Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇibalakadanam ||
atha tasyāmavasthāyāṁ lakṣmaṇaṁ rāvaṇānujaḥ |
parēṣāmahitaṁ vākyamarthasādhakamabravīt || 1 ||
yadētadrākṣasānīkaṁ mēghaśyāmaṁ vilōkyatē |
ētadāyōdhyatāṁ śīghraṁ kapibhiḥ pādapāyudhaiḥ || 2 ||
asyānīkasya mahatō bhēdanē yata lakṣmaṇa |
rākṣasēndrasutō:’pyatra bhinnē dr̥śyō bhaviṣyati || 3 ||
sa tvamindrāśaniprakhyaiḥ śarairavakiranparān |
abhidravāśu yāvadvai naitatkarma samāpyatē || 4 ||
jahi vīra durātmānaṁ māyāparamadhārmikam |
rāvaṇiṁ krūrakarmāṇaṁ sarvalōkabhayāvaham || 5 ||
vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ |
vavarṣa śaravarṣāṇi rākṣasēndrasutaṁ prati || 6 ||
r̥kṣāḥ śākhāmr̥gāścāpi drumādrinakhayōdhinaḥ |
abhyadhāvanta sahitāstadanīkamavasthitam || 7 ||
rākṣasāśca śitairbāṇairasibhiḥ śaktitōmaraiḥ |
udyataiḥ samavartanta kapisainyajighāṁsavaḥ || 8 ||
sa samprahārastumulaḥ sañjajñē kapirākṣasām |
śabdēna mahatā laṅkāṁ nādayanvai samantataḥ || 9 ||
śastraiśca bahudhākāraiḥ śitairbāṇaiśca pādapaiḥ |
udyatairgiriśr̥ṅgaiśca ghōrairākāśamāvr̥tam || 10 ||
tē rākṣasā vānarēṣu vikr̥tānanabāhavaḥ |
nivēśayantaḥ śastrāṇi cakrustē sumahadbhayam || 11 ||
tathaiva sakalairvr̥kṣairgiriśr̥ṅgaiśca vānarāḥ |
abhijaghnurnijaghnuśca samarē rākṣasarṣabhān || 12 ||
r̥kṣavānaramukhyaiśca mahākāyairmahābalaiḥ |
rakṣasāṁ vadhyamānānāṁ mahadbhayamajāyata || 13 ||
svamanīkaṁ viṣaṇṇaṁ tu śrutvā śatrubhirārditam |
udatiṣṭhata durdharṣastatkarmaṇyananuṣṭhitē || 14 ||
vr̥kṣāndhakārānnirgatya jātakrōdhaḥ sa rāvaṇiḥ |
ārurōha rathaṁ sajjaṁ pūrvayuktaṁ sa rākṣasaḥ || 15 ||
sa bhīmakārmukadharaḥ kālamēghasamaprabhaḥ |
raktāsyanayanaḥ kruddhō babhau mr̥tyurivāntakaḥ || 16 ||
dr̥ṣṭvaiva tu rathasthaṁ taṁ paryavartata tadbalam |
rakṣasāṁ bhīmavēgānāṁ lakṣmaṇēna yuyutsatām || 17 ||
tasminkālē tu hanumānudyamya sudurāsadam |
dharaṇīdharasaṅkāśō mahāvr̥kṣamarindamaḥ || 18 ||
sa rākṣasānāṁ tatsainyaṁ kālāgniriva nirdahan |
cakāra bahubhirvr̥kṣairniḥsañjñaṁ yudhi vānaraḥ || 19 ||
vidhvaṁsayantaṁ tarasā dr̥ṣṭvaiva pavanātmajam |
rākṣasānāṁ sahasrāṇi hanumantamavākiran || 20 ||
śitaśūladharāḥ śūlairasibhiścāsipāṇayaḥ |
śaktibhiḥ śaktihastāśca paṭ-ṭiśaiḥ paṭ-ṭiśāyudhāḥ || 21 ||
parighaiśca gadābhiśca cakraiśca śubhadarśanaiḥ |
śataśaśca śataghnībhirāyasairapi mudgaraiḥ || 22 ||
ghauraiḥ paraśvadhaiścaiva bhindipālaiśca rākṣasāḥ |
muṣṭibhirvajrakalpaiśca talairaśanisannibhaiḥ || 23 ||
abhijaghnuḥ samāsādya samantātparvatōpamam |
tēṣāmapi ca saṅkruddhaścakāra kadanaṁ mahat || 24 ||
sa dadarśa kapiśrēṣṭhamacalōpamamindrajit |
sūdayantamamitraghnamamitrānpavanātmajam || 25 ||
sa sārathimuvācēdaṁ yāhi yatraiṣa vānaraḥ |
kṣayamēṣa hi naḥ kuryādrākṣasānāmupēkṣitaḥ || 26 ||
ityuktaḥ sārathistēna yayau yatra sa mārutiḥ |
vahanparamadurdharṣaṁ sthitamindrajitaṁ rathē || 27 ||
sō:’bhyupētya śarānkhaḍgānpaṭ-ṭiśāṁśca paraśvadhān |
abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ || 28 ||
tāni śastrāṇi ghōrāṇi pratigr̥hya sa mārutiḥ |
rōṣēṇa mahatā:’:’viṣṭō vākyaṁ cēdamuvāca ha || 29 ||
yudhyasva yadi śūrō:’si rāvaṇātmaja durmatē |
vāyuputraṁ samāsādya jīvanna pratiyāsyasi || 30 ||
bāhubhyāṁ pratiyudhyasva yadi mē dvandvamāhavē |
vēgaṁ sahasva durbuddhē tatastvaṁ rakṣasāṁ varaḥ || 31 ||
hanumantaṁ jighāṁsantaṁ samudyataśarāsanam |
rāvaṇātmajamācaṣṭē lakṣmaṇāya vibhīṣaṇaḥ || 32 ||
yaḥ sa vāsavanirjētā rāvaṇasyātmasambhavaḥ |
sa ēṣa rathamāsthāya hanumantaṁ jighāṁsati || 33 ||
tamapratimasaṁsthānaiḥ śaraiḥ śatruvidāraṇaiḥ |
jīvitāntakarairghōraiḥ saumitrē rāvaṇiṁ jahi || 34 ||
ityēvamuktastu tadā mahātmā
vibhīṣaṇēnārivibhīṣaṇēna |
dadarśa taṁ parvatasannikāśaṁ
raṇē sthitaṁ bhīmabalaṁ nadantam || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍaśītitamaḥ sargaḥ || 86 ||
yuddhakāṇḍa saptāśītitamaḥ sargaḥ (87) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.