Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmatparītāpaḥ ||
praśasya tu praśastavyāṁ sītāṁ tāṁ haripuṅgavaḥ |
guṇābhirāmaṁ rāmaṁ ca punaścintāparō:’bhavat || 1 ||
sa muhūrtamiva dhyātvā bāṣpaparyākulēkṣaṇaḥ |
sītāmāśritya tējasvī hanumānvilalāpa ha || 2 ||
mānyā guruvinītasya lakṣmaṇasya gurupriyā |
yadi sītā:’pi duḥkhārtā kālō hi duratikramaḥ || 3 ||
rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ |
nātyarthaṁ kṣubhyatē dēvī gaṅgēva jaladāgamē || 4 ||
tulyaśīlavayōvr̥ttāṁ tulyābhijanalakṣaṇām |
rāghavō:’rhati vaidēhīṁ taṁ cēyamasitēkṣaṇā || 5 ||
tāṁ dr̥ṣṭvā navahēmābhāṁ lōkakāntāmiva śriyam |
jagāma manasā rāmaṁ vacanaṁ cēdamabravīt || 6 ||
asyā hētōrviśālākṣyā hatō vālī mahābalaḥ |
rāvaṇapratimō vīryē kabandhaśca nipātitaḥ || 7 ||
virādhaśca hataḥ saṅkhyē rākṣasō bhīmavikramaḥ |
vanē rāmēṇa vikramya mahēndrēṇēva śambaraḥ || 8 ||
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām |
nihatāni janasthānē śarairagniśikhōpamaiḥ || 9 ||
kharaśca nihataḥ saṅkhyē triśirāśca nipātitaḥ |
dūṣaṇaśca mahātējā rāmēṇa viditātmanā || 10 ||
aiśvaryaṁ vānarāṇāṁ ca durlabhaṁ vālipālitam |
asyā nimittē sugrīvaḥ prāptavām̐llōkasatkr̥tam || 11 ||
sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ |
asyā hētōrviśālākṣyāḥ purī cēyaṁ nirīkṣitā || 12 |
yadi rāmaḥ samudrāntāṁ mēdinīṁ parivartayēt |
asyāḥ kr̥tē jagaccāpi yuktamityēva mē matiḥ || 13 ||
rājyaṁ vā triṣu lōkēṣu sītā vā janakātmajā |
trailōkyarājyaṁ sakalaṁ sītāyā nāpnuyātkalām || 14 ||
iyaṁ sā dharmaśīlasya maithilasya mahātmanaḥ |
sutā janakarājasya sītā bhartr̥dr̥ḍhavratā || 15 ||
utthitā mēdinīṁ bhittvā kṣētrē halamukhakṣatē |
padmarēṇunibhaiḥ kīrṇā śubhaiḥ kēdārapāṁsubhiḥ || 16 ||
vikrāntasyāryaśīlasya samyugēṣvanivartinaḥ |
snuṣā daśarathasyaiṣā jyēṣṭhā rājñō yaśasvinī || 17 ||
dharmajñasya kr̥tajñasya rāmasya viditātmanaḥ |
iyaṁ sā dayitā bhāryā rākṣasīvaśamāgatā || 18 ||
sarvānbhōgānparityajya bhartr̥snēhabalātkr̥tā |
acintayitvā duḥkhāni praviṣṭā nirjanaṁ vanam || 19 ||
santuṣṭā phalamūlēna bhartr̥śuśrūṣaṇē ratā |
yā parāṁ bhajatē prītiṁ vanē:’pi bhavanē yathā || 20 ||
sēyaṁ kanakavarṇāṅgī nityaṁ susmitabhāṣiṇī |
sahatē yātanāmētāmanarthānāmabhāginī || 21 ||
imāṁ tu śīlasampannāṁ draṣṭumarhati rāghavaḥ |
rāvaṇēna pramathitāṁ prapāmiva pipāsitaḥ || 22 ||
asyā nūnaṁ punarlābhādrāghavaḥ prītimēṣyati |
rājā rājyātparibhraṣṭaḥ punaḥ prāpyēva mēdinīm || 23 ||
kāmabhōgaiḥ parityaktā hīnā bandhujanēna ca |
dhārayatyātmanō dēhaṁ tatsamāgamakāṅkṣiṇī || 24 ||
naiṣā paśyati rākṣasyō nēmānpuṣpaphaladrumān |
ēkasthahr̥dayā nūnaṁ rāmamēvānupaśyati || 25 ||
bhartā nāma paraṁ nāryā bhūṣaṇaṁ bhūṣaṇādapi |
ēṣā virahitā tēna bhūṣaṇārhā na śōbhatē || 26 || [tu rahitā]
duṣkaraṁ kurutē rāmō hīnō yadanayā prabhuḥ |
dhārayatyātmanō dēhaṁ na duḥkhēnāvasīdati || 27 ||
imāmasitakēśāntāṁ śatapatranibhēkṣaṇām |
sukhārhāṁ duḥkhitāṁ dr̥ṣṭvā mamāpi vyathitaṁ manaḥ || 28 ||
kṣitikṣamā puṣkarasannibhākṣī
yā rakṣitā rāghavalakṣmaṇābhyām |
sā rākṣasībhirvikr̥tēkṣaṇābhiḥ
saṁrakṣyatē samprati vr̥kṣamūlē || 29 ||
himahatanalinīva naṣṭaśōbhā
vyasanaparamparayātipīḍyamānā |
sahacararahitēva cakravākī
janakasutā kr̥paṇāṁ daśāṁ prapannā || 30 ||
asyā hi puṣpāvanatāgraśākhāḥ
śōkaṁ dr̥ḍhaṁ vai janayantyaśōkāḥ |
himavyapāyēna ca mandaraśmi-
-rabhyutthitō naikasahasraraśmiḥ || 31 ||
ityēvamarthaṁ kapiranvavēkṣya
sītēyamityēva niviṣṭabuddhiḥ |
saṁśritya tasminniṣasāda vr̥kṣē
balī harīṇāmr̥ṣabhastarasvī || 32 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
sundarakāṇḍa saptadaśaḥ sargaḥ (17)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.