amandānandēnāmaravaragr̥hē vāsaniratāṁ naraṁ gāyantaṁ yā bhuvi bhavabhayāttrāyata iha | surēśaiḥ sampūjyāṁ munigaṇanutāṁ tāṁ sukhakarīṁ namāmō gāyatrīṁ...
dhyānam | brahmāṇḍavyāptadēhā bhasitahimarucā bhāsamānā bhujaṅgaiḥ kaṇṭhē kālāḥ kapardākalita śaśikalāścaṇḍakōdaṇḍahastāḥ | tryakṣā rudrākṣamālāḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala stavarājaḥ asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - camakapraśnaḥ || prathama anuvāka || oṃ agnā̍viṣṇū sa̱joṣa̍se̱mā va̍rdhantu vā̱ṃ gira̍: |...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - namakapraśnaḥ oṃ namo bhagavate̍ rudrā̱ya || || prathama anuvāka || oṃ nama̍ste rudra ma̱nyava̍ u̱tota̱...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrapraśnaḥ - laghunyāsaḥ ōṁ athātmānagṁ śivātmānagṁ śrīrudrarūpaṁ dhyāyēt || śuddhasphaṭikasaṁkāśaṁ...
stōtranidhi → śrī śiva stōtrāṇi → rudrādhyāya stutiḥ (rudra namaka stōtram) dhyānam | āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphura- -jjyōtiḥsphāṭikaliṅga...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudra stutiḥ namō dēvāya mahatē dēvadēvāya śūlinē | tryambakāya trinētrāya yōgināṁ patayē namaḥ || 1 || namō:'stu...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudra kavacam ōṁ asya śrī rudra kavacastōtra mahāmantrasya dūrvāsar̥ṣiḥ anuṣṭhup chandaḥ tryambaka rudrō dēvatā hrāṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī rudrāṣṭakam namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavēdasvarūpam | nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ...
stōtranidhi → śrī śiva stōtrāṇi → rudra pañcamukha dhyānam saṁvartāgnitaṭitpradīptakanakapraspardhitējōmayaṁ gambhīradhvanimiśritōgradahanaprōdbhāsitāmrādharam |...