Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
galaddānagaṇḍaṁ miladbhr̥ṅgaṣaṇḍaṁ
calaccāruśuṇḍaṁ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṁ vipadbhaṅgacaṇḍaṁ
śivaprēmapiṇḍaṁ bhajē vakratuṇḍam || 1 ||
anādyantamādyaṁ paraṁ tattvamarthaṁ
cidākāramēkaṁ turīyaṁ tvamēyam |
haribrahmamr̥gyaṁ parabrahmarūpaṁ
manōvāgatītaṁ mahaḥśaivamīḍē || 2 ||
svaśaktyādiśaktyantasiṁhāsanasthaṁ
manōhārisarvāṅgaratnōrubhūṣam |
jaṭāhīndugaṅgāsthiśamyākamauliṁ
parāśaktimitraṁ numaḥ pañcavaktram || 3 ||
śivēśānatatpūruṣāghōravāmā-
-dibhiḥ pañcabhirhr̥nmukhaiḥ ṣaḍbhiraṅgaiḥ |
anaupamya ṣaṭtriṁśataṁ tattvavidyā-
-matītaṁ paraṁ tvāṁ kathaṁ vētti kō vā || 4 ||
pravālapravāhaprabhāśōṇamardhaṁ
marutvanmaṇiśrīmahaḥśyāmamardham |
guṇasyūtamētadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihētum || 5 ||
svasēvāsamāyātadēvāsurēndrā-
-namanmaulimandāramālābhiṣaktam |
namasyāmi śambhō padāmbhōruhaṁ tē
bhavāmbhōdhipōtaṁ bhavānīvibhāvyam || 6 ||
jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin |
mahaḥstōmamūrtē samastaikabandhō
namastē namastē punastē namō:’stu || 7 ||
virūpākṣa viśvēśa viśvādidēva
trayīmūla śambhō śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai
kṣamāṁ prāpnuhi tryakṣa māṁ rakṣa mōdāt || 8 ||
mahādēva dēvēśa dēvādidēva
smarārē purārē yamārē harēti |
bruvāṇaḥ smariṣyāmi bhaktyā bhavantaṁ
tatō mē dayāśīla dēva prasīda || 9 ||
tvadanyaḥ śaraṇyaḥ prapannasya nēti
prasīda smarannēva hanyāstu dainyam |
na cēttē bhavēdbhaktavātsalyahāni-
-statō mē dayālō sadā sannidhēhi || 10 ||
ayaṁ dānakālastvahaṁ dānapātraṁ
bhavānēva dātā tvadanyaṁ na yācē |
bhavadbhaktimēva sthirāṁ dēhi mahyaṁ
kr̥pāśīla śambhō kr̥tārthō:’smi tasmāt || 11 ||
paśuṁ vētsi cēnmāṁ tamēvādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatsē tamēva |
dvijihvaḥ punaḥ sō:’pi tē kaṇṭhabhūṣā
tvadaṅgīkr̥tāḥ śarva sarvē:’pi dhanyāḥ || 12 ||
na śaknōmi kartuṁ paradrōhalēśaṁ
kathaṁ prīyasē tvaṁ na jānē girīśa |
tathāhi prasannō:’si kasyāpi kāntā-
-sutadrōhiṇō vā pitr̥drōhiṇō vā || 13 ||
stutiṁ dhyānamarcāṁ yathāvadvidhātuṁ
bhajannapyajānanmahēśāvalambē |
trasantaṁ sutaṁ trātumagrē mr̥kaṇḍō-
-ryamaprāṇanirvāpaṇaṁ tvatpadābjam || 14 ||
śirōdr̥ṣṭihr̥drōgaśūlapramēha-
-jvarārśōjarāyakṣmahikkāviṣārtān |
tvamādyō bhiṣagbhēṣajaṁ bhasma śambhō
tvamullāghayāsmānvapurlāghavāya || 15 ||
daridrō:’smyabhadrō:’smi bhagnō:’smi dūyē
viṣaṇṇō:’smi sannō:’smi khinnō:’smi cāham |
bhavānprāṇināmantarātmāsi śambhō
mamādhiṁ na vētsi prabhō rakṣa māṁ tvam || 16 ||
tvadakṣṇōḥ kaṭākṣaḥ patēttryakṣa yatra
kṣaṇaṁ kṣmā ca lakṣmīḥ svayaṁ taṁ vr̥ṇātē |
kirīṭasphuraccāmaracchatramālā-
-kalācīgajakṣaumabhūṣāviśēṣaiḥ || 17 ||
bhavānyai bhavāyāpi mātrē ca pitrē
mr̥ḍānyai mr̥ḍāyāpyaghaghnyai makhaghnē |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya || 18 ||
bhavadgauravaṁ mallaghutvaṁ viditvā
prabhō rakṣa kāruṇyadr̥ṣṭyānugaṁ mām |
śivātmānubhāvastutāvakṣamō:’haṁ
svaśaktyā kr̥taṁ mē:’parādhaṁ kṣamasva || 19 ||
yadā karṇarandhraṁ vrajētkālavāha-
-dviṣatkaṇṭhaghaṇṭāghaṇātkāranādaḥ |
vr̥ṣādhīśamāruhya dēvaupavāhyaṁ
tadā vatsa mā bhīriti prīṇaya tvam || 20 ||
yadā dāruṇābhāṣaṇā bhīṣaṇā mē
bhaviṣyantyupāntē kr̥tāntasya dūtāḥ |
tadā manmanastvatpadāmbhōruhasthaṁ
kathaṁ niścalaṁ syānnamastē:’stu śambhō || 21 ||
yadā durnivāravyathō:’haṁ śayānō
luṭhanniḥśvasanniḥsr̥tāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkr̥taṁ tē
jaṭāmaṇḍalaṁ manmanōmandiraṁ syāt || 22 ||
yadā putramitrādayō matsakāśē
rudantyasya hā kīdr̥śīyaṁ daśēti |
tadā dēvadēvēśa gaurīśa śambhō
namastē śivāyētyajasraṁ bravāṇi || 23 ||
yadā paśyatāṁ māmasau vētti nāsmā-
-nayaṁ śvāsa ēvēti vācō bhavēyuḥ |
tadā bhūtibhūṣaṁ bhujaṅgāvanaddhaṁ
purārē bhavantaṁ sphuṭaṁ bhāvayēyam || 24 ||
yadā yātanādēhasandēhavāhī
bhavēdātmadēhē na mōhō mahānmē |
tadā kāśaśītāṁśusaṅkāśamīśa
smarārē vapustē namastē smarāmi || 25 ||
yadāpāramacchāyamasthānamadbhi-
-rjanairvā vihīnaṁ gamiṣyāmi mārgam |
tadā taṁ nirundhankr̥tāntasya mārgaṁ
mahādēva mahyaṁ manōjñaṁ prayaccha || 26 ||
yadā rauravādi smarannēva bhītyā
vrajāmyatra mōhaṁ mahādēva ghōram |
tadā māmahō nātha kastārayiṣya-
-tyanāthaṁ parādhīnamardhēndumaulē || 27 ||
yadā śvētapatrāyatālaṅghyaśaktēḥ
kr̥tāntādbhayaṁ bhaktavātsalyabhāvāt |
tadā pāhi māṁ pārvatīvallabhānyaṁ
na paśyāmi pātāramētādr̥śaṁ mē || 28 ||
idānīmidānīṁ mr̥tirmē bhavitrī-
-tyahō santataṁ cintayā pīḍitō:’smi |
kathaṁ nāma mā bhūnmr̥tau bhītirēṣā
namastē gatīnāṁ gatē nīlakaṇṭha || 29 ||
amaryādamēvāhamābālavr̥ddhaṁ
harantaṁ kr̥tāntaṁ samīkṣyāsmi bhītaḥ |
mr̥tau tāvakāṅghryabjadivyaprasādā-
-dbhavānīpatē nirbhayō:’haṁ bhavāni || 30 ||
jarājanmagarbhādhivāsādiduḥkhā-
-nyasahyāni jahyāṁ jagannātha dēva |
bhavantaṁ vinā mē gatirnaiva śambhō
dayālō na jāgarti kiṁ vā dayā tē || 31 ||
śivāyēti śabdō namaḥpūrva ēṣa
smaranmuktikr̥nmr̥tyuhā tattvavācī |
mahēśāna mā gānmanastō vacastaḥ
sadā mahyamētatpradānaṁ prayaccha || 32 ||
tvamapyamba māṁ paśya śītāṁśumauli-
-priyē bhēṣajaṁ tvaṁ bhavavyādhiśāntau |
bahuklēśabhājaṁ padāmbhōjapōtē
bhavābdhau nimagnaṁ nayasvādya pāram || 33 ||
anudyallalāṭākṣivahniprarōhai-
-ravāmasphuraccāruvāmōruśōbhaiḥ |
anaṅgabhramadbhōgibhūṣāviśēṣai-
-racandrārdhacūḍairalaṁ daivatairnaḥ || 34 ||
akaṇṭhēkalaṅkādanaṅgēbhujaṅgā-
-dapāṇaukapālādaphālēnalākṣāt |
amaulauśaśāṅkādavāmēkalatrā-
-dahaṁ dēvamanyaṁ na manyē na manyē || 35 ||
mahādēva śambhō girīśa triśūliṁ-
-stvayīdaṁ samastaṁ vibhātīti yasmāt |
śivādanyathā daivataṁ nābhijānē
śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 36 ||
yatō:’jāyatēdaṁ prapañcaṁ vicitraṁ
sthitiṁ yāti yasminyadēkāntamantē |
sa karmādihīnaḥ svayañjyōtirātmā
śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 37 ||
kirīṭē niśēśō lalāṭē hutāśō
bhujē bhōgirājō galē kālimā ca |
tanau kāminī yasya tattulyadēvaṁ
na jānē na jānē na jānē na jānē || 38 ||
anēna stavēnādarādambikēśaṁ
parāṁ bhaktimāsādya yaṁ yē namanti |
mr̥tau nirbhayāstē janāstaṁ bhajantē
hr̥dambhōjamadhyē sadāsīnamīśam || 39 ||
bhujaṅgapriyākalpa śambhō mayaivaṁ
bhujaṅgaprayātēna vr̥ttēna kluptam |
naraḥ stōtramētatpaṭhitvōrubhaktyā
suputrāyurārōgyamaiśvaryamēti || 40 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śiva bhujaṅgam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.