Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– pūrvapīṭhikā –
śrīmadrukmimahīpālavaṁśarakṣāmaṇiḥ sthiraḥ |
rājā hariharaḥ kṣōṇīṁ rakṣatyambudhimēkhalām || 1 ||
sa rājā sarvatantrajñaḥ samabhyarcya varapradam |
dēvaṁ śriyaḥ patiṁ stutyā samastaudvēdavēditam || 2 ||
tasya hr̥ṣṭāśayaḥ stutyā viṣṇurgōpāṅganāvr̥taḥ |
sa piñchaśyāmalaṁ rūpaṁ piñchōttaṁsamadarśayat || 3 ||
sa punaḥ svātmavinyastacittaṁ hariharaṁ nr̥pam |
abhiṣicya kr̥pāvarṣairabhāṣata kr̥tāñjalim || 4 ||
śrībhagavānuvāca |
māmavēhi mahābhāga kr̥ṣṇaṁ kr̥tyavidāṁ vara |
puraḥ sthitō:’smi tvadbhaktyā pūrṇāḥ santu manōrathāḥ || 5 ||
saṁrakṣaṇāya śiṣṭānāṁ duṣṭānāṁ śikṣaṇāya ca |
samr̥ddhyai vēdadharmāṇāṁ mamāṁśastvamihōditaḥ || 6 ||
rājannāmasahasrēṇa rāmō nāmnāṁ stutastvayā |
sō:’haṁ sarvavidastasmāt prasannō:’smi viśēṣataḥ || 7 ||
māmapi tvaṁ mahābhāga madīyacaritātmanā |
samprīṇaya sahasrēṇa nāmnāṁ sarvārthadāyinām || 8 ||
parāśarēṇa muninā vyāsēnāmnāyadarśinā |
svātmabhājā śukēnāpi sūktē:’pyētadvibhāvitam || 9 ||
taṁ hi tvamanusandhēhi sahasraśirasaṁ prabhum |
dattāsyēṣu mayā nyastaṁ sahasraṁ rakṣayiṣyati || 10 ||
idaṁ viśvahitārthāya rasanāraṅgagōcaram |
prakāśaya tvaṁ mēdinyāṁ paramāgamasammatam || 11 ||
idaṁ śaṭhāya mūrkhāya nāstikāya vikīrṇinē |
asūyinē:’hitāyāpi na prakāśyaṁ kadācana || 12 ||
vivēkinē viśuddhāya vēdamārgānusāriṇē |
āstikāyātmaniṣṭhāya svātmanyanusr̥tōdayam |
kr̥ṣṇanāmasahasraṁ vai kr̥tadhīrētadīrayēt || 13 ||
asya śrīkr̥ṣṇa sahasranāma stōtramantrasya parāśara r̥ṣiḥ, anuṣṭup chandaḥ, śrīkr̥ṣṇaḥ paramātmā dēvatā, śrīkr̥ṣṇēti bījaṁ, śrīvallabhēti śaktiḥ, śārṅgīti kīlakaṁ, śrīkr̥ṣṇaprītyarthē japē viniyōgaḥ ||
dhyānam –
kēṣāṁ citprēma puṁsāṁ vigalitamanasāṁ bālalīlāvilāsaṁ
kēṣāṁ gōpālalīlāṅkitarasikatanurvēṇuvādyēna dēvam |
kēṣāṁ vāmāsamājē janitamanasijō daityadarpāpahaivaṁ
jñātvā bhinnābhilāṣaṁ sa jayati jagatāmīśvarastādr̥śō:’bhūt || 1 ||
kṣīrābdhau kr̥tasaṁstavaḥ suragaṇairbrahmādibhiḥ paṇḍitaiḥ
prōdbhūtō vasudēvasadmani mudā cikrīḍa yō gōkulē |
kaṁsadhvaṁsakr̥tē jagāma madhurāṁ sārāmasadvārakāṁ
gōpālō:’khilagōpikājanasakhaḥ pāyādapāyāt sa naḥ || 2 ||
phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanarataṁ divyāṅgabhūṣaṁ bhajē || 3 ||
– stōtram –
ōm | kr̥ṣṇaḥ śrīvallabhaḥ śārṅgī viṣvaksēnaḥ svasiddhidaḥ |
kṣīrōdadhāmā vyūhēśaḥ śēṣaśāyī jaganmayaḥ || 1 ||
bhaktigamyastrayīmūrtirbhārārtavasudhāstutaḥ |
dēvadēvō dayāsindhurdēvō dēvaśikhāmaṇiḥ || 2 ||
sukhabhāvaḥ sukhādhārō mukundō muditāśayaḥ |
avikriyaḥ kriyāmūrtiradhyātmasvasvarūpavān || 3 ||
śiṣṭābhilakṣyō bhūtātmā dharmatrāṇārthacēṣṭitaḥ |
antaryāmī kālarūpaḥ kālāvayavasākṣikaḥ || 4 ||
vasudhāyāsaharaṇō nāradaprēraṇōnmukhaḥ |
prabhūṣṇurnāradōdgītō lōkarakṣāparāyaṇaḥ || 5 ||
rauhiṇēyakr̥tānandō yōgajñānaniyōjakaḥ |
mahāguhāntarnikṣiptaḥ purāṇavapurātmavān || 6 ||
śūravaṁśaikadhīḥ śauriḥ kaṁsaśaṅkāviṣādakr̥t |
vasudēvōllasacchaktirdēvakyaṣṭamagarbhagaḥ || 7 ||
