Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| niśāgamapratīkṣā ||
sa sāgaramanādhr̥ṣyamatikramya mahābalaḥ |
trikūṭaśikharē laṅkāṁ sthitāṁ svasthō dadarśa ha || 1 ||
tataḥ pādapamuktēna puṣpavarṣēṇa vīryavān |
abhivr̥ṣṭaḥ sthitastatra babhau puṣpamayō yathā || 2 ||
yōjanānāṁ śataṁ śrīmāṁstīrtvāpyuttamavikramaḥ |
aniḥśvasankapistatra na glānimadhigacchati || 3 ||
śatānyahaṁ yōjanānāṁ kramēyaṁ subahūnyapi |
kiṁ punaḥ sāgarasyāntaṁ saṅkhyātaṁ śatayōjanam || 4 ||
sa tu vīryavatāṁ śrēṣṭhaḥ plavatāmapi cōttamaḥ |
jagāma vēgavām̐llaṅkāṁ laṅghayitvā mahōdadhim || 5 ||
śādvalāni ca nīlāni gandhavanti vanāni ca |
gaṇḍavanti ca madhyēna jagāma nagavanti ca || 6 ||
śailāṁśca tarusañchannānvanarājīśca puṣpitāḥ |
abhicakrāma tējasvī hanūmān plavagarṣabhaḥ || 7 ||
sa tasminnacalē tiṣṭhanvanānyupavanāni ca |
sa nagāgrē ca tāṁ laṅkāṁ dadarśa pavanātmajaḥ || 8 ||
saralānkarṇikārāṁśca kharjūrāṁśca supuṣpitān |
priyālānmuculindāṁśca kuṭajānkētakānapi || 9 ||
priyaṅgūn gandhapūrṇāṁśca nīpān saptacchadāṁstathā |
asanānkōvidārāṁśca karavīrāṁśca puṣpitān || 10 ||
puṣpabhāranibaddhāṁśca tathā mukulitānapi |
pādapānvihagākīrṇānpavanādhūtamastakān || 11 ||
haṁsakāraṇḍavākīrṇāḥ vāpīḥ padmōtpalāyutāḥ |
ākrīḍānvividhānramyānvividhāṁśca jalāśayān || 12 ||
santatānvividhairvr̥kṣaiḥ sarvartuphalapuṣpitaiḥ |
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ || 13 ||
samāsādya ca lakṣmīvām̐llaṅkāṁ rāvaṇapālitām |
parikhābhiḥ sapadmābhiḥ sōtpalābhiralaṅkr̥tām || 14 ||
sītāpaharaṇārthēna rāvaṇēna surakṣitām |
samantādvicaradbhiśca rākṣasairugradhanvibhiḥ || 15 ||
kāñcanēnāvr̥tāṁ ramyāṁ prākārēṇa mahāpurīm |
gr̥haiśca grahasaṅkāśaiḥ śāradāmbudasannibhaiḥ || 16 ||
pāṇḍarābhiḥ pratōlībhiruccābhirabhisaṁvr̥tām |
aṭ-ṭālakaśatākīrṇāṁ patākādhvajamālinīm || 17 ||
tōraṇaiḥ kāñcanairdivyairlatāpaṅktivicitritaiḥ |
dadarśa hanumām̐llaṅkāṁ divi dēvapurīmiva || 18 ||
girimūrdhni sthitāṁ laṅkāṁ pāṇḍurairbhavanaiḥ śubhaiḥ |
dadarśa sa kapiśrēṣṭhaḥ puramākāśagaṁ yathā || 19 ||
pālitāṁ rākṣasēndrēṇa nirmitāṁ viśvakarmaṇā |
plavamānāmivākāśē dadarśa hanumānpurīm || 20 ||
vapraprākārajaghanāṁ vipulāmbunavāmbarām |
śataghnīśūlakēśāntāmaṭ-ṭālakavataṁsakām || 21 ||
manasēva kr̥tāṁ laṅkāṁ nirmitāṁ viśvakarmaṇā |
dvāramuttaramāsādya cintayāmāsa vānaraḥ || 22 ||
kailāsaśikharaprakhyāmālikhantīmivāmbaram |
ḍīyamānāmivākāśamucchritairbhavanōttamaiḥ || 23 ||
sampūrṇāṁ rākṣasairghōrairnāgairbhōgavatīmiva |
acintyāṁ sukr̥tāṁ spaṣṭāṁ kubērādhyuṣitāṁ purā || 24 ||
daṁṣṭribhirbahubhiḥ śūraiḥ śūlapaṭ-ṭisapāṇibhiḥ |
rakṣitāṁ rākṣasairghōrairguhāmāśīviṣairiva || 25 ||
tasyāśca mahatīṁ guptiṁ sāgaraṁ ca nirīkṣya saḥ |
rāvaṇaṁ ca ripuṁ ghōraṁ cintayāmāsa vānaraḥ || 26 ||
āgatyāpīha harayō bhaviṣyanti nirarthakāḥ |
nahi yuddhēna vai laṅkā śakyā jētuṁ surairapi || 27 ||
imāṁ tu viṣamāṁ durgāṁ laṅkāṁ rāvaṇapālitām |
prāpyāpi sa mahābāhuḥ kiṁ kariṣyati rāghavaḥ || 28 ||
avakāśō na sāntvasya rākṣasēṣvabhigamyatē |
na dānasya na bhēdasya naiva yuddhasya dr̥śyatē || 29 ||
caturṇāmēva hi gatirvānarāṇāṁ mahātmanām |
vāliputrasya nīlasya mama rājñaśca dhīmataḥ || 30 ||
