Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| yuddhārambhaḥ ||
tatastē rākṣasāstatra gatvā rāvaṇamandiram |
nyavēdayanpurīṁ ruddhāṁ rāmēṇa saha vānaraiḥ || 1 ||
ruddhāṁ tu nagarīṁ śrutvā jātakrōdhō niśācaraḥ |
vidhānaṁ dviguṇaṁ kr̥tvā prāsādaṁ sō:’dhyarōhata || 2 ||
sa dadarśāvr̥tāṁ laṅkāṁ saśailavanakānanām |
asaṅkhyēyairharigaṇaiḥ sarvatō yuddhakāṅkṣibhiḥ || 3 ||
sa dr̥ṣṭvā vānaraiḥ sarvāṁ vasudhāṁ kavalīkr̥tām |
kathaṁ kṣapayitavyāḥ syuriti cintāparō:’bhavat || 4 ||
sa cintayitvā suciraṁ dhairyamālambya rāvaṇaḥ |
rāghavaṁ hariyūthāṁśca dadarśāyatalōcanaḥ || 5 ||
rāghavaḥ saha sainyēna muditō nāma pupluvē |
laṅkāṁ dadarśa guptāṁ vai sarvatō rākṣasairvr̥tām || 6 ||
dr̥ṣṭvā dāśarathirlaṅkāṁ citradhvajapatākinīm |
jagāma sahasā sītāṁ dūyamānēna cētasā || 7 ||
atra sā mr̥gaśābākṣī matkr̥tē janakātmajā |
pīḍyatē śōkasantaptā kr̥śā sthaṇḍilaśāyinī || 8 ||
pīḍyamānāṁ sa dharmātmā vaidēhīmanucintayan |
kṣipramājñāpayāmāsa vānarāndviṣatāṁ vadhē || 9 ||
ēvamuktē tu vacanē rāmēṇākliṣṭakarmaṇā |
saṅgharṣamāṇaḥ plavagāḥ siṁhanādairanādayan || 10 ||
śikharairvikirāmaināṁ laṅkāṁ muṣṭibhirēva vā |
iti sma dadhirē sarvē manāṁsi hariyūthapāḥ || 11 ||
udyamya giriśr̥ṅgāṇi śikharāṇi mahānti ca |
tarūṁścōtpāṭya vividhāṁstiṣṭhanti hariyūthapāḥ || 12 ||
prēkṣatō rākṣasēndrasya tānyanīkāni bhāgaśaḥ |
rāghavapriyakāmārthaṁ laṅkāmāruruhustadā || 13 ||
tē tāmravaktrā hēmābhā rāmārthē tyaktajīvitāḥ |
laṅkāmēvābhyavartanta sālatālaśilāyudhāḥ || 14 ||
tē drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṅgamāḥ |
prākārāgrāṇyaraṇyāni mamanthustōraṇāni ca || 15 ||
parikhāḥ pūrayanti sma prasannasalilāyutāḥ |
pāṁsubhiḥ parvatāgraiśca tr̥ṇaiḥ kāṣṭhaiśca vānarāḥ || 16 ||
tataḥ sahasrayūthāśca kōṭiyūthāśca vānarāḥ |
kōṭīśatayutāścānyē laṅkāmāruruhustadā || 17 ||
kāñcanāni pramr̥dnantastōraṇāni plavaṅgamāḥ |
kailāsaśikharābhāṇi gōpurāṇi pramathya ca || 18 ||
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ |
laṅkāṁ tāmabhidhāvanti mahāvāraṇasannibhāḥ || 19 ||
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 20 ||
ityēvaṁ ghōṣayantaśca garjantaśca plavaṅgamāḥ |
abhyadhāvanta laṅkāyāḥ prākāraṁ kāmarūpiṇaḥ || 21 ||
vīrabāhuḥ subāhuśca nalaśca vanagōcaraḥ |
nipīḍyōpaniviṣṭāstē prākāraṁ hariyūthapāḥ || 22 ||
ētasminnantarē cakruḥ skandhāvāranivēśanam |
pūrvadvāraṁ tu kumudaḥ kōṭībhirdaśabhirvr̥taḥ || 23 ||
āvr̥tya balavāṁstasthau haribhirjitakāśibhiḥ |
sāhāyyārthaṁ tu tasyaiva niviṣṭaḥ praghasō hariḥ || 24 ||
panasaśca mahābāhurvānarairbahubhirvr̥taḥ |
