Sri Surya Ashtottara Shatanama Stotram 1 – śrī sūrya aṣṭōttaraśatanāma stōtram 1


aruṇāya śaraṇyāya karuṇārasasindhavē |
asamānabalāyā:’:’rtarakṣakāya namō namaḥ || 1 ||

ādityāyā:’:’dibhūtāya akhilāgamavēdinē |
acyutāyā:’khilajñāya anantāya namō namaḥ || 2 ||

ināya viśvarūpāya ijyāyaindrāya bhānavē |
indirāmandirāptāya vandanīyāya tē namaḥ || 3 ||

īśāya suprasannāya suśīlāya suvarcasē |
vasupradāya vasavē vāsudēvāya tē namaḥ || 4 ||

ujjvalāyōgrarūpāya ūrdhvagāya vivasvatē |
udyatkiraṇajālāya hr̥ṣīkēśāya tē namaḥ || 5 ||

ūrjasvalāya vīrāya nirjarāya jayāya ca |
ūrudvayābhāvarūpayuktasārathayē namaḥ || 6 ||

r̥ṣivandyāya rugghantrē r̥kṣacakracarāya ca |
r̥jusvabhāvacittāya nityastutyāya tē namaḥ || 7 ||

r̥̄kāramātr̥kāvarṇarūpāyōjjvalatējasē |
r̥̄kṣādhināthamitrāya puṣkarākṣāya tē namaḥ || 8 ||

luptadantāya śāntāya kāntidāya ghanāya ca |
kanatkanakabhūṣāya khadyōtāya namō namaḥ || 9 ||

lūnitākhiladaityāya satyānandasvarūpiṇē |
apavargapradāyā:’:’rtaśaraṇyāya namō namaḥ || 10 ||

ēkākinē bhagavatē sr̥ṣṭisthityantakāriṇē |
guṇātmanē ghr̥ṇibhr̥tē br̥hatē brahmaṇē namaḥ || 11 ||

aiśvaryadāya śarvāya haridaśvāya śaurayē |
daśadiksamprakāśāya bhaktavaśyāya tē namaḥ || 12 ||

ōjaskarāya jayinē jagadānandahētavē |
janmamr̥tyujarāvyādhivarjitāya namō namaḥ || 13 ||

[pāṭhabhēdaḥ – aunnatyapadasañcārarathasthāyā:’:’tmarūpiṇē | *]
auccyasthānasamārūḍharathasthāyā:’surārayē |
kamanīyakarāyā:’bjavallabhāya namō namaḥ || 14 ||

antarbahiḥprakāśāya acintyāyā:’:’tmarūpiṇē |
acyutāyā:’marēśāya parasmai jyōtiṣē namaḥ || 15 || [surēśāya]

ahaskarāya ravayē harayē paramātmanē |
taruṇāya varēṇyāya grahāṇāṁ patayē namaḥ || 16 ||

ōṁ namō bhāskarāyā:’:’dimadhyāntarahitāya ca |
saukhyapradāya sakalajagatāṁ patayē namaḥ || 17 ||

namaḥ sūryāya kavayē namō nārāyaṇāya ca |
namō namaḥ parēśāya tējōrūpāya tē namaḥ || 18 ||

ōṁ śrīṁ hiraṇyagarbhāya ōṁ hrīṁ sampatkarāya ca |
ōṁ aiṁ iṣṭārthadāyā:’nuprasannāya namō namaḥ || 19 ||

śrīmatē śrēyasē bhaktakōṭisaukhyapradāyinē |
nikhilāgamavēdyāya nityānandāya tē namaḥ || 20 ||

ityatharvaṇarahasyē śrī sūrya aṣṭōttaraśatanāma stōtram |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed