Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yō dēvaḥ sarvabhūtānāmātmā hyārādhya ēva ca |
guṇātītō guṇātmā ca sa mē nāgaḥ prasīdatu || 1 ||
hr̥dayasthō:’pi dūrasthaḥ māyāvī sarvadēhinām |
yōgināṁ cittagamyastu sa mē nāgaḥ prasīdatu || 2 ||
sahasraśīrṣaḥ sarvātmā sarvādhāraḥ paraḥ śivaḥ |
mahāviṣasyajanakaḥ sa mē nāgaḥ prasīdatu || 3 ||
kādravēyōmahāsattvaḥ kālakūṭamukhāmbujaḥ |
sarvābhīṣṭapradō dēvaḥ sa mē nāgaḥ prasīdatu || 4 ||
pātālanilayō dēvaḥ padmanābhasukhapradaḥ |
sarvābhīṣṭapradō yastu sa mē nāgaḥ prasīdatu || 5 ||
nāganārīratō dakṣō nāradādi supūjitaḥ |
sarvāriṣṭaharō yastu sa mē nāgaḥ prasīdatu || 6 ||
pr̥dākudēvaḥ sarvātmā sarvaśāstrārthapāragaḥ |
prārabdhapāpahantā ca sa mē nāgaḥ prasīdatu || 7 ||
lakṣmīpatēḥ saparyaṅkaḥ śambhōḥ sarvāṅgabhūṣaṇaḥ |
yō dēvaḥ putradō nityaṁ sa mē nāgaḥ prasīdatu || 8 ||
phaṇīśaḥ paramōdāraḥ śāpapāpanivārakaḥ |
sarvapāpaharō yastu sa mē nāgaḥ prasīdatu || 9 ||
sarvamaṅgaladō nityaṁ sukhadō bhujagēśvaraḥ |
yaśaḥ kīrtiṁ ca vipulāṁ śriyamāyuḥ prayacchatu || 10 ||
manōvākkāyajanitaṁ janmajanmāntarārjitam |
yatpāpaṁ nāgadēvēśa vilayaṁ yātu samprati || 11 ||
nīrōgaṁ dēhapuṣṭiṁ ca sarvavaśyaṁ dhanāgamam |
paśudhānyābhivr̥ddhiṁ ca yaśōvr̥ddhiṁ ca śāśvatam || 12 ||
paravāk stambhinīṁ vidyāṁ vāgmitvaṁ sūkṣmabuddhitām |
putraṁ vaṁśakaraṁ śrēṣṭhaṁ dēhi mē bhaktavatsala || 13 ||
iti śrī nāgēśvara stutiḥ ||
See more vividha stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.