Vyasa Krita Dakshinamurthy Ashtakam – śrī dakṣiṇāmūrtyaṣṭakam (vyāsa kr̥tam)


śrīvyāsa uvāca –
śrīmadgurō nikhilavēdaśirōnigūḍha
brahmātmabōdha sukhasāndratanō mahātman |
śrīkāntavākpati mukhākhiladēvasaṅgha
svātmāvabōdhaka parēśa namō namastē || 1 ||

sānnidhyamātramupalabhyasamastamēta-
dābhāti yasya jagadatra carācaraṁ ca |
cinmātratāṁ nija karāṅguli mudrayā ya-
ssvasyāniśaṁ vadati nātha namō namastē || 2 ||

jīvēśvarādyakhilamatra vikārajātaṁ
jātaṁ yatassthitamanantasukhē ca yasmin |
yēnōpasaṁhr̥tamakhaṇḍacidēkaśaktyā
svābhinnayaiva jagadīśa namō namastē || 3 ||

yassvāmśajīvasukha duḥkha phalōpabhōga-
hētōrvapūmṣi vividhāni ca bhautikāni |
nirmāya tatra viśatā karaṇaissahāntē
jīvēna sākṣyamata ēva namō namastē || 4 ||

hr̥tpuṇḍarīkagatacinmaṇimātmarūpaṁ
yasmin samarpayati yōgabalēna vidvān |
yaḥ pūrṇabōdhasukhalakṣaṇa ēkarūpa
ākāśavadvibhurumēśa namō namastē || 5 ||

yanmāyayā harihara druhiṇā babhūvu-
ssr̥ṣṭyādikāriṇa imē jagatāmadhīśāḥ |
yadvidyayaiva parayātrahi vaśyamāyā
sthairyaṁ gatā guruvarēśa namō namastē || 6 ||

strīpuṁnapuṁsakasamāhvaya liṅgahīnō-
:’pyāstētriliṅgaka umēśatayā ya ēva |
satyaprabōdha sukharūpatayā tvarūpa-
vattvē na ca trijagatīśa namō namastē || 7 ||

jīvatrayaṁ bhramati vai yadavidyayaiva
saṁsāracakra iha dustaraduḥkha hētau |
yadvidyayaiva nijabōdharataṁ svavaśyā
vidyaṁ ca tadbhavati sāmba namō namastē || 7 ||

iti śrīgurujñānavāsiṣṭhajñānakāṇḍasya dvitīyapādē prathamādhyāyē śrīvyāsakr̥ta dakṣiṇāmūrtyaṣṭakam |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed