Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
udayagirimupētaṁ bhāskaraṁ padmahastaṁ
sakalabhuvananētraṁ nūtnaratnōpamēyam |
timirakarimr̥gēndraṁ bōdhakaṁ padminīnāṁ
suravaramabhivandyaṁ sundaraṁ viśvamūrtim || 1 ||
ōṁ śikhāyāṁ bhāskarāya namaḥ |
lalāṭē sūryāya namaḥ |
bhrūmadhyē bhānavē namaḥ |
karṇayōḥ divākarāya namaḥ |
nāsikāyāṁ bhānavē namaḥ |
nētrayōḥ savitrē namaḥ |
mukhē bhāskarāya namaḥ |
ōṣṭhayōḥ parjanyāya namaḥ |
pādayōḥ prabhākarāya namaḥ || 2 ||
ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ |
ōṁ haṁsāṁ haṁsīṁ haṁsūṁ haṁsaiṁ haṁsauṁ haṁsaḥ || 3 ||
ōṁ satyatējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ sthitirūpakakāraṇāya pūrvādigbhāgē māṁ rakṣatu || 4 ||
ōṁ brahmatējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ tārakabrahmarūpāya parayantra-paratantra-paramantra-sarvōpadravanāśanārthaṁ dakṣiṇadigbhāgē māṁ rakṣatu || 5 ||
ōṁ viṣṇutējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ pracaṇḍamārtāṇḍa ugratējōrūpiṇē mukuravarṇāya tējōvarṇāya mama sarvarājastrīpuruṣa-vaśīkaraṇārthaṁ paścimadigbhāgē māṁ rakṣatu || 6 ||
ōṁ rudratējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ bhavāya rudrarūpiṇē uttaradigbhāgē sarvamr̥tyōpaśamanārthaṁ māṁ rakṣatu || 7 ||
ōṁ agnitējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ timiratējasē sarvarōganivāraṇāya ūrdhvadigbhāgē māṁ rakṣatu || 8 ||
ōṁ sarvatējōjjvalajvālāmālinē maṇikumbhāya huṁ phaṭ svāhā |
ōṁ namaskārapriyāya śrīsūryanārāyaṇāya adhōdigbhāgē sarvābhīṣṭasiddhyarthaṁ māṁ rakṣatu || 9 ||
mārtāṇḍāya namaḥ bhānavē namaḥ
haṁsāya namaḥ sūryāya namaḥ
divākarāya namaḥ tapanāya namaḥ
bhāskarāya namaḥ māṁ rakṣatu || 10 ||
mitra-ravi-sūrya-bhānu-khagapūṣa-hiraṇyagarbha-
marīcyāditya-savitrarka-bhāskarēbhyō namaḥ śirasthānē māṁ rakṣatu || 11 ||
sūryādi navagrahēbhyō namaḥ lalāṭasthānē māṁ rakṣatu || 12 ||
dharāya namaḥ dhr̥vāya namaḥ
sōmāya namaḥ atharvāya namaḥ
anilāya namaḥ analāya namaḥ
pratyūṣāya namaḥ pratāpāya namaḥ
mūrdhnisthānē māṁ rakṣatu || 13 ||
vīrabhadrāya namaḥ girīśāya namaḥ
śambhavē namaḥ ajaikapadē namaḥ
ahirbudhnē namaḥ pinākinē namaḥ
bhuvanādhīśvarāya namaḥ diśāntapatayē namaḥ
paśupatayē namaḥ sthāṇavē namaḥ
bhavāya namaḥ lalāṭasthānē māṁ rakṣatu || 14 ||
dhātrē namaḥ aṁśumatē namaḥ
pūṣṇē namaḥ parjanyāya namaḥ
viṣṇavē namaḥ nētrasthānē māṁ rakṣatu || 15 ||
aruṇāya namaḥ sūryāya namaḥ
indrāya namaḥ ravayē namaḥ
suvarṇarētasē namaḥ yamāya namaḥ
divākarāya namaḥ karṇasthānē māṁ rakṣatu || 16 ||
asitāṅgabhairavāya namaḥ rurubhairavāya namaḥ
caṇḍabhairavāya namaḥ krōdhabhairavāya namaḥ
unmattabhairavāya namaḥ bhīṣaṇabhairavāya namaḥ
kālabhairavāya namaḥ saṁhārabhairavāya namaḥ
mukhasthānē māṁ rakṣatu || 17 ||
brāhmyai namaḥ māhēśvaryai namaḥ
kaumāryai namaḥ vaiṣṇavyai namaḥ
vārāhyai namaḥ indrāṇyai namaḥ
cāmuṇḍāyai namaḥ kaṇṭhasthānē māṁ rakṣatu || 18 ||
indrāya namaḥ agnayē namaḥ
yamāya namaḥ nir̆r̥tayē namaḥ
varuṇāya namaḥ vāyavē namaḥ
kubērāya namaḥ īśānāya namaḥ
bāhusthānē māṁ rakṣatu || 19 ||
mēṣādidvādaśarāśibhyō namaḥ hr̥dayasthānē māṁ rakṣatu || 20 ||
vajrāyudhāya namaḥ śaktyāyudhāya namaḥ
daṇḍāyudhāya namaḥ khaḍgāyudhāya namaḥ
pāśāyudhāya namaḥ aṅkuśāyudhāya namaḥ
gadāyudhāya namaḥ triśūlāyudhāya namaḥ
padmāyudhāya namaḥ cakrāyudhāya namaḥ
kaṭisthānē māṁ rakṣatu || 21 ||
mitrāya namaḥ dakṣiṇahastē māṁ rakṣatu |
ravayē namaḥ vāmahastē māṁ rakṣatu |
sūryāya namaḥ hr̥dayē māṁ rakṣatu |
bhānavē namaḥ mūrdhnisthānē māṁ rakṣatu |
khagāya namaḥ dakṣiṇapādē māṁ rakṣatu |
pūṣṇē namaḥ vāmapādē māṁ rakṣatu |
hiraṇyagarbhāya namaḥ nābhisthānē māṁ rakṣatu |
marīcayē namaḥ kaṇṭhasthānē māṁ rakṣatu |
ādityāya namaḥ dakṣiṇacakṣuṣi māṁ rakṣatu |
savitrē namaḥ vāmacakṣuṣi māṁ rakṣatu |
bhāskarāya namaḥ hastē māṁ rakṣatu |
arkāya namaḥ kavacē māṁ rakṣatu || 22
ōṁ bhāskarāya vidmahē mahaddyutikarāya dhīmahi | tannō ādityaḥ pracōdayāt || 23 ||
iti śrī sūrya pañjara stōtram ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Excellent service.Blessings to the organisers. Your site has some rare mantras like Surya panjara.
I suggest if you can help old people like me to down load and print the mantras it will help us to read during poojas and memorise . Please consider.If you agree kindly advise how to down load
Thanks