Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇamantraṇam ||
laṅkāyāṁ tu kr̥taṁ karma ghōraṁ dr̥ṣṭvā bhayāvaham |
rākṣasēndrō hanumatā śakrēṇēva mahātmanā || 1 ||
abravīdrākṣasān sarvān hriyā kiñcidavāṅmukhaḥ |
dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī || 2 ||
tēna vānaramātrēṇa dr̥ṣṭā sītā ca jānakī |
prāsādō dharṣitaścaityaḥ prabalā rākṣasā hatāḥ || 3 || [pravarā]
ākulā ca purī laṅkā sarvā hanumatā kr̥tā | [āvilā]
kiṁ kariṣyāmi bhadraṁ vaḥ kiṁ vā yuktamanantaram || 4 ||
ucyatāṁ naḥ samarthaṁ yatkr̥taṁ ca sukr̥taṁ bhavēt |
mantramūlaṁ hi vijayaṁ prāhurāryā manasvinaḥ || 5 ||
tasmādvai rōcayē mantraṁ rāmaṁ prati mahābalāḥ |
trividhāḥ puruṣā lōkē uttamādhamamadhyamāḥ || 6 ||
tēṣāṁ tu samavētānāṁ guṇadōṣau vadāmyaham |
mantribhirhitasamyuktaiḥ samarthairmantranirṇayē || 7 ||
mitrairvāpi samānārthairbāndhavairapi vā hitaiḥ |
sahitō mantrayitvā yaḥ karmārambhān pravartayēt || 8 ||
daivē ca kurutē yatnaṁ tamāhuḥ puruṣōttamam |
ēkō:’rthaṁ vimr̥śēdēkō dharmē prakurutē manaḥ || 9 ||
ēkaḥ kāryāṇi kurutē tamāhurmadhyamaṁ naram |
guṇadōṣāvaniścitya tyaktvā dharmavyapāśrayam || 10 ||
kariṣyāmīti yaḥ kāryamupēkṣētsa narādhamaḥ |
yathēmē puruṣā nityamuttamādhamamadhyamāḥ || 11 ||
ēvaṁ mantrā hi vijñēyā uttamādhamamadhyamaḥ |
aikamatyamupāgamya śāstradr̥ṣṭēna cakṣuṣā || 12 ||
mantriṇō yatra niratāstamāhurmantramuttamam |
bahvyō:’pi matayō bhūtvā mantriṇāmarthanirṇayē || 13 ||
punaryatraikatāṁ prāptāḥ sa mantrō madhyamaḥ smr̥taḥ |
anyōnyaṁ matimāsthāya yatra sampratibhāṣyatē || 14 ||
na caikamatyē śrēyō:’sti mantraḥ sō:’dhama ucyatē |
tasmātsumantritaṁ sādhu bhavantō matisattamāḥ || 15 ||
kāryaṁ sampratipadyantāmētatkr̥tyaṁ mataṁ mama |
vānarāṇāṁ hi vīrāṇāṁ sahasraiḥ parivāritaḥ || 16 ||
rāmō:’bhyēti purīṁ laṅkāmasmākamuparōdhakaḥ |
tariṣyati ca suvyaktaṁ rāghavaḥ sāgaraṁ sukham || 17 ||
tarasā yuktarūpēṇa sānujaḥ sabalānugaḥ |
samudramucchōṣayati vīryēṇānyatkarōti vā || 18 ||
asminnēvaṁ gatē kāryē viruddhē vānaraiḥ saha |
hitaṁ purē ca sainyē ca sarvaṁ sammantryatāṁ mama || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakaṇḍē ṣaṣṭhaḥ sargaḥ || 6 ||
yuddhakāṇḍa saptamaḥ sargaḥ (7)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.