Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
giritanayāsuta gāṅgapayōdita gandhasuvāsita bālatanō
guṇagaṇabhūṣaṇa kōmalabhāṣaṇa krauñcavidāraṇa kundatanō |
gajamukhasōdara durjayadānavasaṅghavināśaka divyatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 1 ||
pratigirisaṁsthita bhaktahr̥disthita putradhanaprada ramyatanō
bhavabhayamōcaka bhāgyavidhāyaka bhūsutavāra supūjyatanō |
bahubhujaśōbhita bandhavimōcaka bōdhaphalaprada bōdhatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 2 ||
śamadhanamānita maunihr̥dālaya mōkṣakr̥dālaya mugdhatanō
śatamakhapālaka śaṅkaratōṣaka śaṅkhasuvādaka śaktitanō |
daśaśatamanmatha sannibhasundara kuṇḍalamaṇḍita karṇavibhō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 3 ||
guha taruṇāruṇacēlapariṣkr̥ta tārakamāraka māratanō
jalanidhitīrasuśōbhivarālaya śaṅkarasannuta dēvagurō |
vihitamahādhvarasāmanimantrita saumyahr̥dantara sōmatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 4 ||
lavalikayā saha kēlikalāpara dēvasutārpita mālyatanō
gurupadasaṁsthita śaṅkaradarśita tattvamayapraṇavārthavibhō |
vidhiharipūjita brahmasutārpita bhāgyasupūraka yōgitanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 5 ||
kalijanapālana kañjasulōcana kukkuṭakētana kēlitanō
kr̥tabalipālana barhiṇavāhana phālavilōcanaśambhutanō |
śaravaṇasambhava śatrunibarhaṇa candrasamānana śarmatanō
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 6 ||
sukhadamanantapadānvita rāmasudīkṣita satkavipadyamidaṁ
śaravaṇa sambhava tōṣadamiṣṭadamaṣṭasusiddhidamārtiharam |
paṭhati śr̥ṇōti ca bhaktiyutō yadi bhāgyasamr̥ddhimathō labhatē
jaya jaya hē guha ṣaṇmukha sundara dēhi ratiṁ tava pādayugē || 7 ||
iti śrīanantarāmadīkṣita kr̥taṁ ṣaṇmukha ṣaṭkam ||
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.