Sri Siddha Lakshmi Stotram (Variation) – śrī siddhalakṣmī stōtram (pāṭhāntaram)


dhyānam |
brāhmīṁ ca vaiṣṇavīṁ bhadrāṁ ṣaḍbhujāṁ ca caturmukhīm |
trinētrāṁ khaḍgatriśūlapadmacakragadādharām ||

pītāmbaradharāṁ dēvīṁ nānā:’laṅkārabhūṣitām |
tējaḥpuñjadharīṁ śrēṣṭhāṁ dhyāyēdbālakumārikām ||

stōtram |
ōṅkāraṁ lakṣmīrūpaṁ tu viṣṇuṁ vāgbhavamavyayam |
viṣṇumānandamavyaktaṁ hrīṅkārabījarūpiṇīm ||

klīṁ amr̥tā nandinīṁ bhadrāṁ satyānandadāyinīm |
śrīṁ daityaśamanīṁ śaktīṁ mālinīṁ śatrumardinīm ||

tējaḥprakāśinīṁ dēvī varadāṁ śubhakāriṇīm |
brāhmīṁ ca vaiṣṇavīṁ raudrīṁ kālikārūpaśōbhinīm ||

akārē lakṣmīrūpaṁ tu ukārē viṣṇumavyayam |
makāraḥ puruṣō:’vyaktō dēvī praṇava ucyatē |

sūryakōṭipratīkāśaṁ candrakōṭisamaprabham |
tanmadhyē nikaraṁ sūkṣmaṁ brahmarupaṁ vyavasthitam |

ōṅkāraṁ paramānandaṁ sadaiva surasundarīm |
siddhalakṣmī mōkṣalakṣmī ādyalakṣmī namō:’stu tē |

aiṅkāraṁ paramaṁ siddhaṁ sarvabuddhipradāyakam |
saubhāgyā:’mr̥tā kamalā satyalakṣmī namō:’stu tē |

hrīṅkāraṁ paramaṁ śuddhaṁ paramaiśvaryadāyakam |
kamalā dhanadā lakṣmī bhōgalakṣmī namō:’stu tē |

klīṅkāraṁ kāmarūpiṇyaṁ kāmanāparipūrtidam |
capalā cañcalā lakṣmī kātyāyanī namō:’stu tē ||

śrīṅkāraṁ siddhirūpiṇyaṁ sarvasiddhipradāyakam |
padmānanāṁ jaganmātrē aṣṭalakmīṁ namō:’stu tē |

sarvamaṅgala māṅgalyē śivē sarvārtha sādhikē |
śaraṇyē trayambakē gauri nārāyaṇī namō:’stu tē |

prathamaṁ tryambakā gaurī dvitīyaṁ vaiṣṇavī tathā |
tr̥tīyaṁ kamalā prōktā caturthaṁ sundarī tathā |

pañcamaṁ viṣṇuśaktiśca ṣaṣṭhaṁ kātyāyanī tathā |
vārāhī saptamaṁ caiva hyaṣṭamaṁ harivallabhā |

navamaṁ khaḍginī prōktā daśamaṁ caiva dēvikā |
ēkādaśaṁ siddhalakṣmīrdvādaśaṁ haṁsavāhinī |

ētat stōtra varaṁ dēvyā yē paṭhanti sadā narāḥ |
sarvāpadbhyō vimucyantē nātra kāryā vicāraṇā |

ēkamāsaṁ dvimāsaṁ ca trimāsaṁ māsacatuṣṭayam |
pañcamāsaṁ ca ṣaṇmāsaṁ trikālaṁ yaḥ sadā paṭhēt |

brāhmaṇaḥ klēśitō duḥkhī dāridryabhayapīḍitaḥ |
janmāntara sahasrōtthairmucyatē sarvakilbaṣaiḥ |

daridrō labhatē lakṣmīmaputraḥ putravān bhavēt |
dhanyō yaśasvī śatrughnō vahnicaurabhayēṣu ca |

śākinī bhūta vētāla sarpa vyāghra nipātanē |
rājadvārē sabhāsthānē kārāgr̥ha nibandhanē |

īśvarēṇa kr̥taṁ stōtram prāṇināṁ hitakārakam |
stuvantu brāhmaṇāḥ nityaṁ dāridryaṁ na ca bādhatē |

sarvapāpaharā lakṣmīḥ sarvasiddhipradāyinīm |
sādhakāḥ labhatē sarvaṁ paṭhēt stōtram nirantaram |

yā śrīḥ padmavanē kadambaśikharē rājagr̥hē kuñjarē
śvētē cāśvayutē vr̥ṣē ca yugalē yajñē ca yūpasthitē |
śaṅkhē daivakulē narēndrabhavanē gaṅgātaṭē gōkulē
sā śrīstiṣṭhati sarvadā mama gr̥hē bhūyāt sadā niścalā ||

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharanamitā śuddhavastrōttarīyā |
lakṣmīrdivyairgajēndrairmaṇigaṇakhacitaiḥ snāpitā hēmakumbhaiḥ
nityaṁ sā padmahastā mama vasatu gr̥hē sarvamāṅgalyayuktā ||

iti śrī siddhalakṣmī stōtram ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed