Mrityunjaya manasika puja stotram – mr̥tyuñjaya mānasika pūjā stōtram


kailāsē kamanīyaratnakhacitē kalpadrumūlē sthitaṁ
karpūrasphaṭikēndusundaratanuṁ kātyāyanīsēvitam |
gaṅgātuṅgataraṅgarañjitajaṭābhāraṁ kr̥pāsāgaraṁ
kaṇṭhālaṅkr̥taśēṣabhūṣaṇamamuṁ mr̥tyuñjayaṁ bhāvayē || 1 ||

āgatya mr̥tyuñjaya candramaulē
vyāghrājinālaṅkr̥ta śūlapāṇē |
svabhaktasaṁrakṣaṇakāmadhēnō
prasīda viśvēśvara pārvatīśa || 2 ||

bhāsvanmauktikatōraṇē marakatastambhāyutālaṅkr̥tē
saudhē dhūpasuvāsitē maṇimayē māṇikyadīpāñcitē |
brahmēndrāmarayōgipuṅgavagaṇairyuktē ca kalpadrumaiḥ
śrīmr̥tyuñjaya susthirō bhava vibhō māṇikyasiṁhāsanē || 3 ||

mandāramallīkaravīramādhavī-
-punnāganīlōtpalacampakānvitaiḥ |
karpūrapāṭīrasuvāsitairjalai-
-rādhatsva mr̥tyuñjaya pādyamuttamam || 4 ||

sugandhapuṣpaprakaraiḥ suvāsitai-
-rviyannadīśītalavāribhiḥ śubhaiḥ |
trilōkanāthārtiharārghyamādarā-
-dgr̥hāṇa mr̥tyuñjaya sarvavandita || 5 ||

himāmbuvāsitaistōyaiḥ śītalairatipāvanaiḥ |
mr̥tyuñjaya mahādēva śuddhācamanamācara || 6 ||

guḍadadhisahitaṁ madhuprakīrṇaṁ
sughr̥tasamanvitadhēnudugdhayuktam |
śubhakara madhuparkamāhara tvaṁ
trinayana mr̥tyuhara trilōkavandya || 7 ||

pañcāstra śānta pañcāsya pañcapātakasaṁhara |
pañcāmr̥tasnānamidaṁ kuru mr̥tyuñjaya prabhō || 8 ||

jagattrayīkhyāta samastatīrtha-
-samāhr̥taiḥ kalmaṣahāribhiśca |
snānaṁ sutōyaiḥ samudācara tvaṁ
mr̥tyuñjayānantaguṇābhirāma || 9 ||

ānītēnātiśubhrēṇa kauśēyēnāmaradrumāt |
mārjayāmi jaṭābhāraṁ śiva mr̥tyuñjaya prabhō || 10 ||

nānāhēmavicitrāṇi cīracīnāmbarāṇi ca |
vividhāni ca divyāni mr̥tyuñjaya sudhāraya || 11 ||

viśuddhamuktāphalajālaramyaṁ
manōharaṁ kāñcanahēmasūtram |
yajñōpavītaṁ paramaṁ pavitra-
-mādhatsva mr̥tyuñjaya bhaktigamya || 12 ||

śrīgandhaṁ ghanasārakuṅkumayutaṁ kastūrikāpūritaṁ
kālēyēna himāmbunā viracitaṁ mandārasaṁvāsitam |
divyaṁ dēvamanōharaṁ maṇimayē pātrē samārōpitaṁ
sarvāṅgēṣu vilēpayāmi satataṁ mr̥tyuñjaya śrīvibhō || 13 ||

akṣatairdhavalairdivyaiḥ samyaktilasamanvitaiḥ |
mr̥tyuñjaya mahādēva pūjayāmi vr̥ṣadhvaja || 14 ||

campakapaṅkajakuravakakundaiḥ karavīramallikākusumaiḥ |
vistāraya nijamakuṭaṁ mr̥tyuñjaya puṇḍarīkanayanāpta || 15 ||

māṇikyapādukādvandvē maunihr̥tpadmamandirē |
pādau satpadmasadr̥śau mr̥tyuñjaya nivēśaya || 16 ||

