Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vēdāntavākyēṣu sadā ramantaḥ
bhikṣānnamātrēṇa ca tuṣṭimantaḥ |
viśōkamantaḥkaraṇē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 1 ||
mūlaṁ tarōḥ kēvalamāśrayantaḥ
pāṇidvayaṁ bhōktumamantrayantaḥ |
śriyaṁ ca kanthāmiva kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 2 ||
dēhādibhāvaṁ parimārjayantaḥ
ātmānamātmanyavalōkayantaḥ |
nāntaṁ na madhyaṁ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 3 ||
svānandabhāvē parituṣṭimantaḥ
saṁśāntasarvēndriyadr̥ṣṭimantaḥ |
aharniśaṁ brahmaṇi yē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 4 ||
brahmākṣaraṁ pāvanamuccarantaḥ
patiṁ paśūnāṁ hr̥di bhāvayantaḥ |
bhikṣāśanā dikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 5 ||
kaupīnapañcaratnasya mananaṁ yāti yō naraḥ |
viraktiṁ dharmavijñānaṁ labhatē nātra saṁśayaḥ ||
iti śrī śaṅkarabhagavatpāda viracitaṁ yatipañcakam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.