vasudēvasutaḥ śrīmān dēvakīnandanō hariḥ |
āścaryabālaḥ śrīvatsalakṣmavakṣāścaturbhujaḥ || 8 ||
svabhāvōtkr̥ṣṭasadbhāvaḥ kr̥ṣṇāṣṭamyantasambhavaḥ |
prājāpatyarkṣasambhūtō niśīthasamayōditaḥ || 9 ||
śaṅkhacakragadāpadmapāṇiḥ padmanibhēkṣaṇaḥ |
kirīṭī kaustubhōraskaḥ sphuranmakarakuṇḍalaḥ || 10 ||
pītavāsā ghanaśyāmaḥ kuñcitāñcitakuntalaḥ |
suvyaktavyaktābharaṇaḥ sūtikāgr̥habhūṣaṇaḥ || 11 ||
kārāgārāndhakāraghnaḥ pitr̥prāgjanmasūcakaḥ |
vasudēvastutaḥ stōtraṁ tāpatrayanivāraṇaḥ || 12 ||
niravadyaḥ kriyāmūrtirnyāyavākyaniyōjakaḥ |
adr̥ṣṭacēṣṭaḥ kūṭasthō dhr̥talaukikavigrahaḥ || 13 ||
maharṣimānasōllāsō mahīmaṅgaladāyakaḥ |
santōṣitasuravrātaḥ sādhucittaprasādakaḥ || 14 ||
janakōpāyanirdēṣṭā dēvakīnayanōtsavaḥ |
pitr̥pāṇipariṣkārō mōhitāgārarakṣakaḥ || 15 ||
svaśaktyudghāṭitāśēṣakapāṭaḥ pitr̥vāhakaḥ |
śēṣōragaphaṇācchatraḥ śēṣōktākhyāsahasrakaḥ || 16 ||
yamunāpūravidhvaṁsī svabhāsōdbhāsitavrajaḥ |
kr̥tātmavidyāvinyāsō yōgamāyāgrasambhavaḥ || 17 ||
durgānivēditōdbhāvō yaśōdātalpaśāyakaḥ |
nandagōpōtsavasphūrtirvrajānandakarōdayaḥ || 18 ||
sujātajātakarmaśrīrgōpībhadrōktinirvr̥taḥ |
alīkanidrōpagamaḥ pūtanāstanapīḍanaḥ || 19 ||
stanyāttapūtanāprāṇaḥ pūtanākrōśakārakaḥ |
vinyastarakṣāgōdhūliryaśōdākaralālitaḥ || 20 ||
nandāghrātaśirōmadhyaḥ pūtanāsugatipradaḥ |
bālaḥ paryaṅkanidrālurmukhārpitapadāṅguliḥ || 21 ||
añjanasnigdhanayanaḥ paryāyāṅkuritasmitaḥ |
līlākṣastaralālōkaḥ śakaṭāsurabhañjanaḥ || 22 ||
dvijōditasvastyayanō mantrapūtajalāplutaḥ |
yaśōdōtsaṅgaparyaṅkō yaśōdāmukhavīkṣakaḥ || 23 ||
yaśōdāstanyamuditastr̥ṇāvartādidussahaḥ |
tr̥ṇāvartāsuradhvaṁsī mātr̥vismayakārakaḥ || 24 ||
praśastanāmakaraṇō jānucaṅkramaṇōtsukaḥ |
vyālambicūlikāratnō ghōṣagōpapraharṣaṇaḥ || 25 ||
svamukhapratibimbārthī grīvāvyāghranakhōjjvalaḥ |
paṅkānulēparucirō māṁsalōrukaṭītaṭaḥ || 26 ||
ghr̥ṣṭajānukaradvandvaḥ pratibimbānukārakr̥t |
avyaktavarṇavāgvr̥ttiḥ smitalakṣyaradōdgamaḥ || 27 ||
dhātrīkarasamālambī praskhalaccitracaṅkramaḥ |
anurūpavayasyāḍhyaścārukaumāracāpalaḥ || 28 ||
vatsapucchasamākr̥ṣṭō vatsapucchavikarṣaṇaḥ |
vismāritānyavyāpārō gōpagōpīmudāvahaḥ || 29 ||
akālavatsanirmōktā vrajavyākrōśasusmitaḥ |
navanītamahācōrō dārakāhāradāyakaḥ || 30 ||
pīṭhōlūkhalasōpānaḥ kṣīrabhāṇḍavibhēdanaḥ |
śikyabhāṇḍasamākarṣī dhvāntāgārapravēśakr̥t || 31 ||
bhūṣāratnaprakāśāḍhyō gōpyupālambhabhartsitaḥ |
parāgadhūsarākārō mr̥dbhakṣaṇakr̥tēkṣaṇaḥ || 32 ||
bālōktamr̥tkathārambhō mitrāntargūḍhavigrahaḥ |
kr̥tasantrāsalōlākṣō jananīpratyayāvahaḥ || 33 ||
mātr̥dr̥śyāttavadanō vaktralakṣyacarācaraḥ |
yaśōdālālitasvātmā svayaṁ svācchandyamōhanaḥ || 34 ||
savitrīsnēhasaṁśliṣṭaḥ savitrīstanalōlupaḥ |
navanītārthanāprahvō navanītamahāśanaḥ || 35 ||
mr̥ṣākōpaprakampōṣṭhō gōṣṭhāṅgaṇavilōkanaḥ |
dadhimanthaghaṭībhēttā kiṅkiṇīkvāṇasūcitaḥ || 36 ||
haiyaṅgavīnarasikō mr̥ṣāśruścauryaśaṅkitaḥ |
jananīśramavijñātā dāmabandhaniyantritaḥ || 37 ||
