Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| māyāsītāvadhaḥ ||
vijñāya tu manastasya rāghavasya mahātmanaḥ |
sannivr̥tyāhavāttasmātsaṁvivēśa puraṁ tataḥ || 1 ||
sō:’nusmr̥tya vadhaṁ tēṣāṁ rākṣasānāṁ tarasvinām |
krōdhatāmrēkṣaṇaḥ śūrō nirjagāma mahādyutiḥ || 2 ||
sa paścimēna dvārēṇa niryayau rākṣasairvr̥taḥ |
indrajittu mahāvīryaḥ paulastyō dēvakaṇṭakaḥ || 3 ||
indrajittu tatō dr̥ṣṭvā bhrātarau rāmalakṣmaṇau |
raṇāyābhyudyatau vīrau māyāṁ prāduṣkarōttadā || 4 ||
indrajittu rathē sthāpya sītāṁ māyāmayīṁ tataḥ |
balēna mahatāvr̥tya tasyā vadhamarōcayat || 5 ||
mōhanārthaṁ tu sarvēṣāṁ buddhiṁ kr̥tvā sudurmatiḥ |
hantuṁ sītāṁ vyavasitō vānarābhimukhō yayau || 6 ||
taṁ dr̥ṣṭvā tvabhiniryāntaṁ nagaryāḥ kānanaukasaḥ |
utpēturabhisaṅkruddhāḥ śilāhastā yuyutsavaḥ || 7 ||
hanumānpuratastēṣāṁ jagāma kapikuñjaraḥ |
pragr̥hya sumahacchr̥ṅgaṁ parvatasya durāsadam || 8 ||
sa dadarśa hatānandāṁ sītāmindrajitō rathē |
ēkavēṇīdharāṁ dīnāmupavāsakr̥śānanām || 9 ||
parikliṣṭaikavasanāmamr̥jāṁ rāghavapriyām |
rajōmalābhyāmāliptaiḥ sarvagātrairvarastriyam || 10 ||
tāṁ nirīkṣya muhūrtaṁ tu maithilītyadhyavasya tu |
babhūvāciradr̥ṣṭā hi tēna sā janakātmajā || 11 ||
tāṁ dīnāṁ maladigdhāṅgīṁ rathasthāṁ dr̥śya maithilīm |
bāṣpaparyākulamukhō hanumānvyathitō:’bhavat || 12 ||
abravīttāṁ tu śōkārtāṁ nirānandāṁ tapasvinīm |
sītāṁ rathasthitāṁ dr̥ṣṭvā rākṣasēndrasutāśritām || 13 ||
kiṁ samarthitamasyēti cintayansa mahākapiḥ |
saha tairvānaraśrēṣṭhairabhyadhāvata rāvaṇim || 14 ||
tadvānarabalaṁ dr̥ṣṭvā rāvaṇiḥ krōdhamūrchitaḥ |
kr̥tvā vikōśaṁ nistriṁśaṁ mūrdhni sītāṁ parāmr̥śat || 15 ||
tāṁ striyaṁ paśyatāṁ tēṣāṁ tāḍayāmāsa rāvaṇiḥ |
krōśantīṁ rāma rāmēti māyayā yōjitāṁ rathē || 16 ||
gr̥hītamūrdhajāṁ dr̥ṣṭvā hanumāndainyamāgataḥ |
śōkajaṁ vāri naitrābhyāmasr̥janmārutātmajaḥ || 17 ||
tāṁ dr̥ṣṭvā cārusarvāṅgīṁ rāmasya mahiṣīṁ priyām |
abravītparuṣaṁ vākyaṁ krōdhādrakṣōdhipātmajam || 18 ||
durātmannātmanāśāya kēśapakṣē parāmr̥śaḥ |
brahmarṣīṇāṁ kulē jātō rākṣasīṁ yōnimāśritaḥ || 19 ||
dhiktvāṁ pāpasamācāraṁ yasya tē matirīdr̥śī |
nr̥śaṁsānārya durvr̥tta kṣudra pāpaparākrama || 20 ||
anāryasyēdr̥śaṁ karma ghr̥ṇā tē nāsti nirghr̥ṇa |
cyutā gr̥hācca rājyācca rāmahastācca maithilī || 21 ||
kiṁ tavaiṣāparāddhā hi yadēnāṁ hantumicchasi |
sītāṁ ca hatvā na ciraṁ jīviṣyasi kathañcana || 22 ||
vadhārhakarmaṇā:’nēna mama hastagatō hyasi |
yē ca strīghātināṁ lōkā lōkavadhyēṣu kutsitāḥ || 23 ||
iha jīvitamutsr̥jya prētya tānpratipatsyasē |
iti bruvāṇō hanumānsāyudhairharibhirvr̥taḥ || 24 ||
abhyadhāvata saṅkruddhō rākṣasēndrasutaṁ prati |
āpatantaṁ mahāvīryaṁ tadanīkaṁ vanaukasām || 25 ||
rakṣasāṁ bhīmavēgānāmanīkaṁ tu nyavārayat |
sa tāṁ bāṇasahasrēṇa vikṣōbhya harivāhinīm || 26 ||
hariśrēṣṭhaṁ hanūmantamindrajitpratyuvāca ha |
sugrīvastvaṁ ca rāmaśca yannimittamihāgatāḥ || 27 ||
tāṁ haniṣyāmi vaidēhīmadyaiva tava paśyataḥ |
imāṁ hatvā tatō rāmaṁ lakṣmaṇaṁ tvāṁ ca vānara || 28 ||
sugrīvaṁ ca vadhiṣyāmi taṁ cānāryaṁ vibhīṣaṇam |
na hantavyāḥ striyaścēti yadbravīṣi plavaṅgama || 29 ||
pīḍākaramamitrāṇāṁ yatsyātkartavyamēva tat |
tamēvamuktvā rudatīṁ sītāṁ māyāmayīṁ tadā || 30 ||
śitadhārēṇa khaḍgēna nijaghānēndrajitsvayam |
yajñōpavītamārgēṇa bhinnā tēna tapasvinī || 31 ||
sā pr̥thivyāṁ pr̥thuśrōṇī papāta priyadarśanā |
tāmindrajitsvayaṁ hatvā hanumantamuvāca ha || 32 ||
mayā rāmasya paśyēmāṁ kōpēna ca niṣūditām |
ēṣā viśastā vaidēhī viphalō vaḥ pariśramaḥ || 33 ||
tataḥ khaḍgēna mahatā hatvā tāmindrijitsvayam |
hr̥ṣṭaḥ sa rathamāsthāya vinanāda mahāsvanam || 34 ||
vānarāḥ śuśruvuḥ śabdamadūrē pratyavasthitāḥ |
vyāditāsyasya nadatastaddurgaṁ saṁśritasya ca || 35 ||
tathā tu sītāṁ vinihatya durmatiḥ
prahr̥ṣṭacētāḥ sa babhūva rāvaṇiḥ |
taṁ hr̥ṣṭarūpaṁ samudīkṣya vānarā
viṣaṇṇarūpāḥ sahasā pradudruvuḥ || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkāśītitamaḥ sargaḥ || 81 ||
yuddhakāṇḍa dvyaśītatamaḥ sargaḥ (82) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.