Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpratyādēśaḥ ||
tāṁ tu pārśvasthitāṁ prahvāṁ rāmaḥ samprēkṣya maithilīm |
hr̥dayāntargatakrōdhō vyāhartumupacakramē || 1 ||
ēṣā:’si nirjitā bhadrē śatruṁ jitvā mayā raṇē |
pauruṣādyadanuṣṭhēyaṁ tadētadupapāditam || 2 ||
gatō:’smyantamamarṣasya dharṣaṇā sampramārjitā |
avamānaśca śatruśca mayā yugapaduddhr̥tau || 3 ||
adya mē pauruṣaṁ dr̥ṣṭamadya mē saphalaḥ śramaḥ |
adya tīrṇapratijñatvātprabhavāmīha cātmanaḥ || 4 ||
yā tvaṁ virahitā nītā calacittēna rakṣasā |
daivasampāditō dōṣō mānuṣēṇa mayā jitaḥ || 5 ||
samprāptamavamānaṁ yastējasā na pramārjati |
kastasya puruṣārthō:’sti puruṣasyālpatējasaḥ || 6 ||
laṅghanaṁ ca samudrasya laṅkāyāścāvamardanam |
saphalaṁ tasya tacchlāghyaṁ mahatkarma hanūmataḥ || 7 ||
yuddhē vikramataścaiva hitaṁ mantrayataśca mē |
sugrīvasya sasainyasya saphalō:’dya pariśramaḥ || 8 ||
nirguṇaṁ bhrātaraṁ tyaktvā yō māṁ svayamupasthitaḥ |
vibhīṣaṇasya bhaktasya saphalō:’dya pariśramaḥ || 9 ||
ityēvaṁ bruvatastasya sītā rāmasya tadvacaḥ |
mr̥gīvōtphullanayanā babhūvāśrupariplutā || 10 ||
paśyatastāṁ tu rāmasya bhūyaḥ krōdhō vyavardhata |
prabhūtājyāvasiktasya pāvakasyēva dīpyataḥ || 11 ||
sa baddhvā bhrukuṭīṁ vaktrē tiryakprēkṣitalōcanaḥ |
abravītparuṣaṁ sītāṁ madhyē vānararakṣasām || 12 ||
yatkartavyaṁ manuṣyēṇa dharṣaṇāṁ parimārjatā |
tatkr̥taṁ sakalaṁ sītē śatruhastādamarṣaṇāt || 13 ||
nirjitā jīvalōkasya tapasā bhāvitātmanā |
agastyēna durādharṣā muninā dakṣiṇēva dik || 14 ||
viditaścāstu tē bhadrē yō:’yaṁ raṇapariśramaḥ |
sa tīrṇaḥ suhr̥dāṁ vīryānna tvadarthaṁ mayā kr̥taḥ || 15 ||
rakṣatā tu mayā vr̥ttamapavādaṁ ca sarvaśaḥ |
prakhyātasyātmavaṁśasya nyaṅgaṁ ca parirakṣatā || 16 ||
prāptacāritrasandēhā mama pratimukhē sthitā |
dīpō nētrāturastyēva pratikūlāsi mē dr̥ḍham || 17 ||
tadgaccha hyabhyanujñātā yathēṣṭaṁ janakātmajē |
ētā daśa diśō bhadrē kāryamasti na mē tvayā || 18 ||
kaḥ pumānhi kulē jātaḥ striyaṁ paragr̥hōṣitām |
tējasvī punarādadyātsuhr̥llēkhyēna cētasā || 19 ||
rāvaṇāṅkaparibhraṣṭāṁ dr̥ṣṭāṁ duṣṭēna cakṣuṣā |
kathaṁ tvāṁ punarādadyāṁ kulaṁ vyapadiśanmahat || 20 ||
tadarthaṁ nirjitā mē tvaṁ yaśaḥ pratyāhr̥taṁ mayā |
nāsti mē tvayyabhiṣvaṅgō yathēṣṭaṁ gamyatāmitaḥ || 21 ||
iti pravyāhr̥taṁ bhadrē mayaitatkr̥tabuddhinā |
lakṣmaṇē bharatē vā tvaṁ kuru buddhiṁ yathāsukham || 22 ||
sugrīvē vānarēndrē vā rākṣasēndrē vibhīṣaṇē |
nivēśaya manaḥ sītē yathā vā sukhamātmanaḥ || 23 ||
na hi tvāṁ rāvaṇō dr̥ṣṭvā divyarūpāṁ manōramām |
marṣayēta ciraṁ sītē svagr̥hē parivartinīm || 24 ||
tataḥ priyārhaśravaṇā tadapriyaṁ
priyādupaśrutya cirasya maithilī |
mumōca bāṣpaṁ subhr̥śaṁ pravēpitā
gajēndrahastābhihatēva sallakī || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭādaśōttaraśatatamaḥ sargaḥ || 118 ||
yuddhakāṇḍa ēkōnaviṁśatyuttaraśatatamaḥ sargaḥ (119) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.