Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadbharatasambhāṣaṇam ||
bahūni nāma varṣāṇi gatasya sumahadvanam |
śr̥ṇōmyahaṁ prītikaraṁ mama nāthasya kīrtanam || 1 ||
kalyāṇī bata gāthēyaṁ laukikī pratibhāti mē |
ēti jīvantamānandō naraṁ varṣaśatādapi || 2 ||
rāghavasya harīṇāṁ ca kathamāsītsamāgamaḥ |
kasmindēśē kimāśritya tattvamākhyāhi pr̥cchataḥ || 3 ||
sa pr̥ṣṭō rājaputrēṇa br̥syāṁ samupavēśitaḥ |
ācacakṣē tataḥ sarvaṁ rāmasya caritaṁ vanē || 4 ||
yathā pravrājitō rāmō māturdattō varastava |
yathā ca putraśōkēna rājā daśarathō mr̥taḥ || 5 ||
yathā dūtaistvamānītastūrṇaṁ rājagr̥hātprabhō |
tvayā:’yōdhyāṁ praviṣṭēna yathā rājyaṁ na cēpsitam || 6 ||
citrakūṭaṁ giriṁ gatvā rājyēnāmitrakarśanaḥ |
nimantritastvayā bhrātā dharmamācaritā satām || 7 ||
sthitēna rājñō vacanē yathā rājyaṁ visarjitam |
āryasya pādukē gr̥hya yathā:’si punarāgataḥ || 8 ||
sarvamētanmahābāhō yathāvadviditaṁ tava |
tvayi pratiprayātē tu yadvr̥ttaṁ tannibōdha mē || 9 ||
apayātē tvayi tadā samudbhrāntamr̥gadvijam |
paridyūnamivātyarthaṁ tadvanaṁ samapadyata || 10 ||
taddhastimr̥ditaṁ ghōraṁ siṁhavyāghramr̥gāyutam |
pravivēśātha vijanaṁ sumahaddaṇḍakāvanam || 11 ||
tēṣāṁ purastādbalavāngacchatāṁ gahanē vanē |
ninadansumahānādaṁ virādhaḥ pratyadr̥śyata || 12 ||
tamutkṣipya mahānādamūrdhvabāhumadhōmukham |
nikhātē prakṣipanti sma nadantamiva kuñjaram || 13 ||
tatkr̥tvā duṣkaraṁ karma bhrātarau rāmalakṣmaṇau |
sāyāhnē śarabhaṅgasya ramyamāśramamīyatuḥ || 14 ||
śarabhaṅgē divaṁ prāptē rāmaḥ satyaparākramaḥ |
abhivādya munīnsarvāñjanasthānamupāgamat || 15 ||
tataḥ paścācchūrpaṇakhā rāmapārśvamupāgatā |
tatō rāmēṇa sandiṣṭō lakṣmaṇaḥ sahasōtthitaḥ || 16 ||
pragr̥hya khaḍgaṁ cicchēda karṇanāsaṁ mahābalaḥ |
caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām || 17 ||
hatāni vasatā tatra rāghavēṇa mahātmanā |
ēkēna saha saṅgamya raṇē rāmēṇa saṅgatāḥ || 18 ||
ahnaścaturthabhāgēna niḥśēṣā rākṣasāḥ kr̥tāḥ |
mahābalā mahāvīryāstapasō vighnakāriṇaḥ || 19 ||
nihatā rāghavēṇājau daṇḍakāraṇyavāsinaḥ |
rākṣasāśca viniṣpiṣṭāḥ kharaśca nihatō raṇē || 20 ||
tatastēnārditā bālā rāvaṇaṁ samupāgatā |
rāvaṇānucarō ghōrō mārīcō nāma rākṣasaḥ || 21 ||
lōbhayāmāsa vaidēhīṁ bhūtvā ratnamayō mr̥gaḥ |
athainamabravīdrāmaṁ vaidēhī gr̥hyatāmiti || 22 ||
ahō manōharaḥ kānta āśramō nō bhaviṣyati |
tatō rāmō dhanuṣpāṇirdhāvantamanudhāvati || 23 ||
sa taṁ jaghāna dhāvantaṁ śarēṇānataparvaṇā |
atha saumya daśagrīvō mr̥gaṁ yātē tu rāghavē || 24 ||
lakṣmaṇē cāpi niṣkrāntē pravivēśāśramaṁ tadā |
jagrāha tarasā sītāṁ grahaḥ khē rōhiṇīmiva || 25 ||
trātukāmaṁ tatō yuddhē hatvā gr̥dhraṁ jaṭāyuṣam |
pragr̥hya sītāṁ sahasā jagāmāśu sa rāvaṇaḥ || 26 ||
tatastvadbhutasaṅkāśāḥ sthitāḥ parvatamūrdhani |
sītāṁ gr̥hītvā gacchantaṁ vānarāḥ parvatōpamāḥ || 27 ||
dadr̥śurvismitāstatra rāvaṇaṁ rākṣasādhipam |
pravivēśa tatō laṅkāṁ rāvaṇō lōkarāvaṇaḥ || 28 ||
tāṁ suvarṇaparikrāntē śubhē mahati vēśmani |
pravēśya maithilīṁ vākyaiḥ sāntvayāmāsa rāvaṇaḥ || 29 ||
tr̥ṇavadbhāṣitaṁ tasya taṁ ca nairr̥tapuṅgavam |
acintayantī vaidēhī aśōkavanikāṁ gatā || 30 ||
nyavartata tatō rāmō mr̥gaṁ hatvā mahāvanē |
nivartamānaḥ kākutsthō:’dr̥ṣṭvā gr̥dhraṁ pravivyathē || 31 ||
gr̥dhraṁ hataṁ tatō dagdhvā rāmaḥ priyasakhaṁ pituḥ |
mārgamāṇastu vaidēhīṁ rāghavaḥ sahalakṣmaṇaḥ || 32 ||
gōdāvarīmanvacaradvanōddēśāṁśca puṣpitān |
āsēdaturmahāraṇyē kabandhaṁ nāma rākṣasam || 33 ||
tataḥ kabandhavacanādrāmaḥ satyaparākramaḥ |
r̥śyamūkaṁ giriṁ gatvā sugrīvēṇa samāgataḥ || 34 ||
tayōḥ samāgamaḥ pūrvaṁ prītyā hārdō vyajāyata |
bhrātrā nirastaḥ kr̥ddhēna sūgrīvō vālinā purā || 35 ||
itarētarasaṁvādātpragāḍhaḥ praṇayastayōḥ |
rāmasya bāhuvīryēṇa svarājyaṁ pratyapādayat || 36 ||
vālinaṁ samarē hatvā mahākāyaṁ mahābalam |
sugrīvaḥ sthāpitō rājyē sahitaḥ sarvavānaraiḥ || 37 ||
rāmāya pratijānītē rājaputryāśca mārgaṇam |
ādiṣṭā vānarēndrēṇa sugrīvēṇa mahātmanā || 38 ||
daśa kōṭyaḥ plavaṅgānāṁ sarvāḥ prasthāpitā diśaḥ |
tēṣāṁ nō viprakr̥ṣṭānāṁ vindhyē parvatasattamē || 39 ||
bhr̥śaṁ śōkābhitaptānāṁ mahānkālō:’tyavartata |
bhrātā tu gr̥dhrarājasya sampātirnāma vīryavān || 40 ||
samākhyāti sma vasatiṁ sītāyā rāvaṇālayē |
sō:’haṁ duḥkhaparītānāṁ duḥkhaṁ tajjñātināṁ nudan || 41 ||
ātmavīryaṁ samāsthāya yōjanānāṁ śataṁ plutaḥ |
tatrāhamēkāmadrākṣamaśōkavanikāṁ gatām || 42 ||
kauśēyavastrāṁ malināṁ nirānandāṁ dr̥ḍhavratām |
tayā samētya vidhivatpr̥ṣṭvā sarvamaninditām || 43 ||
abhijñānaṁ ca mē dattamarciṣmānsa mahāmaṇiḥ |
abhijñānaṁ maṇiṁ labdhvā caritārthō:’hamāgataḥ || 44 ||
mayā ca punarāgamya rāmasyākliṣṭakarmaṇaḥ |
abhijñānaṁ mayā dattamarciṣmānsa mahāmaṇiḥ || 45 ||
śrutvā tāṁ maithilīṁ hr̥ṣṭastvāśaśaṁsē sa jīvitam |
jīvitāntamanuprāptaḥ pītvā:’mr̥tamivāturaḥ || 46 ||
udyōjayiṣyannudyōgaṁ dadhrē kāmaṁ vadhē manaḥ |
jighāṁsuriva lōkāntē sarvāṁllōkānvibhāvasuḥ || 47 ||
tataḥ samudramāsādya nalaṁ sētumakārayat |
ataratkapivīrāṇāṁ vāhinī tēna sētunā || 48 ||
prahastamavadhīnnīlaḥ kumbhakarṇaṁ tu rāghavaḥ |
lakṣmaṇō rāvaṇasutaṁ svayaṁ rāmastu rāvaṇam || 49 ||
sa śakrēṇa samāgamya yamēna varuṇēna ca |
mahēśvarasvayambhūbhyāṁ tathā daśarathēna ca || 50 ||
taiśca dattavaraḥ śrīmānr̥ṣibhiśca samāgataḥ |
surarṣibhiśca kākutsthō varām̐llēbhē parantapaḥ || 51 ||
sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ |
puṣpakēṇa vimānēna kiṣkindhāmabhyupāgamat || 52 ||
taṁ gaṅgāṁ punarāsādya vasantaṁ munisannidhau |
avighnaṁ puṣyayōgēna śvō rāmaṁ draṣṭumarhasi || 53 ||
tatastu satyaṁ hanumadvacō maha-
-nniśamya hr̥ṣṭō bharataḥ kr̥tāñjaliḥ |
uvāca vāṇīṁ manasaḥ praharṣiṇīṁ
cirasya pūrṇaḥ khalu mē manōrathaḥ || 54 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnatriṁśaduttaraśatatamaḥ sargaḥ || 129 ||
yuddhakāṇḍa triṁśaduttaraśatatamaḥ sargaḥ (130) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.