dāmākalpaścalāpāṅgō gāḍhōlūkhalabandhanaḥ |
ākr̥ṣṭōlūkhalō:’nantaḥ kubērasutaśāpavit || 38 ||
nāradōktiparāmarśī yamalārjunabhañjanaḥ |
dhanadātmajasaṅghuṣṭō nandamōcitabandhanaḥ || 39 ||
bālakōdgītaniratō bāhukṣēpōditapriyaḥ |
ātmajñō mitravaśagō gōpīgītaguṇōdayaḥ || 40 ||
prasthānaśakaṭārūḍhō br̥ndāvanakr̥tālayaḥ |
gōvatsapālanaikāgrō nānākrīḍāparicchadaḥ || 41 ||
kṣēpaṇīkṣēpaṇaprītō vēṇuvādyaviśāradaḥ |
vr̥ṣavatsānukaraṇō vr̥ṣadhvānaviḍambanaḥ || 42 ||
niyuddhalīlāsaṁhr̥ṣṭaḥ kūjānukr̥takōkilaḥ |
upāttahaṁsagamanaḥ sarvajanturutānukr̥t || 43 ||
bhr̥ṅgānukārī dadhyannacōrō vatsapurassaraḥ |
balī bakāsuragrāhī bakatālupradāhakaḥ || 44 ||
bhītagōpārbhakāhūtō bakacañcuvidāraṇaḥ |
bakāsurārirgōpālō bālō bālādbhutāvahaḥ || 45 ||
balabhadrasamāśliṣṭaḥ kr̥takrīḍānilāyanaḥ |
krīḍāsētunidhānajñaḥ plavaṅgōtplavanō:’dbhutaḥ || 46 ||
kandukakrīḍanō luptanandādibhavavēdanaḥ |
sumanō:’laṅkr̥taśirāḥ svādusnigdhānnaśikyabhr̥t || 47 ||
guñjāprālambanacchannaḥ piñchairalakavēṣakr̥t |
vanyāśanapriyaḥ śr̥ṅgaravākāritavatsakaḥ || 48 ||
manōjñapallavōttaṁsapuṣpasvēcchāttaṣaṭpadaḥ |
mañjuśiñjitamañjīracaraṇaḥ karakaṅkaṇaḥ || 49 ||
anyōnyaśāsanaḥ krīḍāpaṭuḥ paramakaitavaḥ |
pratidhvānapramuditaḥ śākhācaturacaṅkramaḥ || 50 ||
aghadānavasaṁhartā vrajavighnavināśanaḥ |
vrajasañjīvanaḥ śrēyōnidhirdānavamuktidaḥ || 51 ||
kālindīpulināsīnaḥ sahabhuktavrajārbhakaḥ |
kakṣājaṭharavinyastavēṇurvallavacēṣṭitaḥ || 52 ||
bhujasandhyantaranyastaśr̥ṅgavētraḥ śucismitaḥ |
vāmapāṇisthadadhyannakabalaḥ kalabhāṣaṇaḥ || 53 ||
aṅgulyantaravinyastaphalaḥ paramapāvanaḥ |
adr̥śyatarṇakānvēṣī vallavārbhakabhītihā || 54 ||
adr̥ṣṭavatsapavrātō brahmavijñātavaibhavaḥ |
gōvatsavatsapānvēṣī virāṭpuruṣavigrahaḥ || 55 ||
svasaṅkalpānurūpārthavatsavatsaparūpadhr̥t |
yathāvatsakriyārūpō yathāsthānanivēśanaḥ || 56 ||
yathāvrajārbhakākārō gōgōpīstanyapaḥ sukhī |
cirādbalōhitō dāntō brahmavijñātavaibhavaḥ || 57 ||
vicitraśaktirvyālīnasr̥ṣṭagōvatsavatsapaḥ |
brahmatrapākarō dhātr̥stutaḥ sarvārthasādhakaḥ || 58 ||
brahma brahmamayō:’vyaktastējōrūpaḥ sukhātmakaḥ |
niruktaṁ vyākr̥tirvyaktō nirālambanabhāvanaḥ || 59 ||
prabhaviṣṇuratantrīkō dēvapakṣārtharūpadhr̥t |
akāmaḥ sarvavēdādiraṇīyaḥ sthūlarūpavān || 60 ||
vyāpī vyāpyaḥ kr̥pākartā vicitrācārasammataḥ |
chandōmayaḥ pradhānātmā mūrtāmūrtadvayākr̥tiḥ || 61 ||
anēkamūrtirakrōdhaḥ paraḥ prakr̥tirakramaḥ |
sakalāvaraṇōpētaḥ sarvadēvō mahēśvaraḥ || 62 ||
mahāprabhāvanaḥ pūrvavatsavatsapadarśakaḥ |
kr̥ṣṇayādavagōpālō gōpālōkanaharṣitaḥ || 63 ||
smitēkṣāharṣitabrahmā bhaktavatsalavākpriyaḥ |
brahmānandāśrudhautāṅghrirlīlāvaicitryakōvidaḥ || 64 ||
balabhadraikahr̥dayō nāmākāritagōkulaḥ |
gōpālabālakō bhavyō rajjuyajñōpavītavān || 65 ||
vr̥kṣacchāyāhatāśāntirgōpōtsaṅgōpabarhaṇaḥ |
gōpasaṁvāhitapadō gōpavyajanavījitaḥ || 66|
gōpagānasukhōnnidraḥ śrīdāmārjitasauhr̥daḥ |
sunandasuhr̥dēkātmā subalaprāṇarañjanaḥ || 67 ||
tālīvanakr̥takrīḍō balapātitadhēnukaḥ |
gōpīsaubhāgyasambhāvyō gōdhūlicchuritālakaḥ || 68 ||
gōpīvirahasantaptō gōpikākr̥tamajjanaḥ |
pralambabāhurutphullapuṇḍarīkāvataṁsakaḥ || 69 ||
vilāsalalitasmēragarbhalīlāvalōkanaḥ |
sragbhūṣaṇānulēpāḍhyō jananyupahr̥tānnabhuk || 70 ||
varaśayyāśayō rādhāprēmasallāpanirvr̥taḥ |
yamunātaṭasañcārī viṣārtavrajaharṣadaḥ || 71 ||
kāliyakrōdhajanakaḥ vr̥ddhāhikulavēṣṭitaḥ |
kāliyāhiphaṇāraṅganaṭaḥ kāliyamardanaḥ || 72 ||
nāgapatnīstutiprītō nānāvēṣasamr̥ddhikr̥t |
aviṣvaktadr̥gātmēśaḥ svadr̥gātmastutipriyaḥ || 73 ||
sarvēśvaraḥ sarvaguṇaḥ prasiddhaḥ sarvasātvataḥ |
akuṇṭhadhāmā candrārkadr̥ṣṭirākāśanirmalaḥ || 74 ||
anirdēśyagatirnāgavanitāpatibhaikṣadaḥ |
svāṅghrimudrāṅkanāgēndramūrdhā kāliyasaṁstutaḥ || 75 ||
abhayō viśvataścakṣuḥ stutōttamaguṇaḥ prabhuḥ |
ahamātmā marutprāṇaḥ paramātmā dyuśīrṣavān || 76 ||
nāgōpāyanahr̥ṣṭātmā hradōtsāritakāliyaḥ |
balabhadrasukhālāpō gōpāliṅgananirvr̥taḥ || 77 ||
dāvāgnibhītagōpālagōptā dāvāgnināśanaḥ |
nayanācchādanakrīḍālampaṭō nr̥pacēṣṭitaḥ || 78 ||
kākapakṣadharaḥ saumyō balavāhakakēlimān |
balaghātitadurdharṣapralambō balavatsalaḥ || 79 ||
muñjāṭavyagniśamanaḥ prāvr̥ṭkālavinōdavān |
śilānyastānnabhr̥ddaityasaṁhartā śādvalāsanaḥ || 80 ||
sadāptagōpikōdgītaḥ karṇikārāvataṁsakaḥ |
naṭavēṣadharaḥ padmamālāṅkō gōpikāvr̥taḥ || 81 ||
gōpīmanōharāpāṅgō vēṇuvādanatatparaḥ |
vinyastavadanāmbhōjaścāruśabdakr̥tānanaḥ || 82 ||
bimbādharārpitōdāravēṇurviśvavimōhanaḥ |
vrajasaṁvarṇitaḥ śrāvyavēṇunādaḥ śrutipriyaḥ || 83 ||
gōgōpagōpījanmēpsubrahmēndrādyabhivanditaḥ |
gītasrutisaritpūrō nādanartitabarhiṇaḥ || 84 ||
rāgapallavitasthāṇurgītānamitapādapaḥ |
vismāritatr̥ṇagrāsamr̥gō mr̥gavilōbhitaḥ || 85 ||
vyāghrādihiṁsrasahajavairahartā sugāyanaḥ |
gāḍhōdīritagōbr̥ndaprēmōtkarṇitatarṇakaḥ || 86 ||
niṣpandayānabrahmādivīkṣitō viśvavanditaḥ |
śākhōtkarṇaśakuntaughaśchatrāyitabalāhakaḥ || 87 ||
prasannaḥ paramānandaścitrāyitacarācaraḥ |
gōpikāmadanō gōpīkucakuṅkumamudritaḥ || 88 ||
gōpakanyājalakrīḍāhr̥ṣṭō gōpyaṁśukāpahr̥t |
skandhārōpitagōpastrīvāsāḥ kundanibhasmitaḥ || 89 ||
gōpīnētrōtpalaśaśī gōpikāyācitāṁśukaḥ |
gōpīnamaskriyādēṣṭā gōpyēkakaravanditaḥ || 90 ||
gōpyañjaliviśēṣārthī gōpakrīḍāvilōbhitaḥ |
śāntavāsasphuradgōpīkr̥tāñjaliraghāpahaḥ || 91 ||
gōpīkēlivilāsārthī gōpīsampūrṇakāmadaḥ |
gōpastrīvastradō gōpīcittacōraḥ kutūhalī || 92 ||
br̥ndāvanapriyō gōpabandhuryajvānnayācitā |
yajñēśō yajñabhāvajñō yajñapatnyabhivāñchitaḥ || 93 ||
munipatnīvitīrṇānnatr̥ptō munivadhūpriyaḥ |
dvijapatnyabhibhāvajñō dvijapatnīvarapradaḥ || 94 ||
pratiruddhasatīmōkṣapradō dvijavimōhitā |
munijñānapradō yajvastutō vāsavayāgavit || 95 ||
pitr̥prōktakriyārūpaśakrayāganivāraṇaḥ |
śakrā:’marṣakaraḥ śakravr̥ṣṭipraśamanōnmukhaḥ || 96 ||
gōvardhanadharō gōpagōbr̥ndatrāṇatatparaḥ |
gōvardhanagiricchatracaṇḍadaṇḍabhujārgalaḥ || 97 ||
saptāhavidhr̥tādrīndrō mēghavāhanagarvahā |
bhujāgrōparivinyastakṣmādharakṣmābhr̥dacyutaḥ || 98 ||
svasthānasthāpitagirirgōpīdadhyakṣatārcitaḥ |
sumanaḥ sumanōvr̥ṣṭihr̥ṣṭō vāsavavanditaḥ || 99 ||
kāmadhēnupayaḥpūrābhiṣiktaḥ surabhistutaḥ |
dharāṅghrirōṣadhīrōmā dharmagōptā manōmayaḥ || 100 ||
jñānayajñapriyaḥ śāstranētraḥ sarvārthasārathiḥ |
airāvatakarānītaviyadgaṅgāplutō vibhuḥ || 101 ||
brahmābhiṣiktō gōgōptā sarvalōkaśubhaṅkaraḥ |
sarvavēdamayō magnanandānvēṣī pitr̥priyaḥ || 102 ||
varuṇōdīritātmēkṣākautukō varuṇārcitaḥ |
varuṇānītajanakō gōpajñātātmavaibhavaḥ || 103 ||
svarlōkālōkasaṁhr̥ṣṭagōpavargastrivargadaḥ |
brahmahr̥dgōpitō gōpadraṣṭā brahmapadapradaḥ || 104 ||
śaraccandravihārōtkaḥ śrīpatirvaśakaḥ kṣamaḥ |
bhayāpahō bhartr̥ruddhagōpikādhyānagōcaraḥ || 105 ||
gōpikānayanāsvādyō gōpīnarmōktinirvr̥taḥ |
gōpikāmānaharaṇō gōpikāśatayūthapaḥ || 106 ||
vaijayantīsragākalpō gōpikāmānavardhanaḥ |
gōpakāntāsunirdēṣṭā kāntō manmathamanmathaḥ || 107 ||
svātmāsyadattatāmbūlaḥ phalitōtkr̥ṣṭayauvanaḥ |
vallavīstanasaktākṣō vallavīprēmacālitaḥ || 108 ||
gōpīcēlāñcalāsīnō gōpīnētrābjaṣaṭpadaḥ |
rāsakrīḍāsamāsaktō gōpīmaṇḍalamaṇḍanaḥ || 109 ||
gōpīhēmamaṇiśrēṇimadhyēndramaṇirujjvalaḥ |
vidyādharēnduśāpaghnaḥ śaṅkhacūḍaśirōharaḥ || 110 ||
śaṅkhacūḍaśirōratnasamprīṇitabalō:’naghaḥ |
ariṣṭāriṣṭakr̥dduṣṭakēśidaityaniṣūdanaḥ || 111 ||
sarasaḥ sasmitamukhaḥ susthirō virahākulaḥ |
saṅkarṣaṇārpitaprītirakrūradhyānagōcaraḥ || 112 ||
akrūrasaṁstutō gūḍhō guṇavr̥ttyupalakṣitaḥ |
pramāṇagamyastanmātrāvayavī buddhitatparaḥ || 113 ||
sarvapramāṇapramathī sarvapratyayasādhakaḥ |
puruṣaśca pradhānātmā viparyāsavilōcanaḥ || 114 ||
madhurājanasaṁvīkṣyō rajakapratighātakaḥ |
vicitrāmbarasaṁvītō mālākāravarapradaḥ || 115 ||
kubjāvakratvanirmōktā kubjāyauvanadāyakaḥ |
kubjāṅgarāgasurabhiḥ kaṁsakōdaṇḍakhaṇḍanaḥ || 116 ||
dhīraḥ kuvalayāpīḍamardanaḥ kaṁsabhītikr̥t |
dantidantāyudhō raṅgatrāsakō mallayuddhavit || 117 ||
cāṇūrahantā kaṁsārirdēvakīharṣadāyakaḥ |
vasudēvapadānamraḥ pitr̥bandhavimōcanaḥ || 118 ||
urvībhayāpahō bhūpa ugrasēnādhipatyadaḥ |
ājñāsthitaśacīnāthaḥ sudharmānayanakṣamaḥ || 119 ||
ādyō dvijātisatkartā śiṣṭācārapradarśakaḥ |
sāndīpanikr̥tābhyastavidyābhyāsaikadhīssudhīḥ || 120 ||
gurvabhīṣṭakriyādakṣaḥ paścimōdadhipūjitaḥ |
hatapañcajanaprāptapāñcajanyō yamārcitaḥ || 121 ||
dharmarājajayānītaguruputra urukramaḥ |
guruputrapradaḥ śāstā madhurājanamānadaḥ || 122 ||
jāmadagnyasamabhyarcyō gōmantagirisañcaraḥ |
gōmantadāvaśamanō garuḍānītabhūṣaṇaḥ || 123 ||
cakrādyāyudhasaṁśōbhī jarāsandhamadāpahaḥ |
sr̥gālāvanipālaghnaḥ sr̥gālātmajarājyadaḥ || 124 ||
vidhvastakālayavanō mucukundavarapradaḥ |
ājñāpitamahāmbhōdhirdvārakāpurakalpanaḥ || 125 ||
dvārakānilayō rukmimānahantā yadūdvahaḥ |
rucirō rukmiṇījāniḥ pradyumnajanakaḥ prabhuḥ || 126 ||
apākr̥tatrilōkārtiraniruddhapitāmahaḥ |
aniruddhapadānvēṣī cakrī garuḍavāhanaḥ || 127 ||
bāṇāsurapurīrōddhā rakṣājvalanayantrajit |
dhūtapramathasaṁrambhō jitamāhēśvarajvaraḥ || 128 ||
ṣaṭcakraśaktinirjētā bhūtabhētālamōhakr̥t |
śambhutriśūlajicchambhujr̥mbhaṇaḥ śambhusaṁstutaḥ || 129 ||
indriyātmēnduhr̥dayaḥ sarvayōgēśvarēśvaraḥ |
hiraṇyagarbhahr̥dayō mōhāvartanivartanaḥ || 130 ||
ātmajñānanidhirmēdhākōśastanmātrarūpavān |
indrō:’gnivadanaḥ kālanābhaḥ sarvāgamādhvagaḥ || 131 ||
turīyasarvadhīsākṣī dvandvārāmātmadūragaḥ |
ajñātapārō vaśyaśrīravyākr̥tavihāravān || 132 ||
ātmapradīpō vijñānamātrātmā śrīnikētanaḥ |
bāṇabāhuvanacchēttā mahēndraprītivardhanaḥ || 133 ||
aniruddhanirōdhajñō jalēśāhr̥tagōkulaḥ |
jalēśavijayī vīraḥ satrājidratnayācakaḥ || 134 ||
prasēnānvēṣaṇōdyuktō jāmbavaddhr̥taratnadaḥ |
jitarkṣarājatanayāhartā jāmbavatīpriyaḥ || 135 ||
satyabhāmāpriyaḥ kāmaḥ śatadhanvaśirōharaḥ |
kālindīpatirakrūrabandhurakrūraratnadaḥ || 136 ||
kaikēyīramaṇō bhadrābhartā nāgnajitīdhavaḥ |
mādrīmanōharaḥ śaibyāprāṇabandhururukramaḥ || 137 ||
suśīlādayitō mitravindānētramahōtsavaḥ |
lakṣmaṇāvallabhō ruddhaprāgjyōtiṣamahāpuraḥ || 138 ||
surapāśāvr̥ticchēdī murāriḥ krūrayuddhavit |
hayagrīvaśirōhartā sarvātmā sarvadarśanaḥ || 139 ||
narakāsuravicchēttā narakātmajarājyadaḥ |
pr̥thvīstutaḥ prakāśātmā hr̥dyō yajñaphalapradaḥ || 140 ||
guṇagrāhī guṇadraṣṭā gūḍhasvātmā vibhūtimān |
kavirjagadupadraṣṭā paramākṣaravigrahaḥ || 141 ||
prapannapālanō mālī mahadbrahmavivardhanaḥ |
vācyavācakaśaktyarthaḥ sarvavyākr̥tasiddhidaḥ || 142 ||
svayamprabhuranirvēdyaḥ svaprakāśaścirantanaḥ |
nādātmā mantrakōṭīśō nānāvādanirōdhakaḥ || 143 ||
kandarpakōṭilāvaṇyaḥ parārthaikaprayōjakaḥ |
amarīkr̥tadēvaughaḥ kanyakābandhamōcanaḥ || 144 ||
ṣōḍaśastrīsahasrēśaḥ kāntaḥ kāntāmanōbhavaḥ |
krīḍāratnācalāhartā varuṇacchatraśōbhitaḥ || 145 ||
śakrābhivanditaḥ śakrajananīkuṇḍalapradaḥ |
aditiprastutastōtrō brāhmaṇōdghuṣṭacēṣṭanaḥ || 146 ||
purāṇassamyamī janmāliptaḥ ṣaḍviṁśakō:’rthadaḥ |
yaśasyanītirādyantarahitaḥ satkathāpriyaḥ || 147 ||
brahmabōdhaḥ parānandaḥ pārijātāpahārakaḥ |
pauṇḍrakaprāṇaharaṇaḥ kāśirājaniṣūdanaḥ || 148 ||
kr̥tyāgarvapraśamanō vicakravadhadīkṣitaḥ |
kaṁsavidhvaṁsanaḥ sāmbajanakō ḍimbhakārdanaḥ || 149 ||
munirgōptā pitr̥varapradaḥ savanadīkṣitaḥ |
rathī sārathyanirdēṣṭā phālgunaḥ phālgunipriyaḥ || 150 ||
saptābdhistambhanōdbhūtō hariḥ saptābdhibhēdanaḥ |
ātmaprakāśaḥ pūrṇaśrīrādinārāyaṇēkṣitaḥ || 151 ||
vipraputrapradaścaiva sarvamātr̥sutapradaḥ |
pārthavismayakr̥tpārthapraṇavārthaprabōdhanaḥ || 152 ||
kailāsayātrāsumukhō badaryāśramabhūṣaṇaḥ |
ghaṇṭākarṇakriyāmauḍhyāttōṣitō bhaktavatsalaḥ || 153 ||
munibr̥ndādibhirdhyēyō ghaṇṭākarṇavarapradaḥ |
tapaścaryāparaścīravāsāḥ piṅgajaṭādharaḥ || 154 ||
pratyakṣīkr̥tabhūtēśaḥ śivastōtā śivastutaḥ |
kr̥ṣṇāsvayaṁvarālōkakautukī sarvasammataḥ || 155 ||
balasaṁrambhaśamanō baladarśitapāṇḍavaḥ |
yativēṣārjunābhīṣṭadāyī sarvātmagōcaraḥ || 156 ||
subhadrāphālgunōdvāhakartā prīṇitaphālgunaḥ |
khāṇḍavaprīṇitārciṣmānmayadānavamōcanaḥ || 157 ||
sulabhō rājasūyārhayudhiṣṭhiraniyōjakaḥ |
bhīmārditajarāsandhō māgadhātmajarājyadaḥ || 158 ||
rājabandhananirmōktā rājasūyāgrapūjanaḥ |
caidyādyasahanō bhīṣmastutaḥ sātvatapūrvajaḥ || 159 ||
sarvātmārthasamāhartā mandarācaladhārakaḥ |
yajñāvatāraḥ prahlādapratijñāpratipālakaḥ || 160 ||
baliyajñasabhādhvaṁsī dr̥ptakṣatrakulāntakaḥ |
daśagrīvāntakō jētā rēvatīprēmavallabhaḥ || 161 ||
sarvāvatārādhiṣṭhātā vēdabāhyavimōhanaḥ |
kalidōṣanirākartā daśanāmā dr̥ḍhavrataḥ || 162 ||
amēyātmā jagatsvāmī vāgmī caidyaśirōharaḥ |
draupadīracitastōtraḥ kēśavaḥ puruṣōttamaḥ || 163 ||
nārāyaṇō madhupatirmādhavō dōṣavarjitaḥ |
gōvindaḥ puṇḍarīkākṣō viṣṇuśca madhusūdanaḥ || 164 ||
trivikramastrilōkēśō vāmanaḥ śrīdharaḥ pumān |
hr̥ṣīkēśō vāsudēvaḥ padmanābhō mahāhradaḥ || 165 ||
dāmōdaraścaturvyūhaḥ pāñcālīmānarakṣaṇaḥ |
sālvaghnassamaraślāghī dantavaktranibarhaṇaḥ || 166 ||
dāmōdarapriyasakhaḥ pr̥thukāsvādanapriyaḥ |
ghr̥ṇī dāmōdaraḥ śrīdō gōpīpunaravēkṣakaḥ || 167 ||
gōpikāmuktidō yōgī durvāsastr̥ptikārakaḥ |
avijñātavrajākīrṇapāṇḍavālōkanō jayī || 168 ||
pārthasārathyanirataḥ prājñaḥ pāṇḍavadautyakr̥t |
vidurātithyasantuṣṭaḥ kuntīsantōṣadāyakaḥ || 169 ||
suyōdhanatiraskartā duryōdhanavikāravit |
vidurābhiṣṭhutō nityō vārṣṇēyō maṅgalātmakaḥ || 170 ||
pañcaviṁśatitattvēśaścaturviṁśatidēhabhāk |
sarvānugrāhakaḥ sarvadāśārhasatatārcitaḥ || 171 ||
acintyō madhurālāpaḥ sādhudarśī durāsadaḥ |
manuṣyadharmānugataḥ kauravēndrakṣayēkṣitā || 172 ||
upēndrō dānavārātirurugītō mahādyutiḥ |
brahmaṇyadēvaḥ śrutimān gōbrāhmaṇahitāśayaḥ || 173 ||
varaśīlaḥ śivārambhaḥ suvijñānavimūrtimān |
svabhāvaśuddhaḥ sanmitraḥ suśaraṇyaḥ sulakṣaṇaḥ || 174 ||
dhr̥tarāṣṭragatō dr̥ṣṭipradaḥ karṇavibhēdanaḥ |
pratōdadhr̥dviśvarūpavismāritadhanañjayaḥ || 175 ||
sāmagānapriyō dharmadhēnurvarṇōttamō:’vyayaḥ |
caturyugakriyākartā viśvarūpapradarśakaḥ || 176 ||
brahmabōdhaparitrātapārthō bhīṣmārthacakrabhr̥t |
arjunāyāsavidhvaṁsī kāladaṁṣṭrāvibhūṣaṇaḥ || 177 ||
sujātānantamahimā svapnavyāpāritārjunaḥ |
akālasandhyāghaṭanaścakrāntaritabhāskaraḥ || 178 ||
duṣṭapramathanaḥ pārthapratijñāparipālakaḥ |
sindhurājaśiraḥpātasthānavaktā vivēkadr̥k || 179 ||
subhadrāśōkaharaṇō drōṇōtsēkādivismitaḥ |
pārthamanyunirākartā pāṇḍavōtsavadāyakaḥ || 180 ||
aṅguṣṭhākrāntakauntēyarathaḥ śaktō:’hiśīrṣajit |
kālakōpapraśamanō bhīmasēnajayapradaḥ || 181 ||
aśvatthāmavadhāyāsatrātapāṇḍusutaḥ kr̥tī |
iṣīkāstrapraśamanō drauṇirakṣāvicakṣaṇaḥ || 182 ||
pārthāpahāritadrauṇicūḍāmaṇirabhaṅguraḥ |
dhr̥tarāṣṭraparāmr̥ṣṭabhīmapratikr̥tismayaḥ || 183 ||
bhīṣmabuddhipradaḥ śāntaḥ śaraccandranibhānanaḥ |
gadāgrajanmā pāñcālīpratijñāparipālakaḥ || 184 ||
gāndhārīkōpadr̥gguptadharmasūnuranāmayaḥ |
prapannārtibhayacchēttā bhīṣmaśalyavyathāpahaḥ || 185 ||
śāntaḥ śāntanavōdīrṇasarvadharmasamāhitaḥ |
smāritabrahmavidyārthaprītapārthō mahāstravit || 186 ||
prasādaparamōdārō gāṅgēyasugatipradaḥ |
vipakṣapakṣakṣayakr̥tparīkṣitprāṇarakṣaṇaḥ || 187 ||
jagadgururdharmasūnōrvājimēdhapravartakaḥ |
vihitārthāptasatkārō māsakātparivartadaḥ || 188 ||
uttaṅkaharṣadātmīyadivyarūpapradarśakaḥ |
janakāvagatasvōktabhārataḥ sarvabhāvanaḥ || 189 ||
asōḍhayādavōdrēkō vihitāptādipūjanaḥ |
samudrasthāpitāścaryamusalō vr̥ṣṇivāhakaḥ || 190 ||
muniśāpāyudhaḥ padmāsanāditridaśārthitaḥ |
sr̥ṣṭipratyavahārōtkaḥ svadhāmagamanōtsukaḥ || 191 ||
prabhāsālōkanōdyuktō nānāvidhanimittakr̥t |
sarvayādavasaṁsēvyaḥ sarvōtkr̥ṣṭaparicchadaḥ || 192 ||
vēlākānanasañcārī vēlānilahr̥taśramaḥ |
kālātmā yādavō:’nantaḥ stutisantuṣṭamānasaḥ || 193 ||
dvijālōkanasantuṣṭaḥ puṇyatīrthamahōtsavaḥ |
satkārāhlāditāśēṣabhūsuraḥ suravallabhaḥ || 194 ||
puṇyatīrthāplutaḥ puṇyaḥ puṇyadastīrthapāvanaḥ |
viprasātkr̥tagōkōṭiḥ śatakōṭisuvarṇadaḥ || 195 ||
svamāyāmōhitāśēṣavr̥ṣṇivīrō viśēṣavit |
jalajāyudhanirdēṣṭā svātmāvēśitayādavaḥ || 196 ||
dēvatābhīṣṭavaradaḥ kr̥takr̥tyaḥ prasannadhīḥ |
sthiraśēṣāyutabalaḥ sahasraphaṇivīkṣaṇaḥ || 197 ||
brahmavr̥kṣavaracchāyāsīnaḥ padmāsanasthitaḥ |
pratyagātmā svabhāvārthaḥ praṇidhānaparāyaṇaḥ || 198 ||
vyādhēṣuviddhapūjyāṅghrirniṣādabhayamōcanaḥ |
pulindastutisantuṣṭaḥ pulindasugatipradaḥ || 199 ||
dārukārpitapārthādikaraṇīyōktirīśitā |
divyadundubhisamyuktaḥ puṣpavr̥ṣṭiprapūjitaḥ || 200 ||
purāṇaḥ paramēśānaḥ pūrṇabhūmā pariṣṭutaḥ |
śukavāgamr̥tābdhīnduḥ gōvindō yōgināṁ patiḥ || 201 ||
vasudēvātmajaḥ puṇyō līlāmānuṣavigrahaḥ |
jagadgururjagannāthō gītāmr̥tamahōdadhiḥ || 202 ||
puṇyaślōkastīrthapādō vēdavēdyō dayānidhiḥ |
nārāyaṇō yajñamūrtiḥ pannagāśanavāhanaḥ |
patirādyaḥ paraṁ brahma paramātmā parātparaḥ || 203 ||
śrīparamātmā parātparaḥ ōṁ namaḥ iti ||
– phalaśrutiḥ –
idaṁ sahasraṁ kr̥ṣṇasya nāmnāṁ sarvārthadāyakam |
anantarūpī bhagavān vyākhyātā:’:’dau svayambhuvē || 204 ||
tēna prōktaṁ vasiṣṭhāya tatō labdhā parāśaraḥ |
vyāsāya tēna samprōktaṁ śukō vyāsādavāptavān || 205 ||
tacchiṣyairbahubhirbhūmau khyāpitaṁ dvāparē yugē |
kr̥ṣṇājñayā hariharaḥ kalau prākhyāpayadvibhuḥ || 206 ||
idaṁ paṭhati bhaktyā yaḥ śr̥ṇōti ca samāhitaḥ |
svasiddhyai prārthayantyēnaṁ tīrthakṣētrādidēvatāḥ || 207 ||
prāyaścittānyaśēṣāṇi nālaṁ yāni vyapōhitum |
tāni pāpāni naśyanti sakr̥dasya praśaṁsanāt || 208 ||
r̥ṇatrayavimuktasya śrautasmārtānuvartinaḥ |
r̥ṣēstrimūrtirūpasya phalaṁ vindēdidaṁ paṭhan || 209 ||
idaṁ nāmasahasraṁ yaḥ paṭhatyētacchr̥ṇōti ca |
śivaliṅgasahasrasya sa pratiṣṭhāphalaṁ labhēt || 210 ||
idaṁ kirīṭī sañjapya jayī pāśupatāstrabhāk |
kr̥ṣṇasya prāṇabhūtaḥ san kr̥ṣṇaṁ sārathimāptavān || 211 ||
draupadyā damayantyā ca sāvitryā ca suśīlayā |
duritāni jitānyētajjapādāptaṁ ca vāñchitam || 212 ||
kimidaṁ bahunā śaṁsanmānavō mōdanirbharaḥ |
brahmānandamavāpyāntē kr̥ṣṇasāyūjyamāpnuyāt || 213 ||
iti śrīviṣṇudharmōttara purāṇē śrī kr̥ṣṇa sahasranāma stōtram ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.