Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhairavyuvāca |
bhagavan śrōtumicchāmi mātaṅgyāḥ śatanāmakam |
yadguhyaṁ sarvatantrēṣu kēnāpi na prakāśitam || 1 ||
śrībhairava uvāca |
śr̥ṇu dēvi pravakṣyāmi rahasyātirahasyakam |
nākhyēyaṁ yatra kutrāpi paṭhanīyaṁ parātparam || 2 ||
yasyaikavārapaṭhanātsarvē vighnā upadravāḥ |
naśyanti tatkṣaṇāddēvi vahninā tūlarāśivat || 3 ||
prasannā jāyatē dēvī mātaṅgī cāsya pāṭhataḥ |
sahasranāmapaṭhanē yatphalaṁ parikīrtitam |
tatkōṭiguṇitaṁ dēvīnāmāṣṭaśatakaṁ śubham || 4 ||
asya śrīmātaṅgyaṣṭōttaraśatanāmastōtrasya bhagavānmataṅga r̥ṣiḥ anuṣṭupchandaḥ śrīmātaṅgī dēvatā śrīmātaṅgī prītayē japē viniyōgaḥ |
mahāmattamātaṅginī siddhirūpā
tathā yōginī bhadrakālī ramā ca |
bhavānī bhavaprītidā bhūtiyuktā
bhavārādhitā bhūtisampatkarī ca || 1 ||
dhanādhīśamātā dhanāgāradr̥ṣṭi-
-rdhanēśārcitā dhīravāpī varāṅgī |
prakr̥ṣṭā prabhārūpiṇī kāmarūpā
prahr̥ṣṭā mahākīrtidā karṇanālī || 2 ||
karālī bhagā ghōrarūpā bhagāṅgī
bhagāhvā bhagaprītidā bhīmarūpā |
bhavānī mahākauśikī kōśapūrṇā
kiśōrī kiśōrapriyā nandaīhā || 3 ||
mahākāraṇā:’kāraṇā karmaśīlā
kapālī prasiddhā mahāsiddhakhaṇḍā |
makārapriyā mānarūpā mahēśī
malōllāsinī lāsyalīlālayāṅgī || 4 ||
kṣamā kṣēmaśīlā kṣapākāriṇī cā-
-:’kṣayaprītidā bhūtiyuktā bhavānī |
bhavārādhitā bhūtisatyātmikā ca
prabhōdbhāsitā bhānubhāsvatkarā ca || 5 ||
dharādhīśamātā dharāgāradr̥ṣṭi-
-rdharēśārcitā dhīvarā dhīvarāṅgī |
prakr̥ṣṭā prabhārūpiṇī prāṇarūpā
prakr̥ṣṭasvarūpā svarūpapriyā ca || 6 ||
calatkuṇḍalā kāminī kāntayuktā
kapālā:’calā kālakōddhāriṇī ca |
kadambapriyā kōṭarī kōṭadēhā
kramā kīrtidā karṇarūpā ca kākṣmīḥ || 7 ||
kṣamāṅgī kṣayaprēmarūpā kṣayā ca
kṣayākṣā kṣayāhvā kṣayaprāntarā ca |
kṣavatkāminī kṣāriṇī kṣīrapūrṇā
śivāṅgī ca śākambharī śākadēhā || 8 ||
mahāśākayajñā phalaprāśakā ca
śakāhvā:’śakāhvā śakākhyā śakā ca |
śakākṣāntarōṣā surōṣā surēkhā
mahāśēṣayajñōpavītapriyā ca || 9 ||
jayantī jayā jāgratī yōgyarūpā
jayāṅgā japadhyānasantuṣṭasañjñā |
jayaprāṇarūpā jayasvarṇadēhā
jayajvālinī yāminī yāmyarūpā || 10 ||
jaganmātr̥rūpā jagadrakṣaṇā ca
svadhāvauṣaḍantā vilambā:’vilambā |
ṣaḍaṅgā mahālambarūpāsihastā-
padāhāriṇīhāriṇī hāriṇī ca || 11 ||
mahāmaṅgalā maṅgalaprēmakīrti-
-rniśumbhacchidā śumbhadarpāpahā ca |
tathā:’:’nandabījādimuktisvarūpā
tathā caṇḍamuṇḍāpadā mukhyacaṇḍā || 12 ||
pracaṇḍā:’pracaṇḍā mahācaṇḍavēgā
calaccāmarā cāmarā candrakīrtiḥ |
sucāmīkarā citrabhūṣōjjvalāṅgī
susaṅgītagītā ca pāyādapāyāt || 13 ||
iti tē kathitaṁ dēvi nāmnāmaṣṭōttaraṁ śatam |
gōpyaṁ ca sarvatantrēṣu gōpanīyaṁ ca sarvadā || 14 ||
ētasya satatābhyāsātsākṣāddēvō mahēśvaraḥ |
trisandhyaṁ ca mahābhaktyā paṭhanīyaṁ sukhōdayam || 15 ||
na tasya duṣkaraṁ kiñcijjāyatē sparśataḥ kṣaṇāt |
sukr̥taṁ yattadēvāptaṁ tasmādāvartayētsadā || 16 ||
sadaiva sannidhau tasya dēvī vasati sādaram |
ayōgā yē ta ēvāgrē suyōgāśca bhavanti vai || 17 ||
ta ēva mitrabhūtāśca bhavanti tatprasādataḥ |
viṣāṇi nōpasarpanti vyādhayō na spr̥śanti tān || 18 ||
lūtāvisphōṭakāḥ sarvē śamaṁ yānti ca tatkṣaṇāt |
jarāpalitanirmuktaḥ kalpajīvī bhavēnnaraḥ || 19 ||
api kiṁ bahunōktēna sānnidhyaṁ phalamāpnuyāt |
yāvanmayā purā prōktaṁ phalaṁ sāhasranāmakam |
tatsarvaṁ labhatē martyō mahāmāyāprasādataḥ || 20 ||
iti śrīrudrayāmalē śrīmātaṅgīśatanāmastōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.