Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastasmai gaṇēśāya sarvavighnavināśinē |
kāryārambhēṣu sarvēṣu pūjyatē yaḥ surairapi || 1 ||
śrīmanmahāgaṇapatēḥ kavacasya r̥ṣiḥ śivaḥ |
gaṇapatirdēvatā ca gāyatrī chandaḥ ēva ca |
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
śaktiḥ svāhā glaiṁ bījaṁ viniyōgasya kīrtitaḥ ||
atha nyāsaḥ |
ōṁ śrīṁ hrīṁ klīṁ aṅguṣṭhābhyāṁ namaḥ |
glauṁ gaṁ gaṇapatayē tarjanībhyāṁ namaḥ |
varavarada madhyamābhyāṁ namaḥ |
sarvajanaṁ mē anāmikābhyāṁ namaḥ |
vaśamānaya kaniṣṭhikābhyāṁ namaḥ |
svāhā karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādi nyāsaḥ ||
dhyānam –
hastīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadādhanustriśikhayuk cakrābjapāśōtpala
vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṁ bhajē |
kavacaṁ –
ōṁ brahmabījaṁ śiraḥ pātu kēvalaṁ muktidāyakam |
śrīṁ bījamakṣiṇī pātu sarvasiddhisamarpakam || 1 ||
hr̥llēkhā śrōtrayōḥ pātu sarvaśatruvināśinī |
kāmabījaṁ kapōlau ca sarvaduṣṭanivāraṇam || 2 ||
glauṁ gaṁ ca gaṇapatayē vācaṁ pātu vināyakaḥ |
varabījaṁ tathā jihvāṁ varadaṁ hastayōstathā || 3 ||
sarvajanaṁ mē ca bāhudvayaṁ kaṇṭhaṁ gaṇēśvaraḥ |
vaśaṁ mē pātu hr̥dayaṁ pātu siddhīśvarastathā || 4 ||
nābhiṁ ānaya mē pātu sarvasiddhivināyakaḥ |
jaṅghayōrgulphayōḥ svāhā sarvāṅgaṁ vighnanāyakaḥ || 5 ||
gaṇapatistvagrataḥ pātu gaṇēśaḥ pr̥ṣṭhatastathā |
dakṣiṇē siddhidaḥ pātu vāmē viśvārtihārakaḥ || 6 ||
durjayō rakṣatu prācyāmāgnēyyāṁ gaṇapastathā |
dakṣiṇasyāṁ girijajō nairr̥tyāṁ śambhunandanaḥ || 7 ||
pratīcyāṁ sthāṇujaḥ pātu vāyavyāmākhuvāhanaḥ |
kaubēryāmīśvaraḥ pātu īśānyāmīśvarātmajaḥ || 8 ||
adhō gaṇapatiḥ pātu ūrdhaṁ pātu vināyakaḥ |
ētābhyō daśadigbhyastu pātu nityaṁ gaṇēśvaraḥ || 9 ||
itīdaṁ kathitaṁ dēvi brahmavidyākalēvaram |
trailōkyamōhanaṁ nāma kavacaṁ brahmarūpakam || 10 ||
iti śrīmahāgaṇapati trailōkyamōhanakavacaṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.