Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmannirvēdaḥ ||
vimānāttu susaṅkramya prākāraṁ haripuṅgavaḥ | [yūthapaḥ]
hanumānvēgavānāsīdyathā vidyudghanāntarē || 1 ||
samparikramya hanumānrāvaṇasya nivēśanāt |
adr̥ṣṭvā jānakīṁ sītāmabravīdvacanaṁ kapiḥ || 2 ||
bhūyiṣṭhaṁ lōlitā laṅkā rāmasya caratā priyam |
na hi paśyāmi vaidēhīṁ sītāṁ sarvāṅgaśōbhanām || 3 ||
palvalāni taṭākāni sarāṁsi saritastathā |
nadyō:’nūpavanāntāśca durgāśca dharaṇīdharāḥ || 4 ||
lōlitā vasudhā sarvā na tu paśyāmi jānakīm |
iha sampātinā sītā rāvaṇasya nivēśanē || 5 ||
ākhyātā gr̥dhrarājēna na ca paśyāmi tāmaham |
kiṁ nu sītā:’tha vaidēhī maithilī janakātmajā || 6 ||
upatiṣṭhēta vivaśā rāvaṇaṁ duṣṭacāriṇam |
kṣipramutpatatō manyē sītāmādāya rakṣasaḥ || 7 ||
bibhyatō rāmabāṇānāmantarā patitā bhavēt |
athavā hriyamāṇāyāḥ pathi siddhaniṣēvitē || 8 ||
manyē patitamāryāyā hr̥dayaṁ prēkṣya sāgaram |
rāvaṇasyōruvēgēna bhujābhyāṁ pīḍitēna ca || 9 ||
tayā manyē viśālākṣyā tyaktaṁ jīvitamāryayā |
uparyupari vā nūnaṁ sāgaraṁ kramatastadā || 10 ||
vivēṣṭamānā patitā samudrē janakātmajā |
ahō kṣudrēṇa vā:’nēna rakṣantī śīlamātmanaḥ || 11 ||
abandhurbhakṣitā sītā rāvaṇēna tapasvinī |
athavā rākṣasēndrasya patnībhirasitēkṣaṇā || 12 ||
aduṣṭā duṣṭabhāvābhirbhakṣitā sā bhaviṣyati |
sampūrṇacandrapratimaṁ padmapatranibhēkṣaṇam || 13 ||
rāmasya dhyāyatī vaktraṁ pañcatvaṁ kr̥paṇā gatā |
hā rāma lakṣmaṇētyēvaṁ hāyōdhyē cēti maithilī || 14 ||
vilapya bahu vaidēhī nyastadēhā bhaviṣyati |
athavā nihitā manyē rāvaṇasya nivēśanē || 15 ||
nūnaṁ lālapyatē sītā pañjarasthēva śārikā |
janakasya sutā sītā rāmapatnī sumadhyamā || 16 ||
kathamutpalapatrākṣī rāvaṇasya vaśaṁ vrajēt |
vinaṣṭā vā praṇaṣṭā vā mr̥tā vā janakātmajā || 17 ||
rāmasya priyabhāryasya na nivēdayituṁ kṣamam |
nivēdyamānē dōṣaḥ syāddōṣaḥ syādanivēdanē || 18 ||
kathaṁ nu khalu kartavyaṁ viṣamaṁ pratibhāti mē |
asminnēvaṁ gatē kāryē prāptakālaṁ kṣamaṁ ca kim || 19 ||
bhavēditi mataṁ bhūyō hanumānpravicārayan |
yadi sītāmadr̥ṣṭvāhaṁ vānarēndrapurīmitaḥ || 20 ||
gamiṣyāmi tataḥ kō mē puruṣārthō bhaviṣyati |
mamēdaṁ laṅghanaṁ vyarthaṁ sāgarasya bhaviṣyati || 21 ||
pravēśaścaiva laṅkāyā rākṣasānāṁ ca darśanam |
kiṁ māṁ vakṣyati sugrīvō harayō vā samāgatāḥ || 22 ||
kiṣkindhāṁ samanuprāptaṁ tau vā daśarathātmajau |
gatvā tu yadi kākutsthaṁ vakṣyāmi paramapriyam || 23 ||
na dr̥ṣṭēti mayā sītā tatastyakṣyati jīvitam |
paruṣaṁ dāruṇaṁ krūraṁ tīkṣṇamindriyatāpanam || 24 ||
