Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| suvēlārōhaṇam ||
sa tu kr̥tvā suvēlasya matimārōhaṇaṁ prati |
lakṣmaṇānugatō rāmaḥ sugrīvamidamabravīt || 1 ||
vibhīṣaṇaṁ ca dharmajñamanuraktaṁ niśācaram |
mantrajñaṁ ca vidhijñaṁ ca ślakṣṇayā parayā girā || 2 ||
suvēlaṁ sādhuśailēndramimaṁ dhātuśataiścitam |
adhyārōhāmahē sarvē vatsyāmō:’tra niśāmimām || 3 ||
laṅkāṁ cālōkayiṣyāmō nilayaṁ tasya rakṣasaḥ |
yēna mē maraṇāntāya hr̥tā bhāryā durātmanā || 4 ||
yēna dharmō na vijñātō na tadvr̥ttaṁ kulaṁ tathā |
rākṣasyā nīcayā buddhyā yēna tadgarhitaṁ kr̥tam || 5 ||
tasminmē vartatē rōṣaḥ kīrtitē rākṣasādhamē |
yasyāparādhānnīcasya vadhaṁ drakṣyāmi rakṣasām || 6 ||
ēkō hi kurutē pāpaṁ kālapāśavaśaṁ gataḥ |
nīcēnātmāpacārēṇa kulaṁ tēna vinaśyati || 7 ||
ēvaṁ sammantrayannēva sakrōdhō rāvaṇaṁ prati |
rāmaḥ suvēlaṁ vāsāya citrasānumupāruhat || 8 ||
pr̥ṣṭhatō lakṣmaṇaścainamanvagacchatsamāhitaḥ |
saśaraṁ cāpamudyamya sumahadvikramē rataḥ || 9 ||
tamanvarōhatsugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ |
hanumānaṅgadō nīlō maindō dvivida ēva ca || 10 ||
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ |
panasaḥ kumudaścaiva harō rambhaśca yūthapaḥ || 11 ||
jāmbavāṁśca suṣēṇaśca r̥ṣabhaśca mahāmatiḥ |
durmukhaśca mahātējāstathā śatavaliḥ kapiḥ || 12 ||
ētē cānyē ca bahavō vānarāḥ śīghragāminaḥ |
tē vāyuvēgapravaṇāstaṁ giriṁ giricāriṇaḥ || 13 ||
adhyārōhanta śataśaḥ suvēlaṁ yatra rāghavaḥ |
tē tvadīrghēṇa kālēna girimāruhya sarvataḥ || 14 ||
dadr̥śuḥ śikharē tasya viṣaktāmiva khē purīm |
tāṁ śubhāḥ pravaradvārāṁ prākārapariśōbhitām || 15 ||
laṅkāṁ rākṣasasampūrṇāṁ dadr̥śurhariyūthapāḥ |
prākāracayasaṁsthaiśca tathā nīlairniśācaraiḥ || 16 ||
dadr̥śustē hariśrēṣṭhāḥ prākāramaparaṁ kr̥tam |
tē dr̥ṣṭvā vānarāḥ sarvē rākṣasānyuddhakāṅkṣiṇaḥ || 17 ||
mumucurvividhānnādāṁstatra rāmasya paśyataḥ |
tatō:’stamagamatsūryaḥ sandhyayā pratirañjitaḥ |
pūrṇacandrapradīptā ca kṣapā samabhivartatē || 18 ||
tataḥ sa rāmō harivāhinīpati-
-rvibhīṣaṇēna pratinandyasatkr̥taḥ |
salakṣmaṇō yūthapayūthasaṁvr̥taḥ
suvēlapr̥ṣṭhē nyavasadyathāsukham || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭatriṁśaḥ sargaḥ || 38 ||
yuddhakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.