māṇikyakēyūrakirīṭahāraiḥ
kāñcīmaṇisthāpitakuṇḍalaiśca |
mañjīramukhyābharaṇairmanōjñai-
-raṅgāni mr̥tyuñjaya bhūṣayāmi || 17 ||

gajavadanaskandadhr̥tē-
-nātisvacchēna cāmarayugēna |
galadalakānanapadmaṁ
mr̥tyuñjaya bhāvayāmi hr̥tpadmē || 18 ||

muktātapatraṁ śaśikōṭiśubhraṁ
śubhapradaṁ kāñcanadaṇḍayuktam |
māṇikyasaṁsthāpitahēmakumbhaṁ
surēśa mr̥tyuñjaya tē:’rpayāmi || 19 ||

maṇimukurē niṣpaṭalē
trijagadgāḍhāndhakārasaptāśvē |
kandarpakōṭisadr̥śaṁ
mr̥tyuñjaya paśya vadanamātmīyam || 20 ||

karpūracūrṇaṁ kapilājyapūtaṁ
dāsyāmi kālēyasamānvitaiśca |
samudbhavaṁ pāvanagandhadhūpitaṁ
mr̥tyuñjayāṅgaṁ parikalpayāmi || 21 ||

vartitrayōpētamakhaṇḍadīptyā
tamōharaṁ bāhyamathāntaraṁ ca |
sājyaṁ samastāmaravargahr̥dyaṁ
surēśa mr̥tyuñjaya vaṁśadīpam || 22 ||

rājānnaṁ madhurānvitaṁ ca mr̥dulaṁ māṇikyapātrē sthitaṁ
hiṅgūjīrakasanmarīcimilitaiḥ śākairanēkaiḥ śubhaiḥ |
śākaṁ samyagapūpasūpasahitaṁ sadyōghr̥tēnāplutaṁ
śrīmr̥tyuñjaya pārvatīpriya vibhō sāpōśanaṁ bhujyatām || 23 ||

kūśmāṇḍavārtākapaṭōlikānāṁ
phalāni ramyāṇi ca kāravallyā |
supākayuktāni sasaurabhāṇi
śrīkaṇṭha mr̥tyuñjaya bhakṣayēśa || 24 ||

śītalaṁ madhuraṁ svacchaṁ pāvanaṁ vāsitaṁ laghu |
madhyē svīkuru pānīyaṁ śiva mr̥tyuñjaya prabhō || 25 ||

śarkarāmilitaṁ snigdhaṁ dugdhānnaṁ gōghr̥tānvitam |
kadalīphalasaṁmiśraṁ bhujyatāṁ mr̥tyusaṁhara || 26 ||

kēvalamatimādhuryaṁ
dugdhaiḥ snigdhaiśca śarkarāmilitaiḥ |
ēlāmarīcamilitaṁ
mr̥tyuñjaya dēva bhuṅkṣva paramānnam || 27 ||

rambhācūtakapitthakaṇṭhakaphalairdrākṣārasasvāduma-
-tkharjūrairmadhurēkṣukhaṇḍaśakalaiḥ sannārikēlāmbubhiḥ |
karpūrēṇa suvāsitairguḍajalairmādhuryayuktairvibhō
śrīmr̥tyuñjaya pūraya tribhuvanādhāraṁ viśālōdaram || 28 ||

manōjñarambhāvanakhaṇḍakhaṇḍitā-
-nrucipradānsarṣapajīrakāṁśca |
sasaurabhānsaindhavasēvitāṁśca
gr̥hāṇa mr̥tyuñjaya lōkavandya || 29 ||

hiṅgūjīrakasahitaṁ
vimalāmalakaṁ kapitthamatimadhuram |
bisakhaṇḍām̐llavaṇayutā-
-nmr̥tyuñjaya tē:’rpayāmi jagadīśa || 30 ||

ēlāśuṇṭhīsahītaṁ
dadhyannaṁ cāruhēmapātrastham |
amr̥tapratinidhimāḍhyaṁ
mr̥tyuñjaya bhujyatāṁ trilōkēśa || 31 ||

jambīranīrāñcitaśr̥ṅgabēraṁ
manōharānamlaśalāṭukhaṇḍān |
mr̥dūpadaṁśānsahasōpabhuṅkṣva
mr̥tyuñjaya śrīkaruṇāsamudra || 32 ||

nāgararāmaṭhayuktaṁ
sulalitajambīranīrasampūrṇam |
mathitaṁ saindhavasahitaṁ
piba hara mr̥tyuñjaya kratudhvaṁsin || 33 ||

mandārahēmāmbujagandhayuktai-
-rmandākinīnirmalapuṇyatōyaiḥ |
gr̥hāṇa mr̥tyuñjaya pūrṇakāma
śrīmatparāpōśanamabhrakēśa || 34 ||

gaganadhunīvimalajalai-
-rmr̥tyuñjaya padmarāgapātragataiḥ |
mr̥gamadacandanapūrṇaṁ
prakṣālaya cāru hastapadayugmam || 35 ||

puṁnāgamallikākundavāsitairjāhnavījalaiḥ |
mr̥tyuñjaya mahādēva punarācamanaṁ kuru || 36 ||

mauktikacūrṇasamētai-
-rmr̥gamadaghanasāravāsitaiḥ pūgaiḥ |
parṇaiḥ svarṇasamānai-
-rmr̥tyuñjaya tē:’rpayāmi tāmbūlam || 37 ||

nīrājanaṁ nirmaladīptimadbhi-
-rdīpāṅkurairujjvalamucchritaiśca |
ghaṇṭāninādēna samarpayāmi
mr̥tyuñjayāya tripurāntakāya || 38 ||

viriñcimukhyāmarabr̥ndavanditē
sarōjamatsyāṅkitacakracihnitē |
dadāmi mr̥tyuñjaya pādapaṅkajē
phaṇīndrabhūṣē punararghyamīśvara || 39 ||

puṁnāganīlōtpalakundajājī-
-mandāramallīkaravīrapaṅkajaiḥ |
puṣpāñjaliṁ bilvadalaistulasyā
mr̥tyuñjayāṅghrau vinivēśayāmi || 40 ||

padē padē sarvatamōnikr̥ntanaṁ
padē padē sarvaśubhapradāyakam |
pradakṣiṇaṁ bhaktiyutēna cētasā
karōmi mr̥tyuñjaya rakṣa rakṣa mām || 41 ||

namō gaurīśāya sphaṭikadhavalāṅgāya ca namō
namō lōkēśāya stutavibudhalōkāya ca namaḥ |
namaḥ śrīkaṇṭhāya kṣapitapuradaityāya ca namō
namaḥ phālākṣāya smaramadavināśāya ca namaḥ || 42 ||

saṁsārē janitāparōgasahitē tāpatrayākranditē
nityaṁ putrakalatravittavilasatpāśairnibaddhaṁ dr̥ḍham |
garvāndhaṁ bahupāpavargasahitaṁ kāruṇyadr̥ṣṭyā vibhō
śrīmr̥tyuñjaya pārvatīpriya sadā māṁ pāhi sarvēśvara || 43 ||

saudhē ratnamayē navōtpaladalākīrṇē ca talpāntarē
kauśēyēna manōharēṇa dhavalēnācchāditē sarvaśaḥ |
karpūrāñcitadīpadīptimilitē ramyōpadhānadvayē
pārvatyāḥ karapadmalālitapadaṁ mr̥tyuñjayaṁ bhāvayē || 44 ||

catuścatvāriṁśadvilasadupacārairabhimatai-
-rmanaḥ padmē bhaktyā bahirapi ca pūjāṁ śubhakarīm |
karōti pratyūṣē niśi divasamadhyē:’pi ca pumā-
-nprayāti śrīmr̥tyuñjayapadamanēkādbhutapadam || 45 ||

prātarliṅgamumāpatēraharahaḥ sandarśanātsvargadaṁ
madhyāhnē hayamēdhatulyaphaladaṁ sāyantanē mōkṣadam |
bhānōrastamayē pradōṣasamayē pañcākṣarārādhanaṁ
tatkālatrayatulyamiṣṭaphaladaṁ sadyō:’navadyaṁ dr̥ḍham || 46 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīmr̥tyuñjaya mānasikapūjā stōtraṁ sampūrṇam ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed