Sri Subrahmanya Ashtottara Shatanama Stotram – śrī subrahmaṇyāṣṭōttaraśatanāma stōtram


skandō guhaḥ ṣaṇmukhaśca phālanētrasutaḥ prabhuḥ |
piṅgalaḥ kr̥ttikāsūnuḥ śikhivāhō dviṣaḍbhujaḥ || 1 ||

dviṣaṇṇētraḥ śaktidharaḥ piśitāśaprabhañjanaḥ |
tārakāsurasaṁhārī rakṣōbalavimardanaḥ || 2 ||

mattaḥ pramattōnmattaśca surasainyasurakṣakaḥ |
dēvasēnāpatiḥ prājñaḥ kr̥pālurbhaktavatsalaḥ || 3 ||

umāsutaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ |
sēnānīragnijanmā ca viśākhaḥ śaṅkarātmajaḥ || 4 ||

śivasvāmī gaṇasvāmī sarvasvāmī sanātanaḥ |
anantaśaktirakṣōbhyaḥ pārvatīpriyanandanaḥ || 5 ||

gaṅgāsutaḥ śarōdbhūta āhūtaḥ pāvakātmajaḥ |
jr̥mbhaḥ prajr̥mbhaḥ ujjr̥mbhaḥ kamalāsanasaṁstutaḥ || 6 ||

ēkavarṇō dvivarṇaśca trivarṇaḥ sumanōharaḥ |
caturvarṇaḥ pañcavarṇaḥ prajāpatiraharpatiḥ || 7 ||

agnigarbhaḥ śamīgarbhō viśvarētāḥ surārihā |
haridvarṇaḥ śubhakaraḥ vaṭuśca vaṭuvēṣabhr̥t || 8 ||

pūṣā gabhastirgahanaḥ candravarṇaḥ kalādharaḥ |
māyādharō mahāmāyī kaivalyaḥ śaṅkarātmajaḥ || 9 ||

viśvayōniramēyātmā tējōnidhiranāmayaḥ |
paramēṣṭhī parabrahmā vēdagarbhō virāṭsutaḥ || 10 ||

pulindakanyābhartā ca mahāsārasvatāvr̥taḥ |
āśritākhiladātā ca cōraghnō rōganāśanaḥ || 11 ||

anantamūrtirānandaḥ śikhiṇḍikr̥takētanaḥ |
ḍambhaḥ paramaḍambhaśca mahāḍambhō vr̥ṣākapiḥ || 12 ||

kāraṇōpāttadēhaśca kāraṇātītavigrahaḥ |
anīśvarō:’mr̥taḥ prāṇaḥ prāṇāyāmaparāyaṇaḥ || 13 ||

viruddhahantā vīraghnō raktāsyaḥ śyāmakandharaḥ |
subrahmaṇyō guhaḥ prītō brahmaṇyō brāhmaṇapriyaḥ |
vaṁśavr̥ddhikarō vēdavēdyō:’kṣayaphalapradaḥ || 14 ||

iti śrī subrahmaṇyāṣṭōttaraśatanāma stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed