Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mahāpārśvavacō:’bhinandanam ||
rāvaṇaṁ kruddhamājñāya mahāpārśvō mahābalaḥ |
muhūrtamanusañcintya prāñjalirvākyamabravīt || 1 ||
yaḥ khalvapi vanaṁ prāpya mr̥gavyālasamākulam |
na pibēnmadhu samprāptaṁ sa narō bāliśō bhavēt || 2 ||
īśvarasyēśvaraḥ kō:’sti tava śatrunibarhaṇa |
ramasva saha vaidēhyā śatrūnākramya mūrdhasu || 3 ||
balātkukkuṭavr̥ttēna vartasva sumahābala |
ākramyākramya sītāṁ vai tāthā bhuṅkṣva ramasva ca || 4 || [vaidēhīṁ]
labdhakāmasya tē paścādāgamiṣyati yadbhayam |
prāptamaprāptakālaṁ vā sarvaṁ pratisahiṣyasi || 5 ||
kumbhakarṇaḥ sahāsmābhirindrajicca mahābalaḥ |
pratiṣēdhayituṁ śaktau savajramapi vajriṇam || 6 ||
upapradānaṁ sāntvaṁ vā bhēdaṁ vā kuśalaiḥ kr̥tam |
samatikramya daṇḍēna siddhimarthēṣu rōcaya || 7 ||
iha prāptānvayaṁ sarvān śatrūṁstava mahābala |
vaśē śastraprapātēna kariṣyāmō na saṁśayaḥ || 8 ||
ēvamuktastadā rājā mahāpārśvēna rāvaṇaḥ |
tasya sampūjayanvākyamidaṁ vacanamabravīt || 9 ||
mahāpārśva nibōdha tvaṁ rahasyaṁ kiñcidātmanaḥ |
ciravr̥ttaṁ tadākhyāsyē yadavāptaṁ mayā purā || 10 ||
pitāmahasya bhavanaṁ gacchantīṁ puñjikasthalām |
cañcūryamāṇāmadrākṣamākāśē:’gniśikhāmiva || 11 ||
sā prasahya mayā bhuktā kr̥tā vivasanā tataḥ |
svayambhūbhavanaṁ prāptā lōlitā nalinī yathā || 12 ||
tasya tacca tadā manyē jñātamāsīnmahātmanaḥ |
atha saṅkupitō dēvō māmidaṁ vākyamabravīt || 13 ||
adyaprabhr̥ti yāmanyāṁ balānnārīṁ gamiṣyasi |
tadā tē śatadhā murdhā phaliṣyati na saṁśayaḥ || 14 ||
ityahaṁ tasya śāpasya bhītaḥ prasabhamēva tām |
nārōpayē balātsītāṁ vaidēhīṁ śayanē śubhē || 15 ||
sāgarasyēva mē vēgō mārutasyēva mē gatiḥ |
naitaddāśarathirvēda hyāsādayati tēna mām || 16 ||
yastu siṁhamivāsīnaṁ suptaṁ giriguhāśayē |
kruddhaṁ mr̥tyumivāsīnaṁ prabōdhayitumicchati || 17 ||
na mattō niśitānbāṇāndvijihvāniva pannagān |
rāmaḥ paśyati saṅgrāmē tēna māmabhigacchati || 18 ||
kṣipraṁ vajrōpamairbāṇaiḥ śatadhā kārmukacyutaiḥ |
rāmamādīpayiṣyāmi ulkābhiriva kuñjaram || 19 ||
taccāsya balamādāsyē balēna mahatā vr̥taḥ |
udayansavitā kālē nakṣatrāṇāmiva prabhām || 20 ||
na vāsavēnāpi sahasracakṣuṣā
yudhā:’smi śakyō varuṇēna vā punaḥ |
mayā tviyaṁ bāhubalēna nirjitā
purī purā vaiśravaṇēna pālitā || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayōdaśaḥ sargaḥ || 13 ||
yuddhakāṇḍa caturdaśaḥ sargaḥ (14) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.