Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkalyāṇaguṇōllāsaṁ cidvilāsaṁ mahaujasam |
śēṣādrimastakāvāsaṁ śrīnivāsaṁ bhajāmahē || 1 ||
vārāhavēṣabhūlōkaṁ lakṣmīmōhanavigraham |
vēdāntagōcaraṁ dēvaṁ vēṅkaṭēśaṁ bhajāmahē || 2 ||
sāṅgānāmarcitākāraṁ prasannamukhapaṅkajam |
viśvaviśvambharādhīśaṁ vr̥ṣādrīśaṁ bhajāmahē || 3 ||
kanatkanakavēlāḍhyaṁ karuṇāvaruṇālayam |
śrīvāsudēva cinmūrtiṁ śēṣādrīśaṁ bhajāmahē || 4 ||
ghanāghanaṁ śēṣādriśikharānandamandiram |
śritacātaka saṁrakṣaṁ siṁhādrīśaṁ bhajāmahē || 5 ||
maṅgalapradaṁ padmākṣaṁ kastūrītilakōjjvalam |
tulasyādi manaḥpūjyaṁ tīrthādrīśaṁ bhajāmahē || 6 ||
svāmipuṣkariṇītīrthavāsaṁ vyāsādivarṇitam |
svāṅghrīsūcitahastābjaṁ satyarūpaṁ bhajāmahē || 7 ||
śrīmannārāyaṇaṁ śrīśaṁ brahmāṇḍāsanatatparam |
brahmaṇyaṁ saccidānandaṁ mōhātītaṁ bhajāmahē || 8 ||
añjanādrīśvaraṁ lōkarañjanaṁ munirañjanam |
bhaktārtibhañjanaṁ bhaktapārijātaṁ tamāśrayē || 9 ||
bhillī manōharyaṁ satyamanantaṁ jagatāṁ vibhum |
nārāyaṇācalapatiṁ satyānandaṁ tamāśrayē || 10 ||
caturmukhatryambakāḍhyaṁ sannutārya kadambakam |
brahmapramukhanitrānaṁ pradhānapuruṣāśrayē || 11 ||
śrīmatpadmāsanāgrastha cintitārthapradāyakam |
lōkaikanāyakaṁ śrīmadvēṅkaṭādrīśamāśrayē || 12 ||
vēṅkaṭādriharēḥ stōtraṁ dvādaśaślōkasamyutam |
yaḥ paṭhēt satataṁ bhaktyā tasya muktiḥ karēsthitā || 13 ||
sarvapāpaharaṁ prāhuḥ vēṅkaṭēśastadōcyatē |
tvannāmakō vēṅkaṭādriḥ smaratō vēṅkaṭēśvaraḥ |
sadyaḥ saṁsmaraṇādēva mōkṣasāmrājyamāpnuyāt || 14 ||
vēṅkaṭēśapadadvandyaṁ smarāmi vrajāmi sadā |
bhūyāḥ śaraṇyō mē sākṣāddēvēśō bhaktavatsalaḥ || 15 ||
iti śrī vēṅkaṭēśvara dvādaśamañjarikā stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.