Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
praṇamya dēvaṁ viprēśaṁ praṇamya ca sarasvatīm |
praṇamya ca munīn sarvān sarvaśāstra viśāradān || 1 ||
śrīkr̥ṣṇakavacaṁ vakṣyē śrīkīrtivijayapradam |
kāntārē pathi durgē ca sadā rakṣākaraṁ nr̥ṇām || 2 ||
smr̥tvā nīlāmbudaśyāmaṁ nīlakuñcitakuntalam |
barhipiñchalasanmauliṁ śaraccandranibhānanam || 3 ||
rājīvalōcanaṁ rājadvēṇunā bhūṣitādharam |
dīrghapīnamahābāhuṁ śrīvatsāṅkitavakṣasam || 4 ||
bhūbhāraharaṇōdyuktaṁ kr̥ṣṇaṁ gīrvāṇavanditam |
niṣkalaṁ dēvadēvēśaṁ nāradādibhirarcitam || 5 ||
nārāyaṇaṁ jagannāthaṁ mandasmitavirājitam |
japēdēvamimaṁ bhaktyā mantraṁ sarvārthasiddhayē || 6 ||
sarvadōṣaharaṁ puṇyaṁ sakalavyādhināśanam |
vasudēvasutaḥ pātu mūrdhānaṁ mama sarvadā || 7 ||
lalāṭaṁ dēvakīsūnuḥ bhrūyugmaṁ nandanandanaḥ |
nayanau pūtanāhantā nāsāṁ śakaṭamardanaḥ || 8 ||
yamalārjunahr̥tkarṇau kapōlau nagamardanaḥ |
dantān gōpālakaḥ pātu jihvāṁ hayyaṅgavīṇadhr̥t || 9 || [bhuk]
ōṣṭhaṁ dhēnukajit pāyādadharaṁ kēśināśanaḥ |
cibukaṁ pātu gōvindō baladēvānujō mukham || 10 ||
akrūrasahitaḥ kaṇṭhaṁ kakṣau dantivarāntakaḥ |
bhujau cāṇūrahārirmē karau kaṁsaniṣūdanaḥ || 11 ||
vakṣō lakṣmīpatiḥ pātu hr̥dayaṁ jagadīśvaraḥ |
udaraṁ madhurānāthō nābhiṁ dvāravatīpatiḥ || 12 ||
rukmiṇīvallabhaḥ pr̥ṣṭhaṁ jaghanaṁ śiśupālahā |
ūrū pāṇḍavadūtō mē jānunī pārthasārathiḥ || 13 ||
viśvarūpadharō jaṅghē prapadē bhūmibhārahr̥t |
caraṇau yādavaḥ pātu pātu kr̥ṣṇō:’khilaṁ vapuḥ || 14 ||
divā pāyājjagannāthō rātrau nārāyaṇaḥ svayam |
sarvakālamupāsīnaḥ sarvakāmārthasiddhayē || 15 ||
idaṁ kr̥ṣṇabalōpētaṁ yaḥ paṭhēt kavacaṁ naraḥ |
sarvadā:’:’rtibhayānmuktaḥ kr̥ṣṇabhaktiṁ samāpnuyāt || 16 ||
iti śrī kr̥ṣṇa kavacam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.