Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ tr̥tīyadaśakam (3) – uttamabhaktasya guṇāḥ
paṭhantō nāmāni pramadabharasindhau nipatitāḥ
smarantō rūpaṁ tē varada kathayantō guṇakathāḥ |
carantō yē bhaktāstvayi khalu ramantē paramamū-
nahaṁ dhanyānmanyē samadhigatasarvābhilaṣitān || 3-1 ||
gadakliṣṭaṁ kaṣṭaṁ tava caraṇasēvārasabharē:’-
pyanāsaktaṁ cittaṁ bhavati bata viṣṇō kuru dayām |
bhavatpādāṁbhōjasmaraṇarasikō nāmanivahā-
nahaṁ gāyaṁ gāyaṁ kuhacana vivatsyāmi vijanē || 3-2 ||
kr̥pā tē jātā cētkimiva na hi labhyaṁ tanubhr̥tāṁ
madīyaklēśaughapraśamanadaśā nāma kiyatī |
na kē kē lōkē:’sminnaniśamayi śōkābhirahitā
bhavadbhaktā muktāḥ sukhagatimasaktā vidadhatē || 3-3 ||
muniprauḍhā rūḍhā jagati khalu gūḍhātmagatayō
bhavatpādāṁbhōjasmaraṇavirujō nāradamukhāḥ |
carantīśa svairaṁ satataparinirbhātaparaci-
tsadānandādvaitaprasaraparimagnāḥ kimaparam || 3-4 ||
bhavadbhaktiḥ sphītā bhavatu mama saiva praśamayē-
daśēṣaklēśaughaṁ na khalu hr̥di sandēhakaṇikā |
na cēdvyāsasyōktistava ca vacanaṁ naigamavacō
bhavēnmithyā rathyāpuruṣavacanaprāyamakhilam || 3-5 ||
bhavadbhaktistāvatpramukhamadhurā tvadguṇarasāt
kimapyārūḍhā cēdakhilaparitāpapraśamanī |
punaścāntē svāntē vimalaparibōdhōdayamila-
nmahānandādvaitaṁ diśati kimataḥ prārthyamaparam || 3-6 ||
vidhūya klēśānmē kuru caraṇayugmaṁ dhr̥tarasaṁ
bhavatkṣētraprāptau karamapi ca tē pūjanavidhau |
bhavanmūrtyālōkē nayanamatha tē pādatulasī-
parighrāṇē ghrāṇaṁ śravaṇamapi tē cārucaritē || 3-7 ||
prabhūtādhivyādhiprasabhacalitē māmakahr̥di
tvadīyaṁ tadrūpaṁ paramasukhacidrūpamudiyāt | [** paramarasa **]
udañcadrōmāñcō galitabahuharṣāśrunivahō
yathā vismaryāsaṁ durupaśamapīḍāparibhavān || 3-8 ||
marudgēhādhīśa tvayi khalu parāñcō:’pi sukhinō
bhavatsnēhī sō:’haṁ subahu paritapyē ca kimidam |
akīrtistē mā bhūdvarada gadabhāraṁ praśamayan
bhavadbhaktōttaṁsaṁ jhaṭiti kuru māṁ kaṁsadamana || 3-9 ||
kimuktairbhūyōbhistava hi karuṇā yāvadudiyā-
dahaṁ tāvaddēva prahitavividhārtapralapitaḥ |
puraḥ klr̥ptē pādē varada tava nēṣyāmi divasā-
nyathāśakti vyaktaṁ natinutiniṣēvā viracayan || 3-10 ||
iti tr̥tīyadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.