Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śukaṁ prati brahmōvāca |
mahālakṣmyāḥ pravakṣyāmi kavacaṁ sarvakāmadam |
sarvapāpapraśamanaṁ duṣṭavyādhivināśanam || 1 ||
grahapīḍāpraśamanaṁ grahāriṣṭaprabhañjanam |
duṣṭamr̥tyupraśamanaṁ duṣṭadāridryanāśanam || 2 ||
putrapautraprajananaṁ vivāhapradamiṣṭadam |
cōrārihaṁ ca japatāmakhilēpsitadāyakam || 3 ||
sāvadhānamanā bhūtvā śr̥ṇu tvaṁ śuka sattama |
anēkajanmasaṁsiddhilabhyaṁ muktiphalapradam || 4 ||
dhanadhānyamahārājyasarvasaubhāgyakalpakam |
sakr̥tsmaraṇamātrēṇa mahālakṣmīḥ prasīdati || 5 ||
atha dhyānam |
kṣīrābdhimadhyē padmānāṁ kānanē maṇimaṇṭapē |
tanmadhyē susthitāṁ dēvīṁ manīṣijanasēvitām || 6 ||
susnātāṁ puṣpasurabhikuṭilālakabandhanām |
pūrṇēndubimbavadanāmardhacandralalāṭikām || 7 ||
indīvarēkṣaṇāṁ kāmakōdaṇḍabhruvamīśvarīm |
tilaprasavasaṁspardhināsikālaṅkr̥tāṁ śriyam || 8 ||
kundakuṭmaladantāliṁ bandhūkādharapallavām |
darpaṇākāravimalakapōladvitayōjjvalām || 9 ||
ratnatāṭaṅkakalitakarṇadvitayasundarām |
māṅgalyābharaṇōpētāṁ kambukaṇṭhīṁ jagatprasūm || 10 ||
tārahārimanōhārikucakumbhavibhūṣitām |
ratnāṅgadādilalitakarapadmacatuṣṭayām || 11 ||
kamalē ca supatrāḍhyē hyabhayaṁ dadhatīṁ varam |
rōmarājikalācārubhugnanābhitalōdarīm || 12 ||
paṭ-ṭavastrasamudbhāsisunitambādilakṣaṇām |
kāñcanastambhavibhrājadvarajānūruśōbhitām || 13 ||
smarakāhalikāgarvahārijaṅghāṁ haripriyām |
kamaṭhīpr̥ṣṭhasadr̥śapādābjāṁ candrasannibhām || 14 ||
paṅkajōdaralāvaṇyasundarāṅghritalāṁ śriyam |
sarvābharaṇasamyuktāṁ sarvalakṣaṇalakṣitām || 15 ||
pitāmahamahāprītāṁ nityatr̥ptāṁ haripriyām |
nityaṁ kāruṇyalalitāṁ kastūrīlēpitāṅgikām || 16 ||
sarvamantramayāṁ lakṣmīṁ śrutiśāstrasvarūpiṇīm |
parabrahmamayāṁ dēvīṁ padmanābhakuṭumbinīm |
ēvaṁ dhyātvā mahālakṣmīṁ paṭhēttatkavacaṁ param || 17 ||
atha kavacam |
mahālakṣmīḥ śiraḥ pātu lalāṭaṁ mama paṅkajā |
karṇau rakṣēdramā pātu nayanē nalinālayā || 18 ||
nāsikāmavatādambā vācaṁ vāgrūpiṇī mama |
dantānavatu jihvāṁ śrīradharōṣṭhaṁ haripriyā || 19 ||
cubukaṁ pātu varadā galaṁ gandharvasēvitā |
vakṣaḥ kukṣiṁ karau pāyuṁ pr̥ṣṭhamavyādramā svayam || 20 ||
kaṭimūrudvayaṁ jānu jaṅghaṁ pātu ramā mama |
sarvāṅgamindriyaṁ prāṇānpāyādāyāsahāriṇī || 21 ||
saptadhātūn svayaṁ cāpi raktaṁ śukraṁ manō mama |
jñānaṁ buddhiṁ mahōtsāhaṁ sarvaṁ mē pātu paṅkajā || 22 ||
mayā kr̥taṁ ca yatkiñcittatsarvaṁ pātu sēndirā |
mamāyuravatāllakṣmīḥ bhāryāṁ putrāṁśca putrikā || 23 ||
mitrāṇi pātu satatamakhilāni haripriyā |
pātakaṁ nāśayēllakṣmīḥ mamāriṣṭaṁ harēdramā || 24 ||
mamārināśanārthāya māyāmr̥tyuṁ jayēdbalam |
sarvābhīṣṭaṁ tu mē dadyātpātu māṁ kamalālayā || 25 ||
phalaśrutiḥ |
ya idaṁ kavacaṁ divyaṁ ramātmā prayataḥ paṭhēt |
sarvasiddhimavāpnōti sarvarakṣāṁ tu śāśvatīm || 26 ||
dīrghāyuṣmānbhavēnnityaṁ sarvasaubhāgyakalpakam |
sarvajñaḥ sarvadarśī ca sukhadaśca sukhōjjvalaḥ || 27 ||
suputrō gōpatiḥ śrīmān bhaviṣyati na saṁśayaḥ |
tadgr̥hē na bhavēdbrahman dāridryaduritādikam || 28 ||
nāgninā dahyatē gēhaṁ na cōrādyaiśca pīḍyatē |
bhūtaprētapiśācādyāḥ santrastā yānti dūrataḥ || 29 ||
likhitvā sthāpayēdyatra tatra siddhirbhavēddhruvam |
nāpamr̥tyumavāpnōti dēhāntē muktibhāgbhavēt || 30 ||
āyuṣyaṁ pauṣṭikaṁ mēdhyaṁ dhānyaṁ duḥsvapnanāśanam |
prajākaraṁ pavitraṁ ca durbhikṣārtivināśanam || 31 ||
cittaprasādajananaṁ mahāmr̥tyupraśāntidam |
mahārōgajvaraharaṁ brahmahatyādiśōdhanam || 32 ||
mahādhanapradaṁ caiva paṭhitavyaṁ sukhārthibhiḥ |
dhanārthī dhanamāpnōti vivāhārthī labhēdvadhūm || 33 ||
vidyārthī labhatē vidyāṁ putrārthī guṇavatsutam |
rājyārthī rājyamāpnōti satyamuktaṁ mayā śuka || 34 ||
ētaddēvyāḥ prasādēna śukaḥ kavacamāptavān |
kavacānugrahēṇaiva sarvān kāmānavāpa saḥ || 35 ||
iti brahmakr̥ta śrī mahālakṣmī kavacam |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.