Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsudarśanakavaca mahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśanarūpī paramātmā dēvatā sahasrāraṁ iti bījaṁ sudarśanaṁ iti śaktiḥ cakrarāḍiti kīlakaṁ mama sarvarakṣārthē japē viniyōgaḥ |
karanyāsaḥ –
ācakrāya svāhā – aṅguṣṭhābhyāṁ namaḥ |
vicakrāya svāhā – tarjanībhyāṁ namaḥ |
sucakrāya svāhā – madhyamābhyāṁ namaḥ |
dhīcakrāya svāhā – anāmikābhyāṁ namaḥ |
sañcakrāya svāhā – kaniṣṭhikābhyāṁ namaḥ |
jvālācakrāya svāhā – karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ācakrāya svāhā – hr̥dayāya namaḥ |
vicakrāya svāhā – śirasē svāhā |
sucakrāya svāhā – śikhāyai vaṣaṭ |
dhīcakrāya svāhā – kavacāya hum |
sañcakrāya svāhā – nētratrayāya vauṣaṭ |
jvālācakrāya svāhā – astrāya phaṭ |
dhyānam |
śaṅkhaṁ śārṅgaṁ sukhēṭaṁ halaparaśugadāpāśamantardadhānē
savyē vāmē:’tha cakrē:’pyasimusala lasadvajrahastaṁ triśūlam |
jvālākēśaṁ ca pāśaṁ jvaladanalaśikhā vidyuddr̥ṅmaṇḍalasthaṁ
pratyālīḍhaṁ triṇētraṁ puragaṇamathanaṁ bhāvayē mantrarājam ||
atha mūlamantram |
ōṁ śrīṁ hrīṁ klīṁ sahasrāra huṁ phaṭ svāhā |
atha kavacam |
mastakaṁ mē sahasrāraṁ pātu phālaṁ sudarśanam |
bhrūmadhyē cakrarāṭ pātu nētrē:’gnyarkēndulōcanaḥ || 1 ||
karṇau vēdastavaḥ pātu ghrāṇaṁ pātu vibhīṣaṇaḥ |
mahādēvaḥ kapōlaṁ mē cakṣū rudrō varapradaḥ || 2 ||
dantān pātu jagadvandyō rasanāṁ mama sarvadaḥ |
sarvavidyāṁ nr̥paḥ pātu giraṁ vāgīśvarō:’vatu || 3 ||
vīrasiṁhō mukhaṁ pātu cibukaṁ bhaktavatsalaḥ |
sarvadā pr̥ṣṭhadēśē mē dēvānāmabhayapradaḥ || 4 ||
nābhiṁ ṣaṭkōṇagaḥ pātu ghaṇṭārāvaḥ kaṭiṁ tathā |
ūrū pātu mahāśūrō jānunī bhīmavikramaḥ || 5 ||
jaṅghē pātu mahāvēgō gulphāvaditirañjanaḥ |
pātu pādataladvandvaṁ viśvabhārō nirantaram || 6 ||
sudarśananr̥siṁhō mē śarīraṁ pātu sarvadā |
pātu sarvāṅgakāntiṁ mē kalpāntāgnisamaprabhaḥ || 7 ||
mama sarvāṅgarōmāṇi jvālākēśastu rakṣatu |
antarbahiśca mē pātu viśvātmā sarvatōmukhaḥ || 8 ||
rakṣāhīnaṁ ca yatsthānaṁ pracaṇḍastatra rakṣatu |
sarvatō dikṣu mē pātu jvālāsāhasrasaṁstutam || 9 ||
iti saudarśanaṁ divyaṁ kavacaṁ sarvakāmadam |
sarvapāpōpaśamanaṁ sarvavyādhinivāraṇam || 10 ||
sarvaśatrukṣayakaraṁ sarvamaṅgaladāyakam |
trisandhyaṁ japatāṁ nr̥̄ṇāṁ sarvadā sarvakāmadam || 11 ||
prātarutthāya yō bhaktyā paṭhēdētatsadā naraḥ |
tasya kāryēṣu sarvēṣu vighnaḥ kō:’pi na jāyatē || 12 ||
yakṣarākṣasavētālapiśācāśca vināyakaḥ |
śākinī ḍākinī mālā kālikā caṇḍikādayaḥ || 13
bhūtaprētapiśācāśca yē:’nyē duṣṭagrahā api |
kavacasya prabhāvēna dr̥ṣṭimātrēṇa tē:’khilāḥ || 14 ||
palāyantē yathā nāgāḥ pakṣirājasya darśanāt |
asyāyutaṁ puraścaryā daśāṁśaṁ tilasarpiṣā || 15 ||
havanaṁ tatsamaṁ caiva tarpaṇaṁ gandhavāriṇā |
puṣpāñjaliṁ daśāṁśēna mr̥ṣṭānnaiḥ sughr̥taplutaiḥ || 16 ||
caturviṁśaddvijā bhōjyāstataḥ kāryāṇi sādhayēt |
vinyasya javanō dhīrō yuddhārthaṁ yō:’dhigacchati || 17 ||
kṣaṇājjitvā:’khilān śatrūn vijayī bhavati dhruvam |
mantritāmbu trivāraṁ vai pibētsaptadināvadhi || 18 ||
vyādhayaḥ praśamaṁ yānti sakalāḥ kukṣisambhavāḥ |
mukharōgākṣirōgāṇāṁ nāśanaṁ paramaṁ matam || 19 ||
bhītānāmabhiṣēkācca mahābhayanivāraṇam |
saptābhimantritānēna tulasīmūlamr̥ttikā || 20 ||
limpēnnaśyanti tadrōgāḥ sapta kr̥cchrādayō:’khilāḥ |
lalāṭē tilakaṁ nr̥̄ṇāṁ mōhanaṁ sarvavaśyakr̥t || 21 ||
parēṣāṁ mantratantrādi nāśanaṁ paramaṁ matam |
agnisarpādisarvēṣāṁ viṣāṇāṁ haraṇaṁ param || 22 ||
sauvarṇē rājatē vāpi patrē bhūrjādikē:’pi vā |
likhitvā pūjayēdbhaktyā sa śrīmānbhavati dhruvam || 23 ||
bahunā kimihōktēna yadyadvāñchati mānavaḥ |
sakalaṁ prāpnuyādasya kavacasya prabhāvataḥ || 24 ||
iti śrī sudarśana kavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.