Vakya Vritti – vākyavr̥ttiḥ


sargasthitipralayahētumacintyaśaktiṁ
viśvēśvaraṁ viditaviśvamanantamūrtim |
nirmuktabandhanamapārasukhāmburāśiṁ
śrīvallabhaṁ vimalabōdhaghanaṁ namāmi || 1 ||

yasya prasādādahamēva viṣṇu-
-rmayyēva sarvaṁ parikalpitaṁ ca |
itthaṁ vijānāmi sadātmarūpaṁ
tasyāṅghripadmaṁ praṇatō:’smi nityam || 2 ||

tāpatrayārkasantaptaḥ kaścidudvignamānasaḥ |
śamādisādhanairyuktaḥ sadguruṁ paripr̥cchati || 3 ||

anāyāsēna yēnāsmānmucyēyaṁ bhavabandhanāt |
tanmē saṅkṣipya bhagavan kēvayaṁ kr̥payā vada || 4 ||

gururuvāca |
sādhvī tē vacanavyaktiḥ pratibhāti vadāmi tē |
idaṁ taditi vispaṣṭaṁ sāvadhānamanāḥ śr̥ṇu || 5 ||

tattvamasyādivākyōtthaṁ yajjīvaparamātmanōḥ |
tādātmyaviṣayaṁ jñānaṁ tadidaṁ muktisādhanam || 6 ||

śiṣya uvāca |
kō jīvaḥ kaḥ paraścātmā tādātmyaṁ vā kathaṁ tayōḥ |
tattvamasyādivākyaṁ vā kathaṁ tatpratipādayēt || 7 ||

gururuvāca |
atra brūmaḥ samādhānaṁ kō:’nyō jīvastvamēva hi |
yastvaṁ pr̥cchasi māṁ kō:’haṁ brahmaivāsi na saṁśayaḥ || 8 ||

śiṣya uvāca |
padārthamēva jānāmi nādyāpi bhagavan sphuṭam |
ahaṁ brahmēti vākyārthaṁ pratipadyē kathaṁ vada || 9 ||

gururuvāca |
satyamāha bhavānatra vijñānaṁ naiva vidyatē |
hētuḥ padārthabōdhō hi vākyārthāvagatēriha || 10 ||

antaḥkaraṇatadvr̥ttisākṣī caitanyavigrahaḥ |
ānandarūpaḥ satyaḥ san kiṁ nātmānaṁ prapadyasē || 11 ||

satyānandasvarūpaṁ dhīsākṣiṇaṁ jñānavigraham |
cintayātmatayā nityaṁ tyaktvā dēhādigāṁ dhiyam || 12 ||

rūpādimānyataḥ piṇḍastatō nātmā ghaṭādivat |
viyadādimahābhūtavikāratvācca kumbhavat || 13 ||

anātmā yadi piṇḍō:’yamuktahētubalānmataḥ |
karāmalakavatsākṣādātmānaṁ pratipādaya || 14 ||

ghaṭadraṣṭā ghaṭādbhinnaḥ sarvathā na ghaṭō yathā |
dēhadr̥ṣṭā tathā dēhō nāhamityavadhāraya || 15 ||

ēvamindriyadr̥ṅnāhamindriyāṇīti niścinu |
manō buddhistathā prāṇō nāhamityavadhāraya || 16 ||

saṅghātō:’pi tathā nāhamiti dr̥śyavilakṣaṇam |
draṣṭāramanumānēna nipuṇaṁ sampradhāraya || 17 ||

dēhēndriyādayō bhāvā hānādivyāpr̥tikṣamāḥ |
yasya sannidhimātrēṇa sō:’hamityavadhāraya || 18 ||

anāpannavikāraḥ sannayaskāntavadēva yaḥ |
buddhyādīṁścālayētpratyaksō:’hamityavadhāraya || 19 ||

ajaḍātmavadābhānti yatsānnidhyājjaḍā api |
dēhēndriyamanaḥprāṇāḥ sō:’hamityavadhāraya || 20 ||

āgamanmē manō:’nyatra sāmprataṁ ca sthirīkr̥tam |
ēvaṁ yō vēda dhīvr̥ttiṁ sō:’hamityavadhāraya || 21 ||

svapnajāgaritē suptiṁ bhāvābhāvau dhiyāṁ tathā |
yō vēttyavikriyaḥ sākṣātsō:’hamityavadhāraya || 22 ||

ghaṭāvabhāsakō dīpō ghaṭādanyō yathēṣyatē |
dēhāvabhāsakō dēhī tathāhaṁ bōdhavigrahaḥ || 23 ||

putravittādayō bhāvā yasya śēṣatayā priyāḥ |
draṣṭā sarvapriyatamaḥ sō:’hamityavadhāraya || 24 ||

paraprēmāspadatayā mā na bhūvamahaṁ sadā |
bhūyāsamiti yō draṣṭā sō:’hamityavadhāraya || 25 ||

yaḥ sākṣilakṣaṇō bōdhastvampadārthaḥ sa ucyatē |
sākṣitvamapi bōddhr̥tvamavikāritayātmanaḥ || 26 ||

dēhēndriyamanaḥprāṇāhaṅkr̥tibhyō vilakṣaṇaḥ |
prōjjhitāśēṣaṣaḍbhāvavikārastvampadābhidhaḥ || 27 ||

tvamarthamēvaṁ niścitya tadarthaṁ cintayētpunaḥ |
atadvyāvr̥ttirūpēṇa sākṣādvidhimukhēna ca || 28 ||

nirastāśēṣasaṁsāradōṣō:’sthūlādilakṣaṇaḥ |
adr̥śyatvādiguṇakaḥ parākr̥tatamōmalaḥ || 29 ||

nirastātiśayānandaḥ satyaḥ prajñānavigrahaḥ |
sattāsvalakṣaṇaḥ pūrṇaḥ paramātmēti gīyatē || 30 ||

sarvajñatvaṁ parēśatvaṁ tathā sampūrṇaśaktitā |
vēdaiḥ samarthyatē yasya tadbrahmētyavadhāraya || 31 ||

yajjñānātsarvavijñānaṁ śrutiṣu pratipāditam |
mr̥dādyanēkadr̥ṣṭāntaistadbrahmētyavadhāraya || 32 ||

yadānantyaṁ pratijñāya śrutistatsiddhayē jagau |
tatkāryatvaṁ prapañcasya tadbrahmētyavadhāraya || 33 ||

vijijñāsyatayā yacca vēdāntēṣu mumukṣubhiḥ |
samarthyatē:’tiyatnēna tadbrahmētyavadhāraya || 34 ||

jīvātmanā pravēśaśca niyantr̥tvaṁ ca tānprati |
śrūyatē yasya vēdēṣu tadbrahmētyavadhāraya || 35 ||

karmaṇāṁ phaladātr̥tvaṁ yasyaiva śrūyatē śrutau |
jīvanāṁ hētukartr̥tvaṁ tadbrahmētyavadhāraya || 36 ||

tattvampadārthau nirṇītau vākyārthaścintyatē:’dhunā |
tādātmyamatra vākyārthastayōrēva padārthayōḥ || 37 ||

saṁsargō vā viśiṣṭō vā vākyārthō nātra saṁmataḥ |
akhaṇḍaikarasatvēna vākyārthō viduṣāṁ mataḥ || 38 ||

pratyagbōdhō ya ābhāti sō:’dvayānandalakṣaṇaḥ |
advayānandarūpaśca pratyagbōdhaikalakṣaṇaḥ || 39 ||

itthamanyōnyatādātmyapratipattiryadā bhavēt |
abrahmatvaṁ tvamarthasya vyāvartēta tadaiva hi || 40 ||

tadarthasya ca pārōkṣyaṁ yadyēvaṁ kiṁ tataḥ śr̥ṇu |
pūrṇānandaikarūpēṇa pratyagbōdhō:’vatiṣṭhatē || 41 ||

tattvamasyādivākyaṁ ca tādātmyapratipādanē |
lakṣyau tattvampadārthau dvāvupādāya pravartatē || 42 ||

hitvā dvau śabalau vācyau vākyaṁ vākyārthabōdhanē |
yathā pravartatē:’smābhistathā vyākhyātamādarāt || 43 ||

ālambanatayā bhāti yō:’smatpratyayaśabdayōḥ |
antaḥkaraṇasambhinnabōdhaḥ sa tvampadābhidhaḥ || 44 ||

māyōpādhirjagadyōniḥ sarvajñatvādilakṣaṇaḥ |
pārōkṣyaśabalaḥ satyādyātmakastatpadābhidhaḥ || 45 ||

pratyakparōkṣataikasya sadvitīyatvapūrṇatā |
virudhyatē yatastasmāllakṣaṇā sampravartatē || 46 ||

mānāntaravirōdhē tu mukhyārthasyāparigrahē |
mukhyārthēnāvinābhūtē pratītirlakṣaṇōcyatē || 47 ||

tattvamasyādivākyēṣu lakṣaṇā bhāgalakṣaṇā |
sō:’hamityādivākyasthapadayōriva nāparā || 48 ||

ahaṁ brahmētivākyārthabōdhō yāvaddr̥ḍhī bhavēt |
śamādisahitastāvadabhyasēcchravaṇādikam || 49 ||

śrutyācāryaprasādēna dr̥ḍhō bōdhō yadā bhavēt |
nirastāśēṣasaṁsāranidānaḥ puruṣastadā || 50 ||

viśīrṇakāryakaraṇō bhūtasūkṣmairanāvr̥taḥ |
vimuktakarmanigalaḥ sadya ēva vimucyatē || 51 ||

prārabdhakarmavēgēna jīvanmuktō yadā bhavēt |
kiñcitkālamanārabdhakarmabandhasya saṅkṣayē || 52 ||

nirastātiśayānandaṁ vaiṣṇavaṁ paramaṁ padam |
punarāvr̥ttirahitaṁ kaivalyaṁ pratipadyatē || 53 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau vākyavr̥ttiḥ sampūrṇam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed