Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| pānabhūmivicayaḥ ||
avadhūya ca tāṁ buddhiṁ babhūvāvasthitastadā |
jagāma cāparāṁ cintāṁ sītāṁ prati mahākapiḥ || 1 ||
na rāmēṇa viyuktā sā svaptumarhati bhāminī |
na bhōktuṁ nāpyalaṅkartuṁ na pānamupasēvitum || 2 ||
nānyaṁ naramupasthātuṁ surāṇāmapi cēśvaram |
na hi rāmasamaḥ kaścidvidyatē tridaśēṣvapi || 3 ||
anyēyamiti niścitya pānabhūmau cacāra saḥ |
krīḍitēnāparāḥ klāntā gītēna ca tathāparāḥ || 4 ||
nr̥ttēna cāparāḥ klāntāḥ pānaviprahatāstathā |
murajēṣu mr̥daṅgēṣu pīṭhikāsu ca saṁsthitāḥ || 5 ||
tathāstaraṇamukhyēṣu saṁviṣṭāścāparāḥ striyaḥ |
aṅganānāṁ sahasrēṇa bhūṣitēna vibhūṣaṇaiḥ || 6 ||
rūpasam̐llāpaśīlēna yuktagītārthabhāṣiṇā |
dēśakālābhiyuktēna yuktavākyābhidhāyinā || 7 ||
ratābhiratasaṁsuptaṁ dadarśa hariyūthapaḥ |
tāsāṁ madhyē mahābāhuḥ śuśubhē rākṣasēśvaraḥ || 8 ||
gōṣṭhē mahati mukhyānāṁ gavāṁ madhyē yathā vr̥ṣaḥ |
sa rākṣasēndraḥ śuśubhē tābhiḥ parivr̥taḥ svayam || 9 ||
karēṇubhiryathāraṇyē parikīrṇō mahādvipaḥ |
sarvakāmairupētāṁ ca pānabhūmiṁ mahātmanaḥ || 10 ||
dadarśa hariśārdūlastasya rakṣaḥpatērgr̥hē |
mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca bhāgaśaḥ || 11 ||
tatra nyastāni māṁsāni pānabhūmau dadarśa saḥ |
raukmēṣu ca viśālēṣu bhājanēṣvardhabhakṣitān || 12 ||
dadarśa hariśārdūlō mayūrān kukkuṭāṁstathā |
varāha vārdhrāṇasakāndadhisauvarcalāyutān || 13 ||
śalyānmr̥gamayūrāṁśca hanumānanvavaikṣata |
krakarānvividhānsiddhāṁścakōrānardhabhakṣitān || 14 ||
mahiṣānēkaśalyāṁśca chāgāṁśca kr̥taniṣṭhitān |
lēhyānuccāvacānpēyānbhōjyāni vividhāni ca || 15 ||
tathāmlalavaṇōttaṁsairvividhairāgaṣāḍavaiḥ |
hāranūpurakēyūrairapaviddhairmahādhanaiḥ || 16 ||
pānabhājanavikṣiptaiḥ phalaiśca vividhairapi |
kr̥tapuṣpōpahārā bhūradhikaṁ puṣyati śriyam || 17 ||
tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ |
pānabhūmirvinā vahniṁ pradīptēvōpalakṣyatē || 18 ||
bahuprakārairvividhairvarasaṁskārasaṁskr̥taiḥ |
māṁsaiḥ kuśalasamyuktaiḥ pānabhūmigataiḥ pr̥thak || 19 ||
divyāḥ prasannā vividhāḥ surāḥ kr̥tasurā api |
śarkarāsavamādhvīkapuṣpāsavaphalāsavāḥ || 20 ||
vāsacūrṇaiśca vividhairdr̥ṣṭāstaistaiḥ pr̥thak pr̥thak |
santatā śuśubhē bhūmirmālyaiśca bahusaṁsthitaiḥ || 21 ||
hiraṇmayaiśca vividhairbhājanaiḥ sphāṭikairapi |
jāmbūnadamayaiścānyaiḥ karakairabhisaṁvr̥tā || 22 ||
rājatēṣu ca kumbhēṣu jāmbūnadamayēṣu ca |
pānaśrēṣṭhaṁ tadā bhūri kapistatra dadarśa ha || 23 ||
sō:’paśyacchātakumbhāni śīdhōrmaṇimayāni ca |
rājatāni ca pūrṇāni bhājanāni mahākapiḥ || 24 ||
kvacidardhāvaśēṣāṇi kvacitpītāni sarvaśaḥ |
kvacinnaiva prapītāni pānāni sa dadarśa ha || 25 ||
kvacidbhakṣyāṁśca vividhānkvacitpānāni bhāgaśaḥ |
kvacidannāvaśēṣāṇi paśyanvai vicacāra ha || 26 ||
kvacitprabhinnaiḥ karakaiḥ kvacidālōlitairghaṭaiḥ |
kvacitsampr̥ktamālyāni mūlāni ca phalāni ca || 27 || [jalāni]
śayanānyatra nārīṇāṁ śubhrāṇi bahudhā punaḥ |
parasparaṁ samāśliṣya kāścitsuptā varāṅganāḥ || 28 ||
kāścicca vastramanyasyāḥ svapantyāḥ paridhāya ca |
āhr̥tya cābalāḥ suptāḥ nidrābalaparājitāḥ || 29 ||
tāsāmucchvāsavātēna vastraṁ mālyaṁ ca gātrajam |
nātyarthaṁ spandatē citraṁ prāpyamandamivānilam || 30 ||
candanasya ca śītasya śīdhōrmadhurasasya ca |
vividhasya ca mālyasya dhūpasya vividhasya ca || 31 ||
bahudhā mārutastatra gandhaṁ vividhamudvahan |
rasānāṁ candanānāṁ ca dhūpānāṁ caiva mūrchitaḥ || 32 ||
pravavau surabhirgandhō vimānē puṣpakē tadā |
śyāmāvadātāstatrānyāḥ kāścitkr̥ṣṇā varāṅganāḥ || 33 ||
kāścitkāñcanavarṇāṅgyaḥ pramadā rākṣasālayē |
tāsāṁ nidrāvaśatvācca madanēna ca mūrchitam || 34 ||
padminīnāṁ prasuptānāṁ rūpamāsīdyathaiva hi |
ēvaṁ sarvamaśēṣēṇa rāvaṇāntaḥpuraṁ kapiḥ || 35 ||
dadarśa sumahātējā na dadarśa ca jānakīm |
nirīkṣamāṇaśca tadā tāḥ striyaḥ sa mahākapiḥ || 36 ||
jagāma mahatīṁ cintāṁ dharmasādhvasaśaṅkitaḥ |
paradārāvarōdhasya prasuptasya nirīkṣaṇam || 37 ||
idaṁ khalu mamātyarthaṁ dharmalōpaṁ kariṣyati |
na hi mē paradārāṇāṁ dr̥ṣṭirviṣayavartinī || 38 ||
ayaṁ cātra mayā dr̥ṣṭaḥ paradāraparigrahaḥ |
tasya prādurabhūccintā punaranyā manasvinaḥ || 39 ||
niścitaikāntacittasya kāryaniścayadarśinī |
kāmaṁ dr̥ṣṭā mayā sarvā viśvastā rāvaṇastriyaḥ || 40 ||
na hi mē manasaḥ kiñcidvaikr̥tyamupapadyatē |
manō hi hētuḥ sarvēṣāmindriyāṇāṁ pravartanē || 41 ||
śubhāśubhāsvavasthāsu tacca mē suvyavasthitam |
nānyatra hi mayā śakyā vaidēhī parimārgitum || 42 ||
striyō hi strīṣu dr̥śyantē sarvathā parimārgaṇē |
yasya sattvasya yā yōnistasyāṁ tatparimārgyatē || 43 ||
na śakyā pramadā naṣṭā mr̥gīṣu parimārgitum |
tadidaṁ mārgitaṁ tāvacchuddhēna manasā mayā || 44 ||
rāvaṇāntaḥpuraṁ sarvaṁ dr̥śyatē na ca jānakī |
dēvagandharvakanyāśca nāgakanyāśca vīryavān || 45 ||
avēkṣamāṇō hanumānnaivāpaśyata jānakīm |
tāmapaśyankapistatra paśyaṁścānyā varastriyaḥ || 46 ||
apakramya tadā vīraḥ pradhyātumupacakramē |
sa bhūyastu paraṁ śrīmān mārutiryatnamāsthitaḥ |
āpānabhūmimutsr̥jya tadvicētuṁ pracakramē || 47 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkādaśaḥ sargaḥ || 11 ||
sundarakāṇḍa dvādaśa sargaḥ(12)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.