Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śukatuṇḍacchavisavituścaṇḍarucēḥ puṇḍarīkavanabandhōḥ |
maṇḍalamuditaṁ vandē kuṇḍalamākhaṇḍalāśāyāḥ || 1 ||
yasyōdayāstasamayē suramukuṭanighr̥ṣṭacaraṇakamalō:’pi |
kurutēñjaliṁ trinētraḥ sa jayati dhāmnāṁ nidhiḥ sūryaḥ || 2 ||
udayācalatilakāya praṇatō:’smi vivasvatē grahēśāya |
ambaracūḍāmaṇayē digvanitākarṇapūrāya || 3 ||
jayati janānandakaraḥ karanikaranirastatimirasaṅghātaḥ |
lōkālōkālōkaḥ kamalāruṇamaṇḍalaḥ sūryaḥ || 4 ||
pratibōdhitakamalavanaḥ kr̥taghaṭanaścakravākamithunānām |
darśitasamastabhuvanaḥ parahitaniratō raviḥ sadā jayati || 5 ||
apanayatu sakalakalikr̥tamalapaṭalaṁ saprataptakanakābhaḥ |
aravindavr̥ndavighaṭanapaṭutarakiraṇōtkaraḥ savitā || 6 ||
udayādricārucāmara haritahayakhuraparihatarēṇurāga |
haritahaya haritaparikara gaganāṅgaṇadīpaka namastē:’stu || 7 ||
uditavati tvayi vilasati mukulīyati samastamastamitabimbē |
na hyanyasmin dinakara sakalaṁ kamalāyatē bhuvanam || 8 ||
jayati ravirudayasamayē bālātapaḥ kanakasannibhō yasya |
kusumāñjaliriva jaladhau taranti rathasaptayaḥ sapta || 9 ||
āryāḥ sāmbapurē sapta ākāśātpatitā bhuvi |
yasya kaṇṭhē gr̥hē vāpi na sa lakṣmyā viyujyatē || 10 ||
āryāḥ sapta sadā yastu saptamyāṁ saptadhā japēt |
tasya gēhaṁ ca dēhaṁ ca padmā satyaṁ na muñcati || 11 ||
nidhirēṣa daridrāṇāṁ rōgiṇāṁ paramauṣadham |
siddhiḥ sakalakāryāṇāṁ gāthēyaṁ saṁsmr̥tā ravēḥ || 12 ||
iti śrīyājñavalkya viracitaṁ śrī sūryāryā stōtram |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.