Sri Gopala Vimsathi – gōpāla vimśati


śrīmānvēṅkaṭanāthāryaḥ kavitārkika kēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||

vandē br̥ndāvanacaraṁ vallavījanavallabham |
jayantīsambhavaṁ dhāma vaijayantīvibhūṣaṇam || 1 ||

vācaṁ nijāṅkarasikāṁ prasamīkṣamāṇō
vaktrāravindavinivēśitapāñcajanyaḥ |
varṇatrikōṇarucirē varapuṇḍarīkē
baddhāsanō jayati vallavacakravartī || 2 ||

āmnāyagandhiruditasphuritādharōṣṭhaṁ
āsrāvilēkṣaṇamanukṣaṇamandahāsam |
gōpālaḍimbhavapuṣaṁ kuhanājananyāḥ
prāṇastanandhayamavaimi paraṁ pumāṁsam || 3 ||

āvirbhavatvanibhr̥tābharaṇaṁ purastāt
ākuñcitaikacaraṇaṁ nibhr̥tānyapādam |
dadhnā nimanthamukharēṇa nibaddhatālaṁ
nāthasya nandabhavanē navanītanāṭyam || 4 ||

hartuṁ kumbhē vinihitakaraḥ svādu haiyaṅgavīnaṁ
dr̥ṣṭvā dāmagrahaṇacaṭulāṁ mātaraṁ jātarōṣām |
pāyādīṣat pracalitapadō nāpagacchan na tiṣṭhan
mithyāgōpaḥ sapadi nayanē mīlayan viśvagōptā || 5 ||

vrajayōṣidapāṅgavēdhanīyaṁ
madhurābhāgyamananyabhōgyamīḍē |
vasudēvavadhūstanandhayaṁ tat
kimapi brahma kiśōrabhāvadr̥śyam || 6 ||

parivartitakandharaṁ bhayēna
smitaphullādharapallavaṁ smarāmi |
viṭapitvanirāsakaṁ kayōścit
vipulōlūkhalakarṣakaṁ kumāram || 7 ||

nikaṭēṣu niśāmayāmi nityaṁ
nigamāntairadhunā:’pi mr̥gyamāṇam |
yamalārjunadr̥ṣṭabālakēliṁ
yamunāsākṣikayauvanaṁ yuvānam || 8 ||

padavīmadavīyasīṁ vimuktēḥ
aṭavīsampadamambuvāhayantīm |
aruṇādharasābhilāṣavaṁśāṁ
karuṇāṁ kāraṇamānuṣīṁ bhajāmi || 9 ||

animēṣaniṣēvaṇīyamakṣṇōḥ
ajahadyauvanamāvirastu cittē |
kalahāyitakuntalaṁ kalāpaiḥ
karuṇōnmādakavibhramaṁ mahō mē || 10 ||

anuyāyimanōjñavaṁśanālaiḥ
avatu sparśitavallavīvimōhaiḥ |
anaghasmitaśītalairasau māṁ
anukampāsaridambujairapāṅgaiḥ || 11 ||

adharāhitacāruvaṁśanālāḥ
makuṭālambimayūrapiñchamālāḥ |
harinīlaśilāvibhaṅganīlāḥ
pratibhāḥ santu mamāntimaprayāṇē || 12 ||

akhilānavalōkayāmi kālān
mahilādhīnabhujāntarasya yūnaḥ |
abhilāṣapadaṁ vrajāṅganānāṁ
abhilāpakramadūramābhirūpyam || 13 ||

hr̥di mugdhaśikhaṇḍamaṇḍanō
likhitaḥ kēna mamaiṣa śilpinā |
madanāturavallavāṅganā-
-vadanāmbhōjadivākarō yuvā || 14 ||

mahasē mahitāya maulinā
vinatēnāñjalimañjanatviṣē |
kalayāmivimugdhavallavī-
-valayābhāṣitamañjuvēṇavē || 15 ||

jayati lalitavr̥ttiṁ śikṣitō vallavīnāṁ
śithilavalayaśiñjāśītalairhastatālaiḥ |
akhilabhuvanarakṣāgōpavēṣasya viṣṇōḥ
adharamaṇisudhāyāmaṁśavān vaṁśanālaḥ || 16 ||

citrākalpaḥ śravasi kalayan lāṅgalīkarṇapūraṁ
barhōttaṁsasphuritacikurō bandhujīvaṁ dadhānaḥ |
guñjābaddhāmurasi lalitāṁ dhārayan hārayaṣṭiṁ
gōpastrīṇāṁ jayati kitavaḥ kō:’pi kaumārahārī || 17 ||

līlāyaṣṭiṁ karakisalayē dakṣiṇē nyasya dhanyāṁ
aṁsē dēvyāḥ pulakarucirē sanniviṣṭānyabāhuḥ |
mēghaśyāmō jayati lalitō mēkhalādattavēṇuḥ
guñjāpīḍasphuritacikurō gōpakanyābhujaṅgaḥ || 18 ||

pratyālīḍhasthitimadhigatāṁ prāptagāḍhāṅkapāliṁ
paścādīṣanmilitanayanāṁ prēyasīṁ prēkṣamāṇaḥ |
bhastrāyantrapraṇihitakarō bhaktajīvāturavyāt
vārikrīḍānibiḍavasanō vallavīvallabhō naḥ || 19 ||

vāsō hr̥tvā dinakarasutāsannidhau vallavīnāṁ
līlāsmērō jayati lalitāmāsthitaḥ kundaśākhām |
savrīḍābhistadanu vasanē tābhirabhyarthyamānē
kāmī kaścit karakamalayōrañjaliṁ yācamānaḥ || 20 ||

ityananyamanasā vinirmitāṁ
vēṅkaṭēśakavinā stutiṁ paṭhan |
divyavēṇurasikaṁ samīkṣatē
daivataṁ kimapi yauvatapriyam || 21 ||

iti śrīvēdāntādēśikācārya kr̥ta śrī gōpāla viṁśatiḥ ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed