Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkalyāṇaguṇōllāsaṁ cidvilāsaṁ mahaujasam |
śēṣādrimastakāvāsaṁ śrīnivāsaṁ bhajāmahē || 1 ||
vārāhavēṣabhūlōkaṁ lakṣmīmōhanavigraham |
vēdāntagōcaraṁ dēvaṁ vēṅkaṭēśaṁ bhajāmahē || 2 ||
sāṅgānāmarcitākāraṁ prasannamukhapaṅkajam |
viśvaviśvambharādhīśaṁ vr̥ṣādrīśaṁ bhajāmahē || 3 ||
kanatkanakavēlāḍhyaṁ karuṇāvaruṇālayam |
śrīvāsudēva cinmūrtiṁ śēṣādrīśaṁ bhajāmahē || 4 ||
ghanāghanaṁ śēṣādriśikharānandamandiram |
śritacātaka saṁrakṣaṁ siṁhādrīśaṁ bhajāmahē || 5 ||
maṅgalapradaṁ padmākṣaṁ kastūrītilakōjjvalam |
tulasyādi manaḥpūjyaṁ tīrthādrīśaṁ bhajāmahē || 6 ||
svāmipuṣkariṇītīrthavāsaṁ vyāsādivarṇitam |
svāṅghrīsūcitahastābjaṁ satyarūpaṁ bhajāmahē || 7 ||
śrīmannārāyaṇaṁ śrīśaṁ brahmāṇḍāsanatatparam |
brahmaṇyaṁ saccidānandaṁ mōhātītaṁ bhajāmahē || 8 ||
añjanādrīśvaraṁ lōkarañjanaṁ munirañjanam |
bhaktārtibhañjanaṁ bhaktapārijātaṁ tamāśrayē || 9 ||
bhillī manōharyaṁ satyamanantaṁ jagatāṁ vibhum |
nārāyaṇācalapatiṁ satyānandaṁ tamāśrayē || 10 ||
caturmukhatryambakāḍhyaṁ sannutārya kadambakam |
brahmapramukhanitrānaṁ pradhānapuruṣāśrayē || 11 ||
śrīmatpadmāsanāgrastha cintitārthapradāyakam |
lōkaikanāyakaṁ śrīmadvēṅkaṭādrīśamāśrayē || 12 ||
vēṅkaṭādriharēḥ stōtraṁ dvādaśaślōkasamyutam |
yaḥ paṭhēt satataṁ bhaktyā tasya muktiḥ karēsthitā || 13 ||
sarvapāpaharaṁ prāhuḥ vēṅkaṭēśastadōcyatē |
tvannāmakō vēṅkaṭādriḥ smaratō vēṅkaṭēśvaraḥ |
sadyaḥ saṁsmaraṇādēva mōkṣasāmrājyamāpnuyāt || 14 ||
vēṅkaṭēśapadadvandyaṁ smarāmi vrajāmi sadā |
bhūyāḥ śaraṇyō mē sākṣāddēvēśō bhaktavatsalaḥ || 15 ||
iti śrī vēṅkaṭēśvara dvādaśamañjarikā stōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.