Sri Maha Kali Shodasopachara Puja – śrī kālikā ṣoḍaśopacāra pūjā


punaḥ saṅkalpaṃ –
pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī kālikā parameśvarī anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama sarvāriṣṭa nivṛttyarthaṃ, sarvakārya siddhyarthaṃ, śrī kālikā parameśvarī prītyarthaṃ dhyāna āvāhanādi ṣoḍaśopacāra pūjāṃ kariṣye ||

dhyānam –
śavārūḍhāṃ mahābhīmāṃ ghoradaṃṣṭrāṃ hasanmukhīṃ
caturbhujāṃ khaḍgamuṇḍavarābhayakarāṃ śivām |
muṇḍamālādharāṃ devīṃ lalajjihvāṃ digambarāṃ
evaṃ sañcintayetkālīṃ śmaśānālayavāsinīm || 1 ||
yā kālikā rogaharā suvandyā-
-rvaśyaiḥ samastairvyavahāradakṣaiḥ |
janairjanānāṃ bhayahāriṇī ca
sā devamātā mayi saukhyadātrī || 2 ||
yā māyā prakṛtiśaktiścaṇḍamuṇḍavimardinī |
sā pūjyā sarvadevaiśca hyasmākaṃ varadā bhava || 3 ||
oṃ śrīkālikā devyai namaḥ dhyāyāmi |

āvāhanaṃ –
āgaccha varade devi daityadarpaniṣūdinī |
pūjāṃ gṛhāṇa sumukhi namaste śaṅkarapriye ||
oṃ śrīkālikā devyai namaḥ āvāhayāmi |

āsanaṃ –
anekaratnasamyuktaṃ nānāmaṇigaṇānvitam |
kārtasvaramayaṃ divyamānasaṃ pratigṛhyatām ||
oṃ śrīkālikā devyai namaḥ suvarṇasiṃhāsanaṃ samarpayāmi |

pādyaṃ –
gaṅgādi sarvatīrthebhyo mayā prārthanayā”hṛtam |
toyametatsukhasparśa pādyarthaṃ pratigṛhyatām ||
oṃ śrīkālikā devyai namaḥ pādayoḥ pādyaṃ samarpayāmi |

arghyaṃ –
gandhapuṣpākṣatairyuktamarghyaṃ sampāditaṃ mayā |
gṛhāṇa tvaṃ mahādevi prasannā bhava sarvadā ||
oṃ śrīkālikā devyai namaḥ hastayoḥ arghyaṃ samarpayāmi |

ācamanīyaṃ –
ācamyatāṃ tvayā devi bhaktirme hyacalāṃ kuru |
īpsitāṃ me varaṃ dehi paratra ca parāṃ gatim ||
oṃ śrīkālikā devyai namaḥ mukhe ācamanīyaṃ samarpayāmi |

pañcāmṛta snānaṃ –
payodhadhi ghṛtaṃ kṣaudraṃ sitayā ca samanvitam |
pañcāmṛtamanenādya kuru snānaṃ dayānidhe ||
oṃ śrīkālikā devyai namaḥ pañcāmṛtasnānaṃ samarpayāmi |

snānaṃ –
jāhnavītoyamānītaṃ śubhaṃ karpūrasamyutam |
snāpayāmi suraśreṣṭhe tvāṃ putrādi phalapradān ||
oṃ śrīkālikā devyai namaḥ śuddhodakasnānaṃ samarpayāmi |
snānānantaraṃ śuddhācamanīyaṃ samarpayāmi |

vastraṃ –
vastraṃ ca somadaivatyaṃ lajjāyāstu nivāraṇam |
mayā niveditaṃ bhaktyā gṛhāṇa parameśvarī ||
oṃ śrīkālikā devyai namaḥ vastraṃ samarpayāmi |

upavastraṃ –
yāmāśritya mahāmāyā jagat sammohinī sadā |
tasyai te parameśāni kalpayāmyuttarīyakam ||
oṃ śrīkālikā devyai namaḥ upavastraṃ samarpayāmi |

ābharaṇaṃ –
svabhāva sundarāṅgārthe nānāśaktyāśrite śive |
bhūṣaṇāni vicitrāṇi kalpayāmyamarārcite ||
oṃ śrīkālikā devyai namaḥ ābharaṇāni samarpayāmi |

gandhaṃ –
paramānanda saubhāgya paripūrṇa digantare |
gṛhāṇa paramaṃ gandhaṃ kṛpayā parameśvari ||
oṃ śrīkālikā devyai namaḥ gandhaṃ samarpayāmi |

kuṅkumaṃ –
kuṅkumaṃ kāntidaṃ divyaṃ kāminī kāmasambhavam |
kuṅkumenārcite devi prasīda parameśvari ||
oṃ śrīkālikā devyai namaḥ kuṅkumaṃ samarpayāmi |

sindūraṃ –
sindūramaruṇābhāsaṃ japākusumasannibham |
pūjitāsi mahādevi prasīda parameśvarī ||
oṃ śrīkālikā devyai namaḥ sindūraṃ samarpayāmi |

kajjalaṃ –
cakṣubhyāṃ kajjalaṃ ramyaṃ subhage śaktikārike |
karpūrajyotirutpannaṃ gṛhāṇa parameśvari ||
oṃ śrīkālikā devyai namaḥ kajjalaṃ samarpayāmi |

haridrā –
haridrārañjite devi sukhasaubhāgyadāyini |
tasmāttvaṃ pūjayāmyatra sukhaśāntiṃ prayaccha me ||
oṃ śrīkālikā devyai namaḥ haridrācūrṇaṃ samarpayāmi |

parimala dravyāṇi –
candanāgaru karpūraṃ kuṅkumaṃ rocanaṃ tathā |
kastūryādi sugandhāṃśca sarvāṅgeṣu vilepaye ||
oṃ śrīkālikā devyai namaḥ nānāvidha parimala dravyāṇi samarpayāmi |

saubhāgya sūtraṃ –
saubhāgyasūtraṃ varade suvarṇamaṇisamyute |
kaṇṭhe gṛhāṇa deveśi saubhāgyaṃ dehi me sadā ||
oṃ śrīkālikā devyai namaḥ saubhāgya sūtraṃ samarpayāmi |

akṣatān –
rañjitā kuṅkumaughena akṣatāścāpi śobhanāḥ |
mamaiṣāṃ devi dānena prasannābhavamīśvarī ||
oṃ śrīkālikā devyai namaḥ akṣatān samarpayāmi |

puṣpamālā –
surabhiṃ puṣpanicayairgrathitaṃ śubhamālikām |
dadāmi tava śobhārthaṃ gṛhāṇa parameśvari ||
oṃ śrīkālikā devyai namaḥ puṣpamālān samarpayāmi |

puṣpāṇi –
mandāra pārijātādi pāṭalī ketakāni ca |
jātī campaka puṣpāṇi gṛhāṇa parameśvarī ||
oṃ śrīkālikā devyai namaḥ puṣpāṇi samarpayāmi |

bilvapatraṃ –
amṛtodbhava śrīvṛkṣo mahādevi priyaḥ sadā |
bilvapatraṃ prayacchāmi pavitraṃ te sureśvarī ||
oṃ śrīkālikā devyai namaḥ bilvapatraṃ samarpayāmi |

atha aṣṭottaraśatanāma pūjā –

śrī kālī aṣṭottaraśatanāmāvalī paśyatu |

dhūpaṃ –
daśāṅga guggulaṃ dhūpaṃ candanāgaru samyutam |
samarpitaṃ mayā bhaktyā mahādevi pragṛhyatām ||
oṃ śrīkālikā devyai namaḥ dhūpamāghrāpayāmi |

dīpaṃ –
ghṛtavartisamāyuktaṃ mahātejo mahojjvalam |
dīpaṃ dāsyāmi deveśi suprītā bhava sarvadā ||
oṃ śrīkālikā devyai namaḥ dīpaṃ darśayāmi |

naivedyaṃ –
annaṃ caturvidhaṃ svādu rasaiḥ ṣaḍbhiḥ samanvitam |
naivedyaṃ gṛhyatāṃ devi bhaktirmehyacalāṃ kuru ||
oṃ śrīkālikā devyai namaḥ naivedyaṃ samarpayāmi |

ṛtuphalaṃ –
drākṣā kharjūra kadalī panasāmrakapityakam |
nārikelekṣujambvādi phalāni pratigṛhyatām ||
oṃ śrīkālikā devyai namaḥ ṛtuphalaṃ samarpayāmi |

ācamanīyajalaṃ –
kāmārivallabhe devi kurvācamanamambike |
nirantaramahaṃ vande caraṇau tava caṇḍike ||
oṃ śrīkālikā devyai namaḥ naivedyānantaraṃ ācamanīyajalaṃ samarpayāmi |

tāmbūlaṃ –
elālavaṅga kastūrī karpūraiḥ suṣṭhuvāsitām |
vīṭikāṃ mukhavāsārthamarpayāmi sureśvari ||
oṃ śrīkālikā devyai namaḥ tāmbūlaṃ samarpayāmi |

dakṣiṇa (svarṇaṃ)-
pūjāphalasamṛddhyarthaṃ tavāgre svarṇamīśvari |
sthāpitaṃ tena me prītā pūrṇān kuru manorathān ||
oṃ śrīkālikā devyai namaḥ dakṣiṇān samarpayāmi |

nīrājanaṃ –
nīrājanaṃ sumaṅgalyaṃ karpūreṇa samanvitam |
candrārkavahni sadṛśaṃ mahādevi namo’stu te ||
oṃ śrīkālikā devyai namaḥ nīrājanaṃ samarpayāmi |

mantrapuṣpaṃ –
oṃ kālikāyai ca vidmahe śmaśānavāsinyai dhīmahi tanno’ghorā pracodayāt |
oṃ śrīkālikā devyai namaḥ mantrapuṣpaṃ samarpayāmi |

pradakṣiṇa –
namaste devi deveśi namaste īpsitaprade |
namaste jagatāṃ dhātri namaste bhaktavatsale ||
oṃ śrīkālikā devyai namaḥ ātmapradakṣiṇa namaskārān samarpayāmi |

sāṣṭāṅga namaskāraṃ –
namaḥ sarvahitārthāyai jagadādhāra hetave |
sāṣṭāṅgo’yaṃ praṇāmastu prayatnena mayā kṛtaḥ ||
oṃ śrīkālikā devyai namaḥ sāṣṭāṅga namaskārān samarpayāmi |

kṣamā prārthanā –
aparādha sahasrāṇi kriyante’harniśaṃ mayā |
dāso’yamiti māṃ matvā kṣamasva parameśvari ||
āvāhanaṃ na jānāmi na jānāmi visarjanam |
pūjāvidhiṃ na jānāmi kṣamasva parameśvari ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ parātpare |
yatpūjitaṃ mayā devi paripūrṇaṃ tadastu te ||

anayā mayā kṛtena dhyāna āvāhanādi ṣoḍaśopacāra pūjanena bhagavatī sarvātmikā śrī kālikā parameśvarī suprītā suprasannā varadā bhavantu ||

tīrthaprasāda grahaṇaṃ –
akālamṛtyaharaṇaṃ sarvavyādhinivāraṇam |
samastapāpakṣayakaraṃ mātṛpādodakaṃ śubham ||
oṃ śrīkālikā devyai namaḥ prasādaṃ śirasā gṛhṇāmi |

visarjanaṃ –
idaṃ pūjā mayā devi yathāśaktyupapāditām |
rakṣārthaṃ tvaṃ samadāya vrajasthānamanuttamam ||
oṃ śrīkālikā devyai namaḥ yathāsthānamudvāsayāmi |

oṃ śāntiḥ śāntiḥ śāntiḥ |


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed