Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sargasthitipralayahētumacintyaśaktiṁ
viśvēśvaraṁ viditaviśvamanantamūrtim |
nirmuktabandhanamapārasukhāmburāśiṁ
śrīvallabhaṁ vimalabōdhaghanaṁ namāmi || 1 ||
yasya prasādādahamēva viṣṇu-
-rmayyēva sarvaṁ parikalpitaṁ ca |
itthaṁ vijānāmi sadātmarūpaṁ
tasyāṅghripadmaṁ praṇatō:’smi nityam || 2 ||
tāpatrayārkasantaptaḥ kaścidudvignamānasaḥ |
śamādisādhanairyuktaḥ sadguruṁ paripr̥cchati || 3 ||
anāyāsēna yēnāsmānmucyēyaṁ bhavabandhanāt |
tanmē saṅkṣipya bhagavan kēvayaṁ kr̥payā vada || 4 ||
gururuvāca |
sādhvī tē vacanavyaktiḥ pratibhāti vadāmi tē |
idaṁ taditi vispaṣṭaṁ sāvadhānamanāḥ śr̥ṇu || 5 ||
tattvamasyādivākyōtthaṁ yajjīvaparamātmanōḥ |
tādātmyaviṣayaṁ jñānaṁ tadidaṁ muktisādhanam || 6 ||
śiṣya uvāca |
kō jīvaḥ kaḥ paraścātmā tādātmyaṁ vā kathaṁ tayōḥ |
tattvamasyādivākyaṁ vā kathaṁ tatpratipādayēt || 7 ||
gururuvāca |
atra brūmaḥ samādhānaṁ kō:’nyō jīvastvamēva hi |
yastvaṁ pr̥cchasi māṁ kō:’haṁ brahmaivāsi na saṁśayaḥ || 8 ||
śiṣya uvāca |
padārthamēva jānāmi nādyāpi bhagavan sphuṭam |
ahaṁ brahmēti vākyārthaṁ pratipadyē kathaṁ vada || 9 ||
gururuvāca |
satyamāha bhavānatra vijñānaṁ naiva vidyatē |
hētuḥ padārthabōdhō hi vākyārthāvagatēriha || 10 ||
antaḥkaraṇatadvr̥ttisākṣī caitanyavigrahaḥ |
ānandarūpaḥ satyaḥ san kiṁ nātmānaṁ prapadyasē || 11 ||
satyānandasvarūpaṁ dhīsākṣiṇaṁ jñānavigraham |
cintayātmatayā nityaṁ tyaktvā dēhādigāṁ dhiyam || 12 ||
rūpādimānyataḥ piṇḍastatō nātmā ghaṭādivat |
viyadādimahābhūtavikāratvācca kumbhavat || 13 ||
anātmā yadi piṇḍō:’yamuktahētubalānmataḥ |
karāmalakavatsākṣādātmānaṁ pratipādaya || 14 ||
ghaṭadraṣṭā ghaṭādbhinnaḥ sarvathā na ghaṭō yathā |
dēhadr̥ṣṭā tathā dēhō nāhamityavadhāraya || 15 ||
ēvamindriyadr̥ṅnāhamindriyāṇīti niścinu |
manō buddhistathā prāṇō nāhamityavadhāraya || 16 ||
saṅghātō:’pi tathā nāhamiti dr̥śyavilakṣaṇam |
draṣṭāramanumānēna nipuṇaṁ sampradhāraya || 17 ||
dēhēndriyādayō bhāvā hānādivyāpr̥tikṣamāḥ |
yasya sannidhimātrēṇa sō:’hamityavadhāraya || 18 ||
anāpannavikāraḥ sannayaskāntavadēva yaḥ |
buddhyādīṁścālayētpratyaksō:’hamityavadhāraya || 19 ||
ajaḍātmavadābhānti yatsānnidhyājjaḍā api |
dēhēndriyamanaḥprāṇāḥ sō:’hamityavadhāraya || 20 ||
āgamanmē manō:’nyatra sāmprataṁ ca sthirīkr̥tam |
ēvaṁ yō vēda dhīvr̥ttiṁ sō:’hamityavadhāraya || 21 ||
svapnajāgaritē suptiṁ bhāvābhāvau dhiyāṁ tathā |
yō vēttyavikriyaḥ sākṣātsō:’hamityavadhāraya || 22 ||
ghaṭāvabhāsakō dīpō ghaṭādanyō yathēṣyatē |
dēhāvabhāsakō dēhī tathāhaṁ bōdhavigrahaḥ || 23 ||
putravittādayō bhāvā yasya śēṣatayā priyāḥ |
draṣṭā sarvapriyatamaḥ sō:’hamityavadhāraya || 24 ||
paraprēmāspadatayā mā na bhūvamahaṁ sadā |
bhūyāsamiti yō draṣṭā sō:’hamityavadhāraya || 25 ||
yaḥ sākṣilakṣaṇō bōdhastvampadārthaḥ sa ucyatē |
sākṣitvamapi bōddhr̥tvamavikāritayātmanaḥ || 26 ||
