Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pūrvapīṭhikā ||
vāsudēva uvāca |
tataḥ sa prayatō bhūtvā mama tāta yudhiṣṭhira |
prāñjaliḥ prāha viprarṣirnāmasaṅgrahamāditaḥ || 1 ||
upamanyuruvāca |
brahmaprōktairr̥ṣiprōktairvēdavēdāṅgasambhavaiḥ |
sarvalōkēṣu vikhyātaṁ stutyaṁ stōṣyāmi nāmabhiḥ || 2 ||
mahadbhirvihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ |
r̥ṣiṇā taṇḍinā bhaktyā kr̥tairvēdakr̥tātmanā || 3 ||
yathōktaiḥ sādhubhiḥ khyātairmunibhistattvadarśibhiḥ |
pravaraṁ prathamaṁ svargyaṁ sarvabhūtahitaṁ śubham || 4 ||
śrutaiḥ sarvatra jagati brahmalōkāvatāritaiḥ |
satyaistatparamaṁ brahma brahmaprōktaṁ sanātanam || 5 ||
vakṣyē yadukulaśrēṣṭha śr̥ṇuṣvāvahitō mama |
varayainaṁ bhavaṁ dēvaṁ bhaktastvaṁ paramēśvaram || 6 ||
tēna tē śrāvayiṣyāmi yattadbrahma sanātanam |
na śakyaṁ vistarātkr̥tsnaṁ vaktuṁ sarvasya kēnacit || 7 ||
yuktēnāpi vibhūtīnāmapi varṣaśatairapi |
yasyādirmadhyamantaṁ ca surairapi na gamyatē || 8 ||
kastasya śaknuyādvaktuṁ guṇān kārtsnyēna mādhava |
kiṁ tu dēvasya mahataḥ saṅkṣiptārthapadākṣaram || 9 ||
śaktitaścaritaṁ vakṣyē prasādāttasya dhīmataḥ |
aprāpya tu tatō:’nujñāṁ na śakyaḥ stōtumīśvaraḥ || 10 ||
yadā tēnābhyanujñātaḥ stutō vai sa tadā mayā |
anādinidhanasyāhaṁ jagadyōnērmahātmanaḥ || 11 ||
nāmnāṁ kiñcitsamuddēśaṁ vakṣyāmyavyaktayōninaḥ |
varadasya varēṇyasya viśvarūpasya dhīmataḥ || 12 ||
śr̥ṇu nāmnāṁ ca yaṁ kr̥ṣṇa yaduktaṁ padmayōninā |
daśanāmasahasrāṇi yānyāha prapitāmahaḥ || 13 ||
tāni nirmathya manasā dadhnō ghr̥tamivōddhr̥tam |
girēḥ sāraṁ yathā hēma puṣpasāraṁ yathā madhu || 14 ||
ghr̥tātsāraṁ yathā maṇḍastathaitatsāramuddhr̥tam |
sarvapāpāpahamidaṁ caturvēdasamanvitam || 15 ||
prayatnēnādhigantavyaṁ dhāryaṁ ca prayatātmanā |
māṅgalyaṁ pauṣṭikaṁ caiva rakṣōghnaṁ pāvanaṁ mahat || 16 ||
idaṁ bhaktāya dātavyaṁ śraddadhānāstikāya ca |
nāśraddadhānarūpāya nāstikāyājitātmanē || 17 ||
yaścābhyasūyatē dēvaṁ kāraṇātmānamīśvaram |
sa kr̥ṣṇa narakaṁ yāti saha pūrvaiḥ sahātmajaiḥ || 18 ||
idaṁ dhyānamidaṁ yōgamidaṁ dhyēyamanuttamam |
idaṁ japyamidaṁ jñānaṁ rahasyamidamuttamam || 19 ||
yaṁ jñātvā antakālēpi gacchēta paramāṁ gatim |
pavitraṁ maṅgalaṁ mēdhyaṁ kalyāṇamidamuttamam || 20 ||
idaṁ brahmā purā kr̥tvā sarvalōkapitāmahaḥ |
sarva stavānāṁ rājatvē divyānāṁ samakalpayat || 21 ||
tadā prabhr̥ti caivāyamīśvarasya mahātmanaḥ |
stavarāja iti khyātō jagatyamarapūjitaḥ || 22 ||
brahmalōkādayaṁ svargē stavarājō:’vatāritaḥ |
yatastaṇḍiḥ purā prāpa tēna taṇḍikr̥tō:’bhavat || 23 ||
svargāccaivātra bhūrlōkaṁ taṇḍinā hyavatāritaḥ |
sarvamaṅgalamāṅgalyaṁ sarvapāpapraṇāśanam || 24 ||
nigadiṣyē mahābāhō stavānāmuttamaṁ stavam |
brahmaṇāmapi yadbrahma parāṇāmapi yatparam || 25 ||
tējasāmapi yattējastapasāmapi yattapaḥ |
śāntānāmapi yaḥ śāntō dyutīnāmapi yā dyutiḥ || 26 ||
dāntānāmapi yō dāntō dhīmatāmapi yā ca dhīḥ |
dēvānāmapi yō dēva r̥ṣīṇāmapi yastvr̥ṣiḥ || 27 ||
yajñānāmapi yō yajñaḥ śivānāmapi yaḥ śivaḥ |
rudrāṇāmapi yō rudraḥ prabhā prabhavatāmapi || 28 ||
yōgināmapi yō yōgī kāraṇānāṁ ca kāraṇam |
yatō lōkāḥ sambhavanti na bhavanti yataḥ punaḥ || 29 ||
sarvabhūtātmabhūtasya harasyāmitatējasaḥ |
aṣṭōttarasahasraṁ tu nāmnāṁ śarvasya mē śr̥ṇu |
yacchrutvā manujavyāghra sarvānkāmānavāpsyasi || 30 ||
śrī śiva sahasranāma stōtram >>
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.