yāvajjānāmi vaidēhīṁ yadi jīvati vā navā |
tatraiva cintayiṣyāmi dr̥ṣṭvā tāṁ janakātmajām || 31 ||
tataḥ sa cintayāmāsa muhūrtaṁ kapikuñjaraḥ |
giriśr̥ṅgē sthitastasminrāmasyābhyudayē rataḥ || 32 ||
anēna rūpēṇa mayā na śakyā rakṣasāṁ purī |
pravēṣṭuṁ rākṣasairguptā krūrairbalasamanvitaiḥ || 33 ||
ugraujasō mahāvīryā balavantaśca rākṣasāḥ |
vañcanīyā mayā sarvē jānakīṁ parimārgatā || 34 ||
lakṣyālakṣyēṇa rūpēṇa rātrau laṅkāpurī mayā |
pravēṣṭuṁ prāptakālaṁ mē kr̥tyaṁ sādhayituṁ mahat || 35 ||
tāṁ purīṁ tādr̥śīṁ dr̥ṣṭvā durādharṣāṁ surāsuraiḥ |
hanūmāṁścintayāmāsa viniścitya muhurmuhuḥ || 36 || [viniśvasya]
kēnōpāyēna paśyēyaṁ maithilīṁ janakātmajām |
adr̥ṣṭō rākṣasēndrēṇa rāvaṇēna durātmanā || 37 ||
na vinaśyētkathaṁ kāryaṁ rāmasya viditātmanaḥ |
ēkāmēkaśca paśyēyaṁ rahitē janakātmajām || 38 ||
bhūtāścārthā vipadyantē dēśakālavirōdhitāḥ |
viklavaṁ dūtamāsādya tamaḥ sūryōdayē yathā || 39 ||
arthānarthāntarē buddhirniścitā:’pi na śōbhatē |
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ || 40 ||
na vinaśyētkathaṁ kāryaṁ vaiklavyaṁ na kathaṁ bhavēt |
laṅghanaṁ ca samudrasya kathaṁ nu na vr̥thā bhavēt || 41 ||
mayi dr̥ṣṭē tu rakṣōbhī rāmasya viditātmanaḥ |
bhavēdvyarthamidaṁ kāryaṁ rāvaṇānarthamicchataḥ || 42 ||
na hi śakyaṁ kvacitsthātumavijñātēna rākṣasaiḥ |
api rākṣasarūpēṇa kimutānyēna kēnacit || 43 ||
vāyurapyatra nājñātaścarēditi matirmama |
na hyastyaviditaṁ kiñcidrākṣasānāṁ balīyasām || 44 ||
ihāhaṁ yadi tiṣṭhāmi svēna rūpēṇa saṁvr̥taḥ |
vināśamupayāsyāmi bharturarthaśca hīyatē || 45 ||
tadahaṁ svēna rūpēṇa rajanyāṁ hrasvatāṁ gataḥ |
laṅkāmadhipatiṣyāmi rāghavasyārthasiddhayē || 46 ||
rāvaṇasya purīṁ rātrau praviśya sudurāsadām |
vicinvanbhavanaṁ sarvaṁ drakṣyāmi janakātmajām || 47 ||
iti sañcintya hanumān sūryasyāstamayaṁ kapiḥ |
ācakāṅkṣē tadā vīrō vaidēhyā darśanōtsukaḥ || 48 ||
sūryē cāstaṁ gatē rātrau dēhaṁ saṅkṣipya mārutiḥ |
vr̥ṣadaṁśakamātraḥ sanbabhūvādbhutadarśanaḥ || 49 ||
pradōṣakālē hanumāṁstūrṇamutplutya vīryavān |
pravivēśa purīṁ ramyāṁ suvibhaktamahāpathām || 50 ||
prāsādamālāvitatāṁ stambhaiḥ kāñcanarājataiḥ |
śātakumbhamayairjālairgandharvanagarōpamām || 51 ||
saptabhūmāṣṭabhūmaiśca sa dadarśa mahāpurīm |
talaiḥ sphaṭikasaṅkīrṇaiḥ kārtasvaravibhūṣitaiḥ || 52 ||
vaiḍūryamaṇicitraiśca muktājālavibhūṣitaiḥ |
talaiḥ śuśubhirē tāni bhavanānyatra rakṣasām || 53 ||
kāñcanāni vicitrāṇi tōraṇāni ca rakṣasām |
laṅkāmuddyōtayāmāsuḥ sarvataḥ samalaṅkr̥tām || 54 ||
acintyāmadbhutākārāṁ dr̥ṣṭvā laṅkāṁ mahākapiḥ |
āsīdviṣaṇṇō hr̥ṣṭaśca vaidēhyā darśanōtsukaḥ || 55 ||
sa pāṇḍurōdviddhavimānamālinīṁ
mahārhajāmbūnadajālatōraṇām |
yaśasvinīṁ rāvaṇabāhupālitāṁ
kṣapācarairbhīmabalaiḥ samāvr̥tām || 56 ||
candrō:’pi sācivyamivāsya kurvaṁ-
-stārāgaṇairmadhyagatō virājan |
jyōtsnāvitānēna vitatya lōka-
-muttiṣṭhatē naikasahasraraśmiḥ || 57 ||
śaṅkhaprabhaṁ kṣīramr̥ṇālavarṇa-
-mudgacchamānaṁ vyavabhāsamānam |
dadarśa candraṁ sa haripravīraḥ
pōplūyamānaṁ sarasīva haṁsam || 58 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē dvitīyaḥ sargaḥ || 2 ||
sundarakāṇḍa tr̥tīya sargaḥ (3)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.