Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvyāsa uvāca –
śrīmadgurō nikhilavēdaśirōnigūḍha
brahmātmabōdha sukhasāndratanō mahātman |
śrīkāntavākpati mukhākhiladēvasaṅgha
svātmāvabōdhaka parēśa namō namastē || 1 ||
sānnidhyamātramupalabhyasamastamēta-
dābhāti yasya jagadatra carācaraṁ ca |
cinmātratāṁ nija karāṅguli mudrayā ya-
ssvasyāniśaṁ vadati nātha namō namastē || 2 ||
jīvēśvarādyakhilamatra vikārajātaṁ
jātaṁ yatassthitamanantasukhē ca yasmin |
yēnōpasaṁhr̥tamakhaṇḍacidēkaśaktyā
svābhinnayaiva jagadīśa namō namastē || 3 ||
yassvāmśajīvasukha duḥkha phalōpabhōga-
hētōrvapūmṣi vividhāni ca bhautikāni |
nirmāya tatra viśatā karaṇaissahāntē
jīvēna sākṣyamata ēva namō namastē || 4 ||
hr̥tpuṇḍarīkagatacinmaṇimātmarūpaṁ
yasmin samarpayati yōgabalēna vidvān |
yaḥ pūrṇabōdhasukhalakṣaṇa ēkarūpa
ākāśavadvibhurumēśa namō namastē || 5 ||
yanmāyayā harihara druhiṇā babhūvu-
ssr̥ṣṭyādikāriṇa imē jagatāmadhīśāḥ |
yadvidyayaiva parayātrahi vaśyamāyā
sthairyaṁ gatā guruvarēśa namō namastē || 6 ||
strīpuṁnapuṁsakasamāhvaya liṅgahīnō-
:’pyāstētriliṅgaka umēśatayā ya ēva |
satyaprabōdha sukharūpatayā tvarūpa-
vattvē na ca trijagatīśa namō namastē || 7 ||
jīvatrayaṁ bhramati vai yadavidyayaiva
saṁsāracakra iha dustaraduḥkha hētau |
yadvidyayaiva nijabōdharataṁ svavaśyā
vidyaṁ ca tadbhavati sāmba namō namastē || 7 ||
iti śrīgurujñānavāsiṣṭhajñānakāṇḍasya dvitīyapādē prathamādhyāyē śrīvyāsakr̥ta dakṣiṇāmūrtyaṣṭakam |
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.