Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnatriṁśadaśakam (29) – mōhinyavatāraṁ ādi
udgacchatastava karādamr̥taṁ haratsu
daityēṣu tānaśaraṇānanunīya dēvān |
sadyastirōdadhitha dēva bhavatprabhāvā-
dudyatsvayūthyakalahā ditijā babhūvuḥ || 29-1 ||
śyāmāṁ rucāpi vayasāpi tanuṁ tadānīṁ
prāptō:’si tuṅgakucamaṇḍalabhaṅgurāṁ tvam |
pīyūṣakuṁbhakalahaṁ parimucya sarvē
tr̥ṣṇākulāḥ pratiyayustvadurōjakuṁbhē || 29-2 ||
kā tvaṁ mr̥gākṣi vibhajasva sudhāmimāmi-
tyārūḍharāgavivaśānabhiyācatō:’mūn |
viśvasyatē mayi kathaṁ kulaṭāsmi daityā
ityālapannapi suviśvasitānatānīḥ || 29-3 ||
mōdātsudhākalaśamēṣu dadatsu sā tvaṁ
duścēṣṭitaṁ mama sahadhvamiti bruvāṇā |
paṅktiprabhēdavinivēśitadēvadaityā
līlāvilāsagatibhiḥ samadāḥ sudhāṁ tām || 29-4 ||
asmāsviyaṁ praṇayinītyasurēṣu tēṣu
jōṣaṁ sthitēṣvatha samāpya sudhāṁ surēṣu |
tvaṁ bhaktalōkavaśagō nijarūpamētya
svarbhānumardhaparipītasudhaṁ vyalāvīḥ || 29-5 ||
tvattaḥ sudhāharaṇayōgyaphalaṁ parēṣu
dattvā gatē tvayi suraiḥ khalu tē vyagr̥hṇan |
ghōrē:’tha mūrchati raṇē balidaityamāyā-
vyāmōhitē suragaṇē tvamihāvirāsīḥ || 29-6 ||
tvaṁ kālanēmimatha mālimukhāñjaghantha
śakrō jaghāna balijaṁbhavalān sapākān |
śuṣkārdraduṣkaravadhē namucau ca lūnē
phēnēna nāradagirā nyaruṇō raṇaṁ tvam || 29-7 ||
yōṣāvapurdanujamōhanamāhitaṁ tē
śrutvā vilōkanakutūhalavānmahēśaḥ |
bhūtaissamaṁ girijayā ca gataḥ padaṁ tē
stutvābravīdabhimataṁ tvamathō tirōdhāḥ || 29-8 ||
ārāmasīmani ca kandukaghātalīlā
lōlāyamānanayanāṁ kamanīṁ manōjñām |
tvāmēṣa vīkṣya vigaladvasanāṁ manōbhū-
vēgādanaṅgaripuraṅga samāliliṅga || 29-9 ||
bhūyō:’pi vidrutavatīmupadhāvya dēvō
vīryapramōkṣavikasatparamārthabōdhaḥ |
tvanmānitastava mahatvamuvāca dēvyai
tattādr̥śastvamava vātanikētanātha || 29-10 ||
iti ēkōnatriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.