ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭāyāṁ śubhatithau mama...
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā | punaḥ saṅkalpaṁ - adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau...
navagraha - viśvamaṇḍalāya vidmahē navasthānāya dhīmahi tannō grahāḥ pracōdayāt | 1| sūryaḥ - prabhākarāya vidmahē divākarāya dhīmahi tannaḥ sūryaḥ pracōdayāt |...
stōtranidhi → navagraha stōtrāṇi → śrī kētu dvādaśanāma stōtram asya śrī kētustōtrasya vāmadēva r̥ṣiḥ, anuṣṭup chandaḥ, kēturdēvatā, śrī kētugraha...
stōtranidhi → navagraha stōtrāṇi → śrī kētu pañcaviṁśatināma stōtram kētuḥ kālaḥ kalayitā dhūmrakēturvivarṇakaḥ | lōkakēturmahākētuḥ sarvakēturbhayapradaḥ || 1...
stōtranidhi → navagraha stōtrāṇi → śrī kētu ṣōḍaśanāma stōtram skanda uvāca | mr̥tyuputraḥ śikhī kētuścānalōtpātarūpadhr̥k | bahurūpaśca dhūmrābhaḥ śvētaḥ...
stōtranidhi → navagraha stōtrāṇi → navagraha bīja mantrāḥ - saṅkhyā pāṭhaḥ - ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ | bhaumē daśasahasrāṇi budhē...
stōtranidhi → navagraha stōtrāṇi → śrī kētu kavacam asya śrī kētukavacastōtrasya tryambaka r̥ṣiḥ, anuṣṭup chandaḥ, kēturdēvatā, kaṁ bījaṁ, namaḥ śaktiḥ,...
stōtranidhi → navagraha stōtrāṇi → śrī kētu aṣṭōttaraśatanāmāvalī ōṁ kētavē namaḥ | ōṁ sthūlaśirasē namaḥ | ōṁ śirōmātrāya namaḥ | ōṁ dhvajākr̥tayē...
stōtranidhi → navagraha stōtrāṇi → śrī kētu stōtram dhūmrā dvibāhavaḥ sarvē gōdānō vikr̥tānanāḥ | gr̥dhrayānāsanasthāśca pāntu naḥ śikhinandanāḥ || 1 ||...
stōtranidhi → navagraha stōtrāṇi → navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ) bhāsvān kāśyapagōtrajō:'ruṇaruciryaḥ siṁhapō:'rkaḥ sami-...
stōtranidhi → navagraha stōtrāṇi → navagraha stōtram japākusumasaṅkāśaṁ kāśyapēyaṁ mahādyutim | tamō:'riṁ sarvapāpaghnaṁ praṇatō:'smi divākaram || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī kētu aṣṭōttaraśatanāma stōtram śr̥ṇu nāmāni japyāni kētō ratha mahāmatē | kētuḥ sthūlaśirāścaiva śirōmātrō...