Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhr̥guruvāca |
caturvaktra jagannātha stōtraṁ vada mayi prabhō |
yasyānuṣṭhānamātrēṇa narō bhaktimavāpnuyāt || 1 ||
brahmōvāca |
sahasranāmnāmākr̥ṣya nāmnāmaṣṭōttaraṁ śatam |
guhyādguhyataraṁ guhyaṁ sundaryāḥ parikīrtitam || 2 ||
asya śrīṣōḍaśyaṣṭōttaraśatanāmastōtrasya śambhurr̥ṣiḥ anuṣṭup chandaḥ śrīṣōḍaśī dēvatā dharmārthakāmamōkṣasiddhyarthē japē viniyōgaḥ |
tripurā ṣōḍaśī mātā tryakṣarā tritayā trayī |
sundarī sumukhī sēvyā sāmavēdaparāyaṇā || 3 ||
śāradā śabdanilayā sāgarā saridambarā |
śuddhā śuddhatanuḥ sādhvī śivadhyānaparāyaṇā || 4 ||
svāminī śambhuvanitā śāmbhavī ca sarasvatī |
samudramathinī śīghragāminī śīghrasiddhidā || 5 ||
sādhusēvyā sādhugamyā sādhusantuṣṭamānasā |
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī || 6 ||
ṣaḍvargabhāvarahitā ṣaḍvargaparicārikā |
ṣaḍvargā ca ṣaḍaṅgā ca ṣōḍhā ṣōḍaśavārṣikī || 7 ||
kraturūpā kratumatī r̥bhukṣakratumaṇḍitā |
kavargādipavargāntā antasthā:’nantarūpiṇī || 8 ||
akārākārarahitā kālamr̥tyujarāpahā |
tanvī tattvēśvarī tārā trivarṣā jñānarūpiṇī || 9 ||
kālī karālī kāmēśī chāyā sañjñāpyarundhatī |
nirvikalpā mahāvēgā mahōtsāhā mahōdarī || 10 ||
mēghā balākā vimalā vimalajñānadāyinī |
gaurī vasundharā gōptrī gavāṁ patiniṣēvitā || 11 ||
bhagāṅgā bhagarūpā ca bhaktibhāvaparāyaṇā |
chinnamastā mahādhūmā tathā dhūmravibhūṣaṇā || 12 ||
dharmakarmādirahitā dharmakarmaparāyaṇā |
sītā mātaṅginī mēdhā madhudaityavināśinī || 13 ||
bhairavī bhuvanā mātā:’bhayadā bhavasundarī |
bhāvukā bagalā kr̥tyā bālā tripurasundarī || 14 ||
rōhiṇī rēvatī ramyā rambhā rāvaṇavanditā |
śatayajñamayī sattvā śatakratuvarapradā || 15 ||
śatacandrānanā dēvī sahasrādityasannibhā |
sōmasūryāgninayanā vyāghracarmāmbarāvr̥tā || 16 ||
ardhēndudhāriṇī mattā madirā madirēkṣaṇā |
iti tē kathitaṁ gōpyaṁ nāmnāmaṣṭōttaraṁ śatam || 17 ||
sundaryāḥ sarvadaṁ sēvyaṁ mahāpātakanāśanam |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ kalau yugē || 18 ||
sahasranāmapāṭhasya phalaṁ yadvai prakīrtitam |
tasmātkōṭiguṇaṁ puṇyaṁ stavasyāsya prakīrtanāt || 19 ||
paṭhētsadā bhaktiyutō narō yō
niśīthakālē:’pyaruṇōdayē vā |
pradōṣakālē navamīdinē:’thavā
labhēta bhōgānparamādbhutānpriyān || 20 ||
iti brahmayāmalē pūrvakhaṇḍē ṣōḍaśyaṣṭōttaraśatanāma stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.