Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
daśaratha uvāca |
kōṇō:’ntakō raudra yamō:’tha babhruḥ
kr̥ṣṇaḥ śaniḥ piṅgala manda sauriḥ |
nityaṁ smr̥tō yō haratē ca pīḍāṁ
tasmai namaḥ śrīravinandanāya || 1 ||
surāsuraḥ kimpuruṣā gaṇēndrā
gandharvavidyādharapannagāśca |
pīḍyanti sarvē viṣamasthitēna
tasmai namaḥ śrīravinandanāya || 2 ||
narā narēndrāḥ paśavō mr̥gēndrā
vanyāśca yē kīṭapataṅgabhr̥ṅgāḥ |
pīḍyanti sarvē viṣamasthitēna
tasmai namaḥ śrīravinandanāya || 3 ||
dēśāśca durgāṇi vanāni yatra
sēnānivēśāḥ purapattanāni |
pīḍyanti sarvē viṣamasthitēna
tasmai namaḥ śrīravinandanāya || 4 ||
tilairyavairmāṣaguḍānnadānai-
-rlōhēna nīlāmbaradānatō vā |
prīṇāti mantrairnijavāsarē ca
tasmai namaḥ śrīravinandanāya || 5 ||
prayāgakūlē yamunātaṭē ca
sarasvatī puṇyajalē guhāyām |
yō yōgināṁ dhyānagatō:’pi sūkṣma-
-stasmai namaḥ śrīravinandanāya || 6 ||
anyapradēśāt svagr̥haṁ praviṣṭa-
-stadīyavārē sa naraḥ sukhī syāt |
gr̥hādgatō yō na punaḥ prayāti
tasmai namaḥ śrīravinandanāya || 7 ||
sraṣṭā svayambhūrbhuvanatrayasya
trātā hariḥ saṁharatē pinākī |
ēkastridhā r̥gyajuḥ sāmamūrti-
-stasmai namaḥ śrīravinandanāya || 8 ||
śanyaṣṭakaṁ yaḥ prayataḥ prabhātē
nityaṁ suputraiḥ paśubāndhavaiśca |
paṭhēcca saukhyaṁ bhuvi bhōgayuktaṁ
prāpnōti nirvāṇapadaṁ paraṁ saḥ || 9 ||
iti śrīdaśaratha prōktaṁ śrī śanaiścarāṣṭakam ||
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.