Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē:’haṁ vanajēkṣaṇāṁ vasumatīṁ vāgdēvi tāṁ vaiṣṇavīṁ
śabdabrahmamayīṁ śaśāṅkavadanāṁ śātōdarīṁ śāṅkarīm |
ṣaḍbījāṁ saśivāṁ samañcitapadāmādhāracakrēsthitāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 1 ||
bālāṁ bhāskarabhāsamaprabhayutāṁ bhīmēśvarīṁ bhāratīṁ
māṇikyāñcitahāriṇīmabhayadāṁ yōnisthitēyaṁ padām |
hrāṁ hrāṁ hrīṁ kamayīṁ rajastamaharīṁ lambījamōṅkāriṇīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 2 ||
ḍaṁ ḍhaṁ ṇaṁ ta thamakṣarīṁ tava kalāntādyākr̥tīturyagāṁ
daṁ dhaṁ naṁ navakōṭimūrtisahitāṁ nādaṁ sabindūkalām |
paṁ phaṁ mantraphalapradāṁ pratipadāṁ nābhau sacakrēsthitāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 3 ||
kaṁ khaṁ gaṁ gha mayīṁ gajāsyajananīṁ gānapriyāmāgamīṁ
caṁ chaṁ jaṁ jhaṁ jhaṇa kvaṇi ghaṇu ghiṇū jhaṅkārapādāṁ ramām |
ñaṁ ṭaṁ ṭhaṁ hr̥dayē sthitāṁ kiṇikiṇī nādau karau kaṅkaṇāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 4 ||
aṁ āṁ iṁ imayīṁ ihaiva sukhadāmīkāra u ūpamāṁ
r̥ṁ r̥̄ṁ luṁ sahavarṇapīṭhanilayē lūṅkāra ēṁ aiṁ sadā |
ōṁ auṁ annamayē aḥ stavanutāmānandamānandinīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 5 ||
haṁ kṣaṁ brahmamayīṁ dvipatrakamalāṁ bhrūmadhyapīṭhēsthitāṁ
iḍāpiṅgalamadhyadēśagamanāmiṣṭārthasandāyinīm |
ārōhapratirōhayantrabharitāṁ sākṣātsuṣumnā kalāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 6 ||
brahmēśādi samasta maunir̥ṣibhirdēvaiḥ sadā dhyāyinīṁ
brahmasthānanivēśinīṁ tava kalāṁ tāraṁ sahasrāṁśakē |
khavyaṁ khavyamayīṁ khagēśavinutāṁ khaṁ rūpimōṅkāriṇīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 7 ||
cakrāṇyē satu saptamantaragatē varṇātmikē tāṁ śriyaṁ
nādaṁ bindukalāmayīṁścarahitē niḥśabda nirvyāpakē |
nirvyaktāṁ ca nirañjanīṁ niravayāṁ śrīyantramātrāṁ parāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 8 ||
bālāmālamanōharāṁ pratidinaṁ vāñchanti vācyaṁ paṭhēt
vēdē śāstra vivādakālasamayē sthitvā sabhāmadhyamē |
pañcāśatsvaravarṇamālikamiyāṁ jihvāgra saṁsthā paṭhē-
-ddharmārthākhilakāmavikṣitakr̥pāḥ sidhyanti mōkṣaṁ tathā || 9 ||
iti śrī śyāmalā pañcāśatsvaravarṇamālikā stōtram |
See more dēvī stōtrāṇi for chanting.
See more śrī śyāmalā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.