Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharadvājāmantraṇam ||
pūrṇē caturdaśē varṣē pañcamyāṁ lakṣmaṇāgrajaḥ |
bharadvājāśramaṁ prāpya vavandē niyatō munim || 1 ||
sō:’pr̥cchadabhivādyainaṁ bharadvājaṁ tapōdhanam |
śr̥ṇōṣi kaccidbhagavansubhikṣānāmayaṁ purē || 2 ||
kaccicca yuktō bharatō jīvantyapi ca mātaraḥ |
ēvamuktastu rāmēṇa bharadvājō mahāmuniḥ || 3 ||
pratyuvāca raghuśrēṣṭhaṁ smitapūrvaṁ prahr̥ṣṭavat |
paṅkadigdhastu bharatō jaṭilastvāṁ pratīkṣatē || 4 ||
pādukē tē puraskr̥tya sarvaṁ ca kuśalaṁ gr̥hē |
tvāṁ purā cīravasanaṁ praviśantaṁ mahāvanam || 5 ||
strītr̥tīyaṁ cyutaṁ rājyāddharmakāmaṁ ca kēvalam |
padātiṁ tyaktasarvasvaṁ piturvacanakāriṇam || 6 ||
sarvabhōgaiḥ parityaktaṁ svargacyutamivāmaram |
dr̥ṣṭvā tu karuṇā pūrvaṁ mamāsītsamitiñjaya || 7 ||
kaikēyīvacanē yuktaṁ vanyamūlaphalāśinam |
sāmprataṁ susamr̥ddhārthaṁ samitragaṇabāndhavam || 8 ||
samīkṣya vijitāriṁ tvāṁ mama prītiranuttamā |
sarvaṁ ca sukhaduḥkhaṁ tē viditaṁ mama rāghava || 9 ||
yattvayā vipulaṁ prāptaṁ janasthānavadhādikam |
brāhmaṇārthē niyuktasya rakṣituḥ sarvatāpasān || 10 ||
rāvaṇēna hr̥tā bhāryā babhūvēyamaninditā |
mārīcadarśanaṁ caiva sītōnmathanamēva ca || 11 ||
kabandhadarśanaṁ caiva pampābhigamanaṁ tathā |
sugrīvēṇa ca tē sakhyaṁ yacca vālī hatastvayā || 12 ||
mārgaṇaṁ caiva vaidēhyāḥ karma vātātmajasya ca |
viditāyāṁ ca vaidēhyāṁ nalasēturyathā kr̥taḥ || 13 ||
yathā vā dīpitā laṅkā prahr̥ṣṭairhariyūthapaiḥ |
saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ || 14 ||
yathā vinihataḥ saṅkhyē rāvaṇō dēvakaṇṭakaḥ |
samāgamaśca tridaśairyathā dattaśca tē varaḥ || 15 ||
sarvaṁ mamaitadviditaṁ tapasā dharmavatsala |
ahamapyatra tē dadmi varaṁ śastrabhr̥tāṁ vara || 16 ||
arghyamadya gr̥hāṇēdamayōdhyāṁ śvō gamiṣyasi |
tasya tacchirasā vākyaṁ pratigr̥hya nr̥pātmajaḥ || 17 ||
bāḍhamityēva saṁhr̥ṣṭō dhīmānvaramayācata |
akālē phalinō vr̥kṣāḥ sarvē cāpi madhusravāḥ || 18 || [vratāḥ]
phalānyamr̥takalpāni bahūni vividhāni ca |
bhavantu mārgē bhagavannayōdhyāṁ prati gacchataḥ || 19 ||
tathēti ca pratijñātē vacanātsamanantaram |
abhavanpādapāstatra svargapādapasannibhāḥ || 20 ||
niṣphalāḥ phalinaścāsanvipuṣpāḥ puṣpaśālinaḥ |
śuṣkāḥ samagrapatrāstē nagāścaiva madhusravāḥ |
sarvatō yōjanā trīṇi gacchatāmabhavaṁstadā || 21 ||
tataḥ prahr̥ṣṭāḥ plavagarṣabhāstē
bahūni divyāni phalāni caiva |
kāmādupāśnanti sahasraśastē
mudānvitāḥ svargajitō yathaiva || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaviṁśatyuttaraśatatamaḥ sargaḥ || 127 ||
yuddhakāṇḍa aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ (128) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.