dēhēndriyamanaḥprāṇāhaṅkr̥tibhyō vilakṣaṇaḥ |
prōjjhitāśēṣaṣaḍbhāvavikārastvampadābhidhaḥ || 27 ||
tvamarthamēvaṁ niścitya tadarthaṁ cintayētpunaḥ |
atadvyāvr̥ttirūpēṇa sākṣādvidhimukhēna ca || 28 ||
nirastāśēṣasaṁsāradōṣō:’sthūlādilakṣaṇaḥ |
adr̥śyatvādiguṇakaḥ parākr̥tatamōmalaḥ || 29 ||
nirastātiśayānandaḥ satyaḥ prajñānavigrahaḥ |
sattāsvalakṣaṇaḥ pūrṇaḥ paramātmēti gīyatē || 30 ||
sarvajñatvaṁ parēśatvaṁ tathā sampūrṇaśaktitā |
vēdaiḥ samarthyatē yasya tadbrahmētyavadhāraya || 31 ||
yajjñānātsarvavijñānaṁ śrutiṣu pratipāditam |
mr̥dādyanēkadr̥ṣṭāntaistadbrahmētyavadhāraya || 32 ||
yadānantyaṁ pratijñāya śrutistatsiddhayē jagau |
tatkāryatvaṁ prapañcasya tadbrahmētyavadhāraya || 33 ||
vijijñāsyatayā yacca vēdāntēṣu mumukṣubhiḥ |
samarthyatē:’tiyatnēna tadbrahmētyavadhāraya || 34 ||
jīvātmanā pravēśaśca niyantr̥tvaṁ ca tānprati |
śrūyatē yasya vēdēṣu tadbrahmētyavadhāraya || 35 ||
karmaṇāṁ phaladātr̥tvaṁ yasyaiva śrūyatē śrutau |
jīvanāṁ hētukartr̥tvaṁ tadbrahmētyavadhāraya || 36 ||
tattvampadārthau nirṇītau vākyārthaścintyatē:’dhunā |
tādātmyamatra vākyārthastayōrēva padārthayōḥ || 37 ||
saṁsargō vā viśiṣṭō vā vākyārthō nātra saṁmataḥ |
akhaṇḍaikarasatvēna vākyārthō viduṣāṁ mataḥ || 38 ||
pratyagbōdhō ya ābhāti sō:’dvayānandalakṣaṇaḥ |
advayānandarūpaśca pratyagbōdhaikalakṣaṇaḥ || 39 ||
itthamanyōnyatādātmyapratipattiryadā bhavēt |
abrahmatvaṁ tvamarthasya vyāvartēta tadaiva hi || 40 ||
tadarthasya ca pārōkṣyaṁ yadyēvaṁ kiṁ tataḥ śr̥ṇu |
pūrṇānandaikarūpēṇa pratyagbōdhō:’vatiṣṭhatē || 41 ||
tattvamasyādivākyaṁ ca tādātmyapratipādanē |
lakṣyau tattvampadārthau dvāvupādāya pravartatē || 42 ||
hitvā dvau śabalau vācyau vākyaṁ vākyārthabōdhanē |
yathā pravartatē:’smābhistathā vyākhyātamādarāt || 43 ||
ālambanatayā bhāti yō:’smatpratyayaśabdayōḥ |
antaḥkaraṇasambhinnabōdhaḥ sa tvampadābhidhaḥ || 44 ||
māyōpādhirjagadyōniḥ sarvajñatvādilakṣaṇaḥ |
pārōkṣyaśabalaḥ satyādyātmakastatpadābhidhaḥ || 45 ||
pratyakparōkṣataikasya sadvitīyatvapūrṇatā |
virudhyatē yatastasmāllakṣaṇā sampravartatē || 46 ||
mānāntaravirōdhē tu mukhyārthasyāparigrahē |
mukhyārthēnāvinābhūtē pratītirlakṣaṇōcyatē || 47 ||
tattvamasyādivākyēṣu lakṣaṇā bhāgalakṣaṇā |
sō:’hamityādivākyasthapadayōriva nāparā || 48 ||
ahaṁ brahmētivākyārthabōdhō yāvaddr̥ḍhī bhavēt |
śamādisahitastāvadabhyasēcchravaṇādikam || 49 ||
śrutyācāryaprasādēna dr̥ḍhō bōdhō yadā bhavēt |
nirastāśēṣasaṁsāranidānaḥ puruṣastadā || 50 ||
viśīrṇakāryakaraṇō bhūtasūkṣmairanāvr̥taḥ |
vimuktakarmanigalaḥ sadya ēva vimucyatē || 51 ||
prārabdhakarmavēgēna jīvanmuktō yadā bhavēt |
kiñcitkālamanārabdhakarmabandhasya saṅkṣayē || 52 ||
nirastātiśayānandaṁ vaiṣṇavaṁ paramaṁ padam |
punarāvr̥ttirahitaṁ kaivalyaṁ pratipadyatē || 53 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau vākyavr̥ttiḥ sampūrṇam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.