Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
akrūra uvāca |
natō:’smyahaṁ tvākhilahētuhētuṁ
nārāyaṇaṁ pūruṣamādyamavyayam |
yannābhijātādaravindakōśā-
-dbrahmā:’:’virāsīdyata ēṣa lōkaḥ || 1 ||
bhūstōyamagniḥ pavanaḥ khamādi-
-rmahānajādirmana indriyāṇi |
sarvēndriyārthā vibudhāśca sarvē
yē hētavastē jagatō:’ṅgabhūtāḥ || 2 ||
naitē svarūpaṁ vidurātmanastē
hyajādayō:’nātmatayā gr̥hītāḥ |
ajō:’nubaddhaḥ sa guṇairajāyā
guṇāt paraṁ vēda na tē svarūpam || 3 ||
tvāṁ yōginō yajantyaddhā mahāpuruṣamīśvaram |
sādhyātmaṁ sādhibhūtaṁ ca sādhidaivaṁ ca sādhavaḥ || 4 ||
trayyā ca vidyayā kēcittvāṁ vai vaitānikā dvijāḥ |
yajantē vitatairyajñairnānārūpāmarākhyayā || 5 ||
ēkē tvākhilakarmāṇi saṁnyasyōpaśamaṁ gatāḥ |
jñāninō jñānayajñēna yajanti jñānavigraham || 6 ||
anyē ca saṁskr̥tātmānō vidhinābhihitēna tē |
yajanti tvanmayāstvāṁ vai bahumūrtyēkamūrtikam || 7 ||
tvāmēvānyē śivōktēna mārgēṇa śivarūpiṇam |
bahvācāryavibhēdēna bhagavān samupāsatē || 8 ||
sarva ēva yajanti tvāṁ sarvadēvamayēśvaram |
yē:’pyanyadēvatābhaktā yadyapyanyadhiyaḥ prabhō || 9 ||
yathādriprabhavā nadyaḥ parjanyāpūritāḥ prabhō |
viśanti sarvataḥ sindhuṁ tadvattvāṁ gatayō:’ntataḥ || 10 ||
sattvaṁ rajastama iti bhavataḥ prakr̥tērguṇāḥ |
tēṣu hi prākr̥tāḥ prōtā ābrahmasthāvarādayaḥ || 11 ||
tubhyaṁ namastē:’stvaviṣaktadr̥ṣṭayē
sarvātmanē sarvadhiyāṁ ca sākṣiṇē |
guṇapravāhō:’yamavidyayā kr̥taḥ
pravartatē dēvanr̥tiryagātmasu || 12 ||
agnirmukhaṁ tē:’vaniraṅghrirīkṣaṇaṁ
sūryō nabhō nābhirathō diśaḥ śrutiḥ |
dyauḥ kaṁ surēndrāstava bāhavō:’rṇavāḥ
kukṣirmarut prāṇabalaṁ prakalpitam || 13 ||
rōmāṇi vr̥kṣauṣadhayaḥ śirōruhā
mēghāḥ parasyāsthinakhāni tē:’drayaḥ |
nimēṣaṇaṁ rātryahanī prajāpati-
-rmēḍhrastu vr̥ṣṭistava vīryamiṣyatē || 14 ||
tvayyavyayātman puruṣē prakalpitā
lōkāḥ sapālā bahujīvasaṅkulāḥ |
yathā jalē sañjihatē jalaukasō-
-:’pyudumbarē vā maśakā manōmayē || 15 ||
yāni yānīha rūpāṇi krīḍanārthaṁ bibharṣi hi |
tairāmr̥ṣṭaśucō lōkā mudā gāyanti tē yaśaḥ || 16 ||
namaḥ kāraṇamatsyāya pralayābdhicarāya ca |
hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē || 17 ||
akūpārāya br̥hatē namō mandaradhāriṇē |
kṣityuddhāravihārāya namaḥ sūkaramūrtayē || 18 ||
namastē:’dbhutasiṁhāya sādhulōkabhayāpaha |
vāmanāya namastubhyaṁ krāntatribhuvanāya ca || 19 ||
namō bhr̥gūṇāṁ patayē dr̥ptakṣatravanacchidē |
namastē raghuvaryāya rāvāṇāntakarāya ca || 20 ||
namastē vāsudēvāya namaḥ saṅkarṣaṇāya ca |
pradyumnāyāniruddhāya sātvatāṁ patayē namaḥ || 21 ||
namō buddhāya śuddhāya daityadānavamōhinē |
mlēcchaprāyakṣatrahantrē namastē kalkirūpiṇē || 22 ||
bhagavan jīvalōkō:’yaṁ mōhitastava māyayā |
ahaṁ mamētyasadgrāhō bhrāmyatē karmavartmasu || 23 ||
ahaṁ cātmātmajāgāra dārārthasvajanādiṣu |
bhramāmi svapnakalpēṣu mūḍhaḥ satyadhiyā vibhō || 24 ||
anityānātmaduḥkhēṣu viparyayamatirhyaham |
dvandvārāmastamōviṣṭō na jānē tvā:’:’tmanaḥ priyam || 25 ||
yathābudhō jalaṁ hitvā praticchannaṁ tadudbhavaiḥ |
abhyēti mr̥gatr̥ṣṇāṁ vai tadvattvāhaṁ parāṅmukhaḥ || 26 ||
nōtsahē:’haṁ kr̥paṇadhīḥ kāmakarmahataṁ manaḥ |
rōddhuṁ pramāthibhiścākṣairhriyamāṇamitastataḥ || 27 ||
sō:’haṁ tavāṅghryupagatō:’smyasatāṁ durāpaṁ
taccāpyahaṁ bhavadanugraha īśa manyē |
puṁsō bhavēdyarhi saṁsaraṇāpavarga-
-stvayyabjanābha sadupāsanayā matiḥ syāt || 28 ||
namō vijñānamātrāya sarvapratyayahētavē |
puruṣēśapradhānāya brahmaṇē:’nantaśaktayē || 29 ||
namastē vāsudēvāya sarvabhūtakṣayāya ca |
hr̥ṣīkēśa namastubhyaṁ prapannaṁ pāhi māṁ prabhō || 30 ||
iti śrīmadbhāgavatē daśamaskandhē catvāriṁśō:’dhyāyē akrūrastutirnāma śrī kr̥ṣṇa stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.