Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pārvatyuvāca |
kailāsa vāsin bhagavan bhaktānugrahakāraka |
rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1 ||
yadyasti karuṇā nātha trāhi māṁ duḥkhatō bhayāt |
tvamēva śaraṇaṁ nātha śūlapāṇē pinākadhr̥t || 2 ||
śiva uvāca |
śr̥ṇuṣva girijē tubhyaṁ kavacaṁ pūrvasūcitam |
sarvarakṣākaraṁ puṇyaṁ sarvahatyāharaṁ param || 3 ||
haribhaktipradaṁ sākṣādbhuktimuktiprasādhanam |
trailōkyākarṣaṇaṁ dēvi harisānnidhyakārakam || 4 ||
sarvatra jayadaṁ dēvi sarvaśatrubhayāvaham |
sarvēṣāṁ caiva bhūtānāṁ manōvr̥ttiharaṁ param || 5 ||
caturdhā muktijanakaṁ sadānandakaraṁ param |
rājasūyāśvamēdhānāṁ yajñānāṁ phaladāyakam || 6 ||
idaṁ kavacamajñātvā rādhāmantraṁ ca yō japēt |
sa nāpnōti phalaṁ tasya vighnāstasya padē padē || 7 ||
r̥ṣirasya mahādēvō:’nuṣṭup chandaśca kīrtitam |
rādhā:’sya dēvatā prōktā rāṁ bījaṁ kīlakaṁ smr̥tam || 8 ||
dharmārthakāmamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
śrīrādhā mē śiraḥ pātu lalāṭaṁ rādhikā tathā || 9 ||
śrīmatī nētrayugalaṁ karṇau gōpēndranandinī |
haripriyā nāsikāṁ ca bhrūyugaṁ śaśiśōbhanā || 10 ||
ōṣṭhaṁ pātu kr̥pādēvī adharaṁ gōpikā tathā |
vr̥ṣabhānusutā dantāṁścibukaṁ gōpanandinī || 11 ||
candrāvalī pātu gaṇḍaṁ jihvāṁ kr̥ṣṇapriyā tathā |
kaṇṭhaṁ pātu hariprāṇā hr̥dayaṁ vijayā tathā || 12 ||
bāhū dvau candravadanā udaraṁ subalasvasā |
kōṭiyōgānvitā pātu pādau saubhadrikā tathā || 13 ||
nakhāṁścandramukhī pātu gulphau gōpālavallabhā |
nakhān vidhumukhī dēvī gōpī pādatalaṁ tathā || 14 ||
śubhapradā pātu pr̥ṣṭhaṁ kukṣau śrīkāntavallabhā |
jānudēśaṁ jayā pātu hariṇī pātu sarvataḥ || 15 ||
vākyaṁ vāṇī sadā pātu dhanāgāraṁ dhanēśvarī |
pūrvāṁ diśaṁ kr̥ṣṇaratā kr̥ṣṇaprāṇā ca paścimām || 16 ||
uttarāṁ haritā pātu dakṣiṇāṁ vr̥ṣabhānujā |
candrāvalī naiśamēva divā kṣvēḍitamēkhalā || 17 ||
saubhāgyadā madhyadinē sāyāhnē kāmarūpiṇī |
raudrī prātaḥ pātu māṁ hi gōpinī rajanīkṣayē || 18 ||
hētudā saṅgavē pātu kētumālā divārdhakē |
śēṣā:’parāhṇasamavē śamitā sarvasandhiṣu || 19 ||
yōginī bhōgasamayē ratau ratipradā sadā |
kāmēśī kautukē nityaṁ yōgē ratnāvalī mama || 20 ||
sarvadā sarvakāryēṣu rādhikā kr̥ṣṇamānasā |
ityētatkathitaṁ dēvi kavacaṁ paramādbhutam || 21 ||
sarvarakṣākaraṁ nāma mahārakṣākaraṁ param |
prātarmadhyāhnasamayē sāyāhnē prapaṭhēdyadi || 22 ||
sarvārthasiddhistasya syādyanmanasi vartatē |
rājadvārē sabhāyāṁ ca saṅgrāmē śatrusaṅkaṭē || 23 ||
prāṇārthanāśasamayē yaḥ paṭhētprayatō naraḥ |
tasya siddhirbhavēddēvi na bhayaṁ vidyatē kvacit || 24 ||
ārādhitā rādhikā ca tēna satyaṁ na saṁśayaḥ |
gaṅgāsnānāddharērnāmagrahaṇādyatphalaṁ labhēt || 25 ||
tatphalaṁ tasya bhavati yaḥ paṭhētprayataḥ śuciḥ |
haridrārōcanācandramaṇḍitaṁ haricandanam || 26 ||
kr̥tvā likhitvā bhūrjē ca dhārayēnmastakē bhujē |
kaṇṭhē vā dēvadēvēśi sa harirnātra saṁśayaḥ || 27 ||
kavacasya prasādēna brahmā sr̥ṣṭiṁ sthitiṁ hariḥ |
saṁhāraṁ cā:’haṁ niyataṁ karōmi kurutē tathā || 28 ||
vaiṣṇavāya viśuddhāya virāgaguṇaśālinē |
dadyātkavacamavyagramanyathā nāśamāpnuyāt || 29 ||
iti śrīnāradapañcarātrē jñānāmr̥tasārē rādhā kavacam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.