Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saurayē namaḥ |
ōṁ śanaiścarāya namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ nīlōtpalanibhāya namaḥ |
ōṁ śanayē namaḥ |
ōṁ śuṣkōdarāya namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ durnirīkṣyāya namaḥ |
ōṁ vibhīṣaṇāya namaḥ | 9
ōṁ śitikaṇṭhanibhāya namaḥ |
ōṁ nīlāya namaḥ |
ōṁ chāyāhr̥dayanandanāya namaḥ |
ōṁ kāladr̥ṣṭayē namaḥ |
ōṁ kōṭarākṣāya namaḥ |
ōṁ sthūlarōmāvalīmukhāya namaḥ |
ōṁ dīrghāya namaḥ |
ōṁ nirmāṁsagātrāya namaḥ |
ōṁ śuṣkāya namaḥ | 18
ōṁ ghōrāya namaḥ |
ōṁ bhayānakāya namaḥ |
ōṁ nīlāṁśavē namaḥ |
ōṁ krōdhanāya namaḥ |
ōṁ raudrāya namaḥ |
ōṁ dīrghaśmaśravē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ mandāya namaḥ |
ōṁ mandagatayē namaḥ | 27
ōṁ khañjāya namaḥ |
ōṁ atr̥ptāya namaḥ |
ōṁ saṁvartakāya namaḥ |
ōṁ yamāya namaḥ |
ōṁ graharājāya namaḥ |
ōṁ karālinē namaḥ |
ōṁ sūryaputrāya namaḥ |
ōṁ ravayē namaḥ |
ōṁ śaśinē namaḥ | 36
ōṁ kujāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ guravē namaḥ |
ōṁ kāvyāya namaḥ |
ōṁ bhānujāya namaḥ |
ōṁ siṁhikāsutāya namaḥ |
ōṁ kētavē namaḥ |
ōṁ dēvapatayē namaḥ |
ōṁ bāhavē namaḥ | 45
ōṁ kr̥tāntāya namaḥ |
ōṁ nairr̥tayē namaḥ |
ōṁ śaśinē namaḥ |
ōṁ marutē namaḥ |
ōṁ kubērāya namaḥ |
ōṁ īśānāya namaḥ |
ōṁ surāya namaḥ |
ōṁ ātmabhuvē namaḥ |
ōṁ viṣṇavē namaḥ | 54
ōṁ harāya namaḥ |
ōṁ gaṇapatayē namaḥ |
ōṁ kumārāya namaḥ |
ōṁ kāmāya namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ hartrē namaḥ |
ōṁ pālayitrē namaḥ |
ōṁ rājyēśāya namaḥ | 63
ōṁ rājyadāyakāya namaḥ |
ōṁ chāyāsutāya namaḥ |
ōṁ śyāmalāṅgāya namaḥ |
ōṁ dhanahartrē namaḥ |
ōṁ dhanapradāya namaḥ |
ōṁ krūrakarmavidhātrē namaḥ |
ōṁ sarvakarmāvarōdhakāya namaḥ |
ōṁ tuṣṭāya namaḥ |
ōṁ ruṣṭāya namaḥ | 72
ōṁ kāmarūpāya namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ ravinandanāya namaḥ |
ōṁ grahapīḍāharāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ nakṣatrēśāya namaḥ |
ōṁ grahēśvarāya namaḥ |
ōṁ sthirāsanāya namaḥ |
ōṁ sthiragatayē namaḥ | 81
ōṁ mahākāyāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāprabhāya namaḥ |
ōṁ mahākālāya namaḥ |
ōṁ kālātmānē namaḥ |
ōṁ kālakālakāya namaḥ |
ōṁ ādityabhayadātrē namaḥ |
ōṁ mr̥tyavē namaḥ |
ōṁ ādityanandanāya namaḥ | 90
ōṁ śatabhidrukṣadayitrē namaḥ |
ōṁ trayōdaśītithipriyāya namaḥ |
ōṁ tithyātmakāya namaḥ |
ōṁ tithigaṇāya namaḥ |
ōṁ nakṣatragaṇanāyakāya namaḥ |
ōṁ yōgarāśinē namaḥ |
ōṁ muhūrtātmakartrē namaḥ |
ōṁ dinapatayē namaḥ |
ōṁ prabhavē namaḥ | 99
ōṁ śamīpuṣpapriyāya namaḥ |
ōṁ śyāmāya namaḥ |
ōṁ trailōkyabhayadāyakāya namaḥ |
ōṁ nīlavāsāya namaḥ |
ōṁ kriyāsindhavē namaḥ |
ōṁ nīlāñjanacayacchavayē namaḥ |
ōṁ sarvarōgaharāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ siddhadēvagaṇastutāya namaḥ | 108
iti śrī śanaiścara aṣṭōttaraśatanāmāvalī ||
See more navagraha stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.