Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca |
mayyāsaktamanāḥ pārtha yōgaṁ yuñjan madāśrayaḥ |
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchr̥ṇu || 1 ||
jñānaṁ tē:’haṁ savijñānamidaṁ vakṣyāmyaśēṣataḥ |
yajjñātvā nēha bhūyō:’nyajjñātavyamavaśiṣyatē || 2 ||
manuṣyāṇāṁ sahasrēṣu kaścidyatati siddhayē |
yatatāmapi siddhānāṁ kaścinmāṁ vētti tattvataḥ || 3 ||
bhūmirāpō:’nalō vāyuḥ khaṁ manō buddhirēva ca |
ahaṅkāra itīyaṁ mē bhinnā prakr̥tiraṣṭadhā || 4 ||
aparēyamitastvanyāṁ prakr̥tiṁ viddhi mē parām |
jīvabhūtāṁ mahābāhō yayēdaṁ dhāryatē jagat || 5 ||
ētadyōnīni bhūtāni sarvāṇītyupadhāraya |
ahaṁ kr̥tsnasya jagataḥ prabhavaḥ pralayastathā || 6 ||
mattaḥ parataraṁ nānyatkiñcidasti dhanañjaya |
mayi sarvamidaṁ prōtaṁ sūtrē maṇigaṇā iva || 7 ||
rasō:’hamapsu kauntēya prabhāsmi śaśisūryayōḥ |
praṇavaḥ sarvavēdēṣu śabdaḥ khē pauruṣaṁ nr̥ṣu || 8 ||
puṇyō gandhaḥ pr̥thivyāṁ ca tējaścāsmi vibhāvasau |
jīvanaṁ sarvabhūtēṣu tapaścāsmi tapasviṣu || 9 ||
bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tējastējasvināmaham || 10 ||
balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam |
dharmāviruddhō bhūtēṣu kāmō:’smi bharatarṣabha || 11 ||
yē caiva sāttvikā bhāvā rājasāstāmasāśca yē |
matta ēvēti tān viddhi na tvahaṁ tēṣu tē mayi || 12 ||
tribhirguṇamayairbhāvairēbhiḥ sarvamidaṁ jagat |
mōhitaṁ nābhijānāti māmēbhyaḥ paramavyayam || 13 ||
daivī hyēṣā guṇamayī mama māyā duratyayā |
māmēva yē prapadyantē māyāmētāṁ taranti tē || 14 ||
na māṁ duṣkr̥tinō mūḍhāḥ prapadyantē narādhamāḥ |
māyayāpahr̥tajñānā āsuraṁ bhāvamāśritāḥ || 15 ||
caturvidhā bhajantē māṁ janāḥ sukr̥tinō:’rjuna |
ārtō jijñāsurarthārthī jñānī ca bharatarṣabha || 16 ||
tēṣāṁ jñānī nityayukta ēkabhaktirviśiṣyatē |
priyō hi jñāninō:’tyarthamahaṁ sa ca mama priyaḥ || 17 ||
udārāḥ sarva ēvaitē jñānī tvātmaiva mē matam |
āsthitaḥ sa hi yuktātmā māmēvānuttamāṁ gatim || 18 ||
bahūnāṁ janmanāmantē jñānavān māṁ prapadyatē |
vāsudēvaḥ sarvamiti sa mahātmā sudurlabhaḥ || 19 ||
kāmaistaistairhr̥tajñānāḥ prapadyantē:’nyadēvatāḥ |
taṁ taṁ niyamamāsthāya prakr̥tyā niyatāḥ svayā || 20 ||
yō yō yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṁ śraddhāṁ tāmēva vidadhāmyaham || 21 ||
sa tayā śraddhayā yuktastasyārādhanamīhatē |
labhatē ca tataḥ kāmān mayaiva vihitān hi tān || 22 ||
antavattu phalaṁ tēṣāṁ tadbhavatyalpamēdhasām |
dēvān dēvayajō yānti madbhaktā yānti māmapi || 23 ||
avyaktaṁ vyaktimāpannaṁ manyantē māmabuddhayaḥ |
paraṁ bhāvamajānantō mamāvyayamanuttamam || 24 ||
nāhaṁ prakāśaḥ sarvasya yōgamāyāsamāvr̥taḥ |
mūḍhō:’yaṁ nābhijānāti lōkō māmajamavyayam || 25 ||
vēdāhaṁ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṁ tu vēda na kaścana || 26 ||
icchādvēṣasamutthēna dvandvamōhēna bhārata |
sarvabhūtāni sammōhaṁ sargē yānti parantapa || 27 ||
yēṣāṁ tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām |
tē dvandvamōhanirmuktā bhajantē māṁ dr̥ḍhavratāḥ || 28 ||
jarāmaraṇamōkṣāya māmāśritya yatanti yē |
tē brahma tadviduḥ kr̥tsnamadhyātmaṁ karma cākhilam || 29 ||
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca yē viduḥ |
prayāṇakālē:’pi ca māṁ tē viduryuktacētasaḥ || 30 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē jñānavijñānayōgō nāma saptamō:’dhyāyaḥ || 7 ||
aṣṭamō:’dhyāyaḥ – akṣarabrahmayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.