Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaḍaśītitamadaśakam (86) – sālvavadham – mahābhāratayuddham |
sālvō bhaiṣmīvivāhē yadubalavijitaścandracūḍādvimānaṁ
vindansaubhaṁ sa māyī tvayi vasati kuruṁstvatpurīmabhyabhāṅkṣīt |
pradyumnastaṁ nirundhannikhilayadubhaṭairnyagrahīdugravīryaṁ
tasyāmātyaṁ dyumantaṁ vyajani ca samaraḥ saptaviṁśatyahāntam || 86-1 ||
tāvattvaṁ rāmaśālī tvaritamupagataḥ khaṇḍitaprāyasainyaṁ
saubhēśaṁ taṁ nyarundhāḥ sa ca kila gadayā śārṅgamabhraṁśayattē |
māyātātaṁ vyahiṁsīdapi tava puratastattvayāpi kṣaṇārdhaṁ
nājñāyītyāhurēkē tadidamavamataṁ vyāsa ēva nyaṣēdhīt || 86-2 ||
kṣiptvā saubhaṁ gadācūrṇitamudakanidhau maṅkṣu sālvē:’pi cakrē-
ṇōtkr̥ttē dantavaktraḥ prasabhamabhipatannabhyamuñcadgadāṁ tē |
kaumōdakyā hatō:’sāvapi sukr̥tanidhiścaidyavatprāpadaikyaṁ
sarvēṣāmēṣa pūrvaṁ tvayi dhr̥tamanasāṁ mōkṣaṇārthō:’vatāraḥ || 86-3 ||
tvayyāyātē:’tha jātē kila kurusadasi dyūtakē saṁyatāyāḥ
krandantyā yājñasēnyāḥ sakaruṇamakr̥thāścēlamālāmanantām |
annāntaprāptaśarvāṁśajamunicakitadraupadīcintitō:’tha
prāptaḥ śākānnamaśnan munigaṇamakr̥thāstr̥ptimantaṁ vanāntē || 86-4 ||
yuddhōdyōgē:’tha mantrē milati sati vr̥taḥ phalgunēna tvamēkaḥ
kauravyē dattasainyaḥ karipuramagamō dūtyakr̥tpāṇḍavārtham |
bhīṣmadrōṇādimānyē tava khalu vacanē dhikkr̥tē kauravēṇa
vyāvr̥ṇvanviśvarūpaṁ munisadasi purīṁ kṣōbhayitvā:’:’gatō:’bhūḥ || 86-5 ||
jiṣṇōstvaṁ kr̥ṣṇa sūtaḥ khalu samaramukhē bandhughātē dayāluṁ
khinnaṁ taṁ vīkṣya vīraṁ kimidamayi sakhē nitya ēkō:’yamātmā |
kō vadhyaḥ kō:’tra hantā tadiha vadhabhiyaṁ prōjjhya mayyarpitātmā
dharmyaṁ yuddhaṁ carēti prakr̥timanayathā darśayanviśvarūpam || 86-6 ||
bhaktōttaṁsē:’tha bhīṣmē tava dharaṇibharakṣēpakr̥tyaikasaktē
nityaṁ nityaṁ vibhindatyayutasamadhikaṁ prāptasādē ca pārthē |
niśśastratvapratijñāṁ vijahadarivaraṁ dhārayankrōdhaśālī-
vādhāvanprāñjaliṁ taṁ nataśirasamathō vīkṣya mōdādapāgāḥ || 86-7 ||
yuddhē drōṇasya hastisthiraraṇabhagadattēritaṁ vaiṣṇavāstraṁ
vakṣasyādhatta cakrasthagitaravimahāḥ prārdayatsindhurājam |
nāgāstrē karṇamuktē kṣitimavanamayankēvalaṁ kr̥ttamauliṁ
tatrē tatrāpi pārthaṁ kimiva na hi bhavān pāṇḍavānāmakārṣīt || 86-8 ||
yuddhādau tīrthagāmī sa khalu haladharō naimiśakṣētramr̥ccha-
nnapratyutthāyisūtakṣayakr̥datha sutaṁ tatpadē kalpayitvā |
yajñaghnaṁ balvalaṁ parvaṇi paridalayan snātatīrthō raṇāntē
samprāptō bhīmaduryōdhanaraṇamaśamaṁ vīkṣya yātaḥ purīṁ tē || 86-9 ||
saṁsuptadraupadēyakṣapaṇahatadhiyaṁ drauṇimētya tvaduktyā
tanmuktaṁ brāhmamastraṁ samahr̥ta vijayō mauliratnaṁ ca jahrē |
ucchittyai pāṇḍavānāṁ punarapi ca viśatyuttarāgarbhamastrē
rakṣannaṅguṣṭhamātraḥ kila jaṭharamagāścakrapāṇirvibhō tvam || 86-10 ||
dharmaughaṁ dharmasūnōrabhidadhadakhilaṁ chandamr̥tyussa bhīṣma-
stvāṁ paśyanbhaktibhūmnaiva hi sapadi yayau niṣkalabrahmabhūyam |
saṁyājyāthāśvamēdhaistribhiratimahitairdharmajaṁ pūrṇakāmaṁ
samprāptō dvārakāṁ tvaṁ pavanapurapatē pāhi māṁ sarvarōgāt || 86-11 ||
iti ṣaḍaśītitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.