Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kuṁbhakarṇamatiḥ ||
sa tāṁ pariṣadaṁ kr̥tsnāṁ samīkṣya samitiñjayaḥ |
pracōdayāmāsa tadā prahastaṁ vāhinīpatim || 1 ||
sēnāpatē yathā tē syuḥ kr̥tavidyāścaturvidhāḥ |
yōdhā nagararakṣāyāṁ tathā vyādēṣṭumarhasi || 2 ||
sa prahastaḥ praṇītātmā cikīrṣan rājaśāsanam |
vinikṣipadbalaṁ sarvaṁ bahirantaśca mandirē || 3 ||
tatō vinikṣipya balaṁ pr̥thaṅnagaraguptayē |
prahastaḥ pramukhē rājñō niṣasāda jagāda ca || 4 ||
nihitaṁ bahirantaśca balaṁ balavatastava |
kuruṣvāvimanāḥ kṣipraṁ yadabhiprētamasti tē || 5 ||
prahastasya vacaḥ śrutvā rājā rājyahitē rataḥ |
sukhēpsuḥ suhr̥dāṁ madhyē vyājahāra sa rāvaṇaḥ || 6 ||
priyāpriyē sukhaṁ duḥkhaṁ lābhālābhau hitāhitē |
dharmakāmārthakr̥cchrēṣu yūyamārhatha vēditum || 7 ||
sarvakr̥tyāni yuṣmābhiḥ samārabdhāni sarvadā |
mantrakarmaniyuktāni na jātu viphalāni mē || 8 ||
sasōmagrahanakṣatrairmarudbhiriva vāsavaḥ |
bhavadbhirahamatyarthaṁ vr̥taḥ śriyamavāpnuyām || 9 ||
ahaṁ tu khalu sarvānvaḥ samarthayitumudyataḥ |
kumbhakarṇasya tu svapnānnēmamarthamacōdayam || 10 ||
ayaṁ hi suptaḥ ṣaṇmāsānkumbhakarṇō mahābalaḥ |
sarvaśastrabhr̥tāṁ mukhyaḥ sa idānīṁ samutthitaḥ || 11 ||
iyaṁ ca daṇḍakāraṇyādrāmasya mahiṣī priyā |
rakṣōbhiścaritāddēśādānītā janakātmajā || 12 ||
sā mē na śayyāmārōḍhumicchatyalasagāminī |
triṣu lōkēṣu cānyā mē na sītāsadr̥śī matā || 13 ||
tanumadhyā pr̥thuśrōṇī śāradēndunibhānanā |
hēmabimbanibhā saumyā māyēva mayanirmitā || 14 ||
sulōhitatalau ślakṣṇau caraṇau supratiṣṭhitau |
dr̥ṣṭvā tāmranakhau tasyā dīpyatē mē śarīrajaḥ || 15 ||
hutāgnērarcisaṅkāśāmēnāṁ saurīmiva prabhām |
dr̥ṣvā sītāṁ viśālākṣīṁ kāmasya vaśamēyivān || 16 ||
unnasaṁ vadanaṁ valgu vipulaṁ cārulōcanam |
paśyaṁstadā:’vaśastasyāḥ kāmasya vaśamēyivān || 17 ||
krōdhaharṣasamānēna durvarṇakaraṇēna ca |
śōkasantāpanityēna kāmēna kaluṣīkr̥taḥ || 18 ||
sā tu saṁvatsaraṁ kālaṁ māmayācata bhāminī |
pratīkṣamāṇā bhartāraṁ rāmamāyatalōcanā || 19 ||
tanmayā cārunētrāyāḥ pratijñātaṁ vacaḥ śubham |
śrāntō:’haṁ satataṁ kāmādyātō haya ivādhvani || 20 ||
kathaṁ sāgaramakṣōbhyaṁ uttaranti vanaukasaḥ | [tariṣyanti]
bahusattvasamākīrṇaṁ tau vā daśarathātmajau || 21 || [jhaṣā]
athavā kapinaikēna kr̥taṁ naḥ kadanaṁ mahat |
durjñēyāḥ kāryagatayō brūta yasya yathāmati || 22 ||
mānuṣānmē bhayaṁ nāsti tathāpi tu vimr̥śyatām |
tadā dēvāsurē yuddhē yuṣmābhiḥ sahitō:’jayam || 23 ||
tē mē bhavantaśca tathā sugrīvapramukhān harīn |
parē pārē samudrasya puraskr̥tya nr̥pātmajau || 24 ||
sītāyāḥ padavīṁ prāptau samprāptau varuṇālayam |
adēyā ca yathā sītā vadhyau daśarathātmajau || 25 ||
bhavadbhirmantryatāṁ mantraḥ sunītiścābhidhīyatām |
na hi śaktiṁ prapaśyāmi jagatyanyasya kasyacit || 26 ||
sāgaraṁ vānaraistīrtvā niścayēna jayō mama |
tasya kāmaparītasya niśamya paridēvitam |
kumbhakarṇaḥ pracukrōdha vacanaṁ cēdamabravīt || 27 ||
yadā tu rāmasya salakṣmaṇasya
prasahya sītā khalu sā ihāhr̥tā |
sakr̥tsamīkṣyaiva suniścitaṁ tadā
bhajēta cittaṁ yamunēva yāmunam || 28 ||
sarvamētanmahārāja kr̥tamapratimaṁ tava |
vidhīyēta sahāsmābhirādāvēvāsya karmaṇaḥ || 29 ||
nyāyēna rājakāryāṇi yaḥ karōti daśānana |
na sa santapyatē paścānniścitārthamatirnr̥paḥ || 30 ||
anupāyēna karmāṇi viparītāni yāni ca |
kriyamāṇāni duṣyanti havīṁṣyaprayatēṣviva || 31 ||
yaḥ paścātpūrvakāryāṇi karmāṇyabhicikīrṣati |
pūrvaṁ cāparakāryāṇi na sa vēda nayānayau || 32 ||
capalasya tu kr̥tyēṣu prasamīkṣyādhikaṁ balam |
kṣipramanyē prapadyantē krauñcasya khamiva dvijāḥ || 33 ||
tvayēdaṁ mahadārabdhaṁ kāryamapraticintitam |
diṣṭyā tvāṁ nāvadhīdrāmō viṣamiśramivāmiṣam || 34 ||
tasmāttvayā samārabdhaṁ karma hyapratimaṁ paraiḥ |
ahaṁ samīkariṣyāmi hatvā śatrūṁ-stavānagha || 35 ||
[* ahamutsādayiṣyāmi śatrūṁstava viśāmpatē | *]
yadi śakravivasvantau yadi pāvakamārutau |
tāvahaṁ yōdhayiṣyāmi kubēravaruṇāvapi || 36 ||
girimātraśarīrasya mahāparighayōdhinaḥ |
nardatastīkṣṇadaṁṣṭrasya bibhiyādvai purandaraḥ || 37 ||
punarmāṁ sa dvitīyēna śarēṇa nihaniṣyati |
tatō:’haṁ tasya pāsyāmi rudhiraṁ kāmamāśvasa || 38 ||
vadhēna vai dāśarathēḥ sukhāvahaṁ
jayaṁ tavāhartumahaṁ yatiṣyē |
hatvā ca rāmaṁ saha lakṣmaṇēna
khādāmi sarvān hariyūthamukhyān || 39 ||
ramasva kāmaṁ piba cāgryavāruṇīṁ
kuruṣva kāryāṇi hitāni vijvaraḥ |
mayā tu rāmē gamitē yamakṣayaṁ
cirāya sītā vaśagā bhaviṣyati || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvādaśaḥ sargaḥ || 12 ||
yuddhakāṇḍa trayōdaśaḥ sargaḥ (13)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.