dakṣiṇaṁ dvāramāgamya vīraḥ śatavaliḥ kapiḥ || 25 ||
āvr̥tya balavāṁstasthau viṁśatyā kōṭibhirvr̥taḥ |
suṣēṇaḥ paścimadvāraṁ gatastārāpitā hariḥ || 26 ||
āvr̥tya balavāṁstasthau ṣaṣṭikōṭibhirāvr̥taḥ |
uttaraṁ dvāramāsādya rāmaḥ saumitriṇā saha || 27 ||
āvr̥tya balavāṁstasthau sugrīvaśca harīśvaraḥ |
gōlāṅgūlō mahākāyō gavākṣō bhīmadarśanaḥ || 28 ||
vr̥taḥ kōṭyā mahāvīryastasthau rāmasya pārśvataḥ |
r̥kṣāṇāṁ bhīmavēgānāṁ dhūmraḥ śatrunibarhaṇaḥ || 29 ||
vr̥taḥ kōṭyā mahāvīryastasthau rāmasya pārśvataḥ |
sannaddhastu mahāvīryō gadāpāṇirvibhīṣaṇaḥ || 30 ||
vr̥tō yattaistu sacivaistasthau tatra mahābalaḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 31 ||
samantātparidhāvantō rarakṣurharivāhinīm |
tataḥ kōpaparītātmā rāvaṇō rākṣasēśvaraḥ || 32 ||
niryāṇaṁ sarvasainyānāṁ drutamājñāpayattadā |
ētacchrutvā tatō vākyaṁ rāvaṇasya mukhōdgatam || 33 ||
sahasā bhīmanirghōṣamudghuṣṭaṁ rajanīcaraiḥ |
tataḥ pracōditā bhēryaścandrapāṇḍurapuṣkarāḥ || 34 ||
hēmakōṇāhatā bhīmā rākṣasānāṁ samantataḥ |
vinēduśca mahāghōṣāḥ śaṅkhāḥ śatasahasraśaḥ || 35 ||
rākṣasānāṁ sughōrāṇāṁ mukhamārutapūritāḥ |
tē babhuḥ śubhanīlāṅgāḥ saśaṅkhā rajanīcarāḥ || 36 ||
vidyunmaṇḍalasannaddhāḥ sabalākā ivāmbudāḥ |
niṣpatanti tataḥ sainyā hr̥ṣṭā rāvaṇacōditāḥ || 37 ||
samayē pūryamāṇasya vēgā iva mahōdadhēḥ |
tatō vānarasainyēna muktō nādaḥ samantataḥ || 38 ||
malayaḥ pūritō yēna sasānuprasthakandaraḥ |
śaṅkhadundubhisaṅghuṣṭaḥ siṁhanādastarasvinām || 39 ||
pr̥thivīṁ cāntarikṣaṁ ca sāgaraṁ caiva nādayan |
gajānāṁ br̥ṁhitaiḥ sārdhaṁ hayānāṁ hēṣitairapi || 40 ||
rathānāṁ nēmighōṣaiśca rakṣasāṁ vadanasvanaḥ |
ētasminnantarē ghōraḥ saṅgrāmaḥ samavartata || 41 ||
rakṣasāṁ vānarāṇāṁ ca yathā dēvāsurē purā |
tē gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ || 42 ||
nijaghnurvānarānghōrāḥ kathayantaḥ svavikramān |
vānarāśca mahāvīryāḥ rākṣasān jaghnurāhavē || 43 ||
jayatyatibalō rāmaḥ lakṣaṇaśca mahābalaḥ |
rājā jayati sugrīva iti śabdō mahānabhūt || 44 ||
rājan jaya jayētyuktvā svasvanāmakathāntataḥ |
tathā vr̥kṣairmahākāyāḥ parvatāgraiśca vānarāḥ || 45 ||
nijaghnustāni rakṣāṁsi nakhairdantaiśca vēgitāḥ |
rākṣasāstvaparē bhīmāḥ prākārasthā mahīgatān || 46 ||
bhindipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan |
vānarāścāpi saṅkruddhāḥ prākārasthānmahīgatāḥ || 47 ||
rākṣasānpātayāmāsuḥ samāplutya plavaṅgamāḥ |
sa samprahārastumulō māṁsaśōṇitakardamaḥ |
rakṣasāṁ vānarāṇāṁ ca sambabhūvādbhutōpamaḥ || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
yuddhakāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.