Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ sūryāya namaḥ |
ōṁ aryamṇē namaḥ |
ōṁ bhagāya namaḥ |
ōṁ tvaṣṭrē namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ arkāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ ravayē namaḥ |
ōṁ gabhastimatē namaḥ | 9
ōṁ ajāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ mr̥tyavē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ pr̥thivyai namaḥ |
ōṁ apāya namaḥ |
ōṁ tējasē namaḥ |
ōṁ khāya namaḥ | 18
ōṁ vāyavē namaḥ |
ōṁ parāyaṇāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ śukrāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ aṅgārakāya namaḥ |
ōṁ indrāya namaḥ |
ōṁ vivasvatē namaḥ | 27
ōṁ dīptāṁśavē namaḥ |
ōṁ śucayē namaḥ |
ōṁ śaurayē namaḥ |
ōṁ śanaiścarāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ rudrāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ vaiśravaṇāya namaḥ | 36
ōṁ yamāya namaḥ |
ōṁ vaidyutāya namaḥ |
ōṁ jāṭharāya namaḥ |
ōṁ agnayē namaḥ |
ōṁ aindhanāya namaḥ |
ōṁ tējasāṁ patayē namaḥ |
ōṁ dharmadhvajāya namaḥ |
ōṁ vēdakartrē namaḥ |
ōṁ vēdāṅgāya namaḥ | 45
ōṁ vēdavāhanāya namaḥ |
ōṁ kr̥tāya namaḥ |
ōṁ trētrē namaḥ |
ōṁ dvāparāya namaḥ |
ōṁ kalayē namaḥ |
ōṁ sarvāmarāśrayāya namaḥ |
ōṁ kalākāṣṭhāya namaḥ |
ōṁ muhūrtāya namaḥ |
ōṁ pakṣāya namaḥ | 54
ōṁ māsāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ saṁvatsarakarāya namaḥ |
ōṁ aśvatthāya namaḥ |
ōṁ kālacakrāya namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ yōginē namaḥ | 63
ōṁ vyaktāvyaktāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ prajādhyakṣāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ tamōnudāya namaḥ |
ōṁ varuṇāya namaḥ |
ōṁ sāgarāya namaḥ |
ōṁ aṁśavē namaḥ | 72
ōṁ jīmūtāya namaḥ |
ōṁ jīvanāya namaḥ |
ōṁ arighnē namaḥ |
ōṁ bhūtāśrayāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ sarvabhūtaniṣēvitāya namaḥ |
ōṁ maṇayē namaḥ |
ōṁ suvarṇāya namaḥ |
ōṁ bhūtādayē namaḥ | 81
ōṁ kāmadāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ viśālāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ śīghragāya namaḥ |
ōṁ prāṇadhāraṇāya namaḥ |
ōṁ dhanvantarayē namaḥ |
ōṁ dhūmakētavē namaḥ | 90
ōṁ ādidēvāya namaḥ |
ōṁ aditēḥ sutāya namaḥ |
ōṁ dvādaśātmāya namaḥ |
ōṁ aravindākṣāya namaḥ |
ōṁ pitrē namaḥ |
ōṁ mātrē namaḥ |
ōṁ pitāmahāya namaḥ |
ōṁ svargadvārāya namaḥ |
ōṁ prajādvārāya namaḥ | 99
ōṁ mōkṣadvārāya namaḥ |
ōṁ triviṣṭapāya namaḥ |
ōṁ dēhakartrē namaḥ |
ōṁ praśāntātmanē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ carācarātmanē namaḥ |
ōṁ sūkṣmātmanē namaḥ |
ōṁ maitrēṇa vapuṣānvitāya namaḥ | 108
iti śrīmanmahābhāratē āraṇyakaparvaṇi tr̥tīyō:’dhyāyē śrī sūryāṣṭōttaraśatanāmāvalī |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.