sītānimittaṁ durvākyaṁ śrutvā sa na bhaviṣyati |
taṁ tu kr̥cchragataṁ dr̥ṣṭvā pañcatvagatamānasam || 25 ||
bhr̥śānuraktō mēdhāvī na bhaviṣyati lakṣmaṇaḥ |
vinaṣṭau bhrātarau śrutvā bharatō:’pi mariṣyati || 26 ||
bharataṁ ca mr̥taṁ dr̥ṣṭvā śatrughnō na bhaviṣyati |
putrānmr̥tānsamīkṣyātha na bhaviṣyanti mātaraḥ || 27 ||
kausalyā ca sumitrā ca kaikēyī ca na saṁśayaḥ |
kr̥tajñaḥ satyasandhaśca sugrīvaḥ plavagādhipaḥ || 28 ||
rāmaṁ tathāgataṁ dr̥ṣṭvā tatastyakṣyati jīvitam |
durmanā vyathitā dīnā nirānandā tapasvinī || 29 ||
pīḍitā bhartr̥śōkēna rumā tyakṣyati jīvitam |
vālijēna tu duḥkhēna pīḍitā śōkakarśitā || 30 ||
pañcatvaṁ ca gatē rājñi tārāpi na bhaviṣyati |
mātāpitrōrvināśēna sugrīvavyasanēna ca || 31 ||
kumārō:’pyaṅgadaḥ kasmāddhārayiṣyati jīvitam |
bhartr̥jēna tu duḥkhēna hyabhibhūtā vanaukasaḥ || 32 ||
śirāṁsyabhihaniṣyanti talairmuṣṭibhirēva ca |
sāntvēnānupradānēna mānēna ca yaśasvinā || 33 ||
lālitāḥ kapirājēna prāṇāṁstyakṣyanti vānarāḥ |
na vanēṣu na śailēṣu na nirōdhēṣu vā punaḥ || 34 ||
krīḍāmanubhaviṣyanti samētya kapikuñjarāḥ |
saputradārāḥ sāmātyā bhartr̥vyasanapīḍitāḥ || 35 ||
śailāgrēbhyaḥ patiṣyanti samētya viṣamēṣu ca |
viṣamudbandhanaṁ vāpi pravēśaṁ jvalanasya vā || 36 ||
upavāsamathō śastraṁ pracariṣyanti vānarāḥ |
ghōramārōdanaṁ manyē gatē mayi bhaviṣyati || 37 ||
ikṣvākukulanāśaśca nāśaścaiva vanaukasām |
sō:’haṁ naiva gamiṣyāmi kiṣkindhāṁ nagarīmitaḥ || 38 ||
na ca śakṣyāmyahaṁ draṣṭuṁ sugrīvaṁ maithilīṁ vinā |
mayyagacchati cēhasthē dharmātmānau mahārathau || 39 ||
āśayā tau dhariṣyētē vānarāśca manasvinaḥ |
hastādānō mukhādānō niyatō vr̥kṣamūlikaḥ || 40 ||
vānaprasthō bhaviṣyāmi hyadr̥ṣṭvā janakātmajām |
sāgarānūpajē dēśē bahumūlaphalōdakē || 41 ||
citāṁ kr̥tvā pravēkṣyāmi samiddhamaraṇīsutam |
upaviṣṭasya vā samyagliṅginīṁ sādhayiṣyataḥ || 42 ||
śarīraṁ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca |
idaṁ maharṣibhirdr̥ṣṭaṁ niryāṇamiti mē matiḥ || 43 ||
samyagāpaḥ pravēkṣyāmi na cētpaśyāmi jānakīm |
sujātamūlā subhagā kīrtimālā yaśasvinī || 44 ||
prabhagnā cirarātrīyaṁ mama sītāmapaśyataḥ |
tāpasō vā bhaviṣyāmi niyatō vr̥kṣamūlikaḥ || 45 ||
nētaḥ pratigamiṣyāmi tāmadr̥ṣṭvāsitēkṣaṇām |
yadītaḥ pratigacchāmi sītāmanadhigamya tām || 46 ||
aṅgadaḥ saha taiḥ sarvairvānarairna bhaviṣyati |
vināśē bahavō dōṣā jīvanbhadrāṇi paśyati || 47 ||
tasmātprāṇāndhariṣyāmi dhruvō jīvita saṅgamaḥ |
ēvaṁ bahuvidhaṁ duḥkhaṁ manasā dhārayanmuhuḥ || 48 ||
nādhyagacchattadā pāraṁ śōkasya kapikuñjaraḥ |
rāvaṇaṁ vā vadhiṣyāmi daśagrīvaṁ mahābalam || 49 ||
kāmamastu hr̥tā sītā pratyācīrṇaṁ bhaviṣyati |
atha vainaṁ samut-kṣipya uparyupari sāgaram || 50 ||
rāmāyōpahariṣyāmi paśuṁ paśupatēriva |
iti cintāṁ samāpannaḥ sītāmanadhigamyatām || 51 ||
dhyānaśōkaparītātmā cintayāmāsa vānaraḥ |
yāvatsītāṁ hi paśyāmi rāmapatnīṁ yaśasvinīm || 52 ||
tāvadētāṁ purīṁ laṅkāṁ vicinōmi punaḥ punaḥ |
sampātivacanāccāpi rāmaṁ yadyānayāmyaham || 53 ||
apaśyanrāghavō bhāryāṁ nirdahētsarvavānarān |
ihaiva niyatāhārō vatsyāmi niyatēndriyaḥ || 54 ||
na matkr̥tē vinaśyēyuḥ sarvē tē naravānarāḥ |
aśōkavanikā cēyaṁ dr̥śyatē yā mahādrumā || 55 ||
imāmadhigamiṣyāmi na hīyaṁ vicitā mayā |
vasūnrudrāṁstathādityānaśvinau marutō:’pi ca || 56 ||
namaskr̥tvā gamiṣyāmi rakṣasāṁ śōkavardhanaḥ |
jitvā tu rākṣasānsarvānikṣvākukulanandinīm || 57 ||
sampradāsyāmi rāmāya yathā siddhiṁ tapasvinē |
sa muhūrtamiva dhyātvā cintāvagrathitēndriyaḥ |
udatiṣṭhanmahātējā hanūmānmārutātmajaḥ || 58 ||
namō:’stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:’stu rudrēndrayamānilēbhyō
namō:’stu candrārkamarudgaṇēbhyaḥ || 59 ||
sa tēbhyastu namaskr̥tvā sugrīvāya ca mārutiḥ |
diśaḥ sarvāḥ samālōkya hyaśōkavanikāṁ prati || 60 ||
sa gatvā manasā pūrvamaśōkavanikāṁ śubhām |
uttaraṁ cintayāmāsa vānarō mārutātmajaḥ || 61 ||
dhruvaṁ tu rakṣō bahulā bhaviṣyati vanākulā |
aśōkavanikā:’cintyā sarvasaṁskārasaṁskr̥tā || 62 ||
rakṣiṇaścātra vihitā nūnaṁ rakṣanti pādapān |
bhagavānapi sarvātmā nātikṣōbhaṁ pravāti vai || 63 ||
saṅkṣiptō:’yaṁ mayātmā ca rāmārthē rāvaṇasya ca |
siddhiṁ mē saṁvidhāsyanti dēvāḥ sarṣigaṇāstviha || 64 ||
brahmā svayambhūrbhagavāndēvāścaiva diśantu mē |
siddhimagniśca vāyuśca puruhūtaśca vajrabhr̥t || 65 ||
varuṇaḥ pāśahastaśca sōmādityau tathaiva ca |
aśvinau ca mahātmānau marutaḥ śarva ēva ca || 66 ||
siddhiṁ sarvāṇi bhūtāni bhūtānāṁ caiva yaḥ prabhuḥ |
dāsyanti mama yē cānyē hyadr̥ṣṭāḥ pathigōcarāḥ || 67 ||
tadunnasaṁ pāṇḍuradantamavraṇaṁ
śucismitaṁ padmapalāśalōcanam |
drakṣyē tadāryāvadanaṁ kadānvahaṁ
prasannatārādhipatulyadarśanam || 68 ||
kṣudrēṇa pāpēna nr̥śaṁsakarmaṇā
sudāruṇālaṅkr̥tavēṣadhāriṇā |
balābhibhūtā hyabalā tapasvinī
kathaṁ nu mē dr̥ṣṭipathē:’dya sā bhavēt || 69 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē trayōdaśaḥ sargaḥ || 13 ||
sundarakāṇḍa caturdaśaḥ sargaḥ (14)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.