Sri Gopala Vimsathi – gōpāla vimśati


śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||

vandē br̥ndāvanacaraṁ vallavī janavallabhaṁ |
jayantīsambhavaṁ dhāma vaijayantī vibhūṣaṇam || 1 ||

vācaṁ nijāṅkarasikāṁ prasamīkṣamāṇō
vaktrāravindavinivēśitapāñcajanyaḥ |
varṇatrikōṇarucirē varapuṇḍarīkē
baddhāsanō jayati vallavacakravartī || 2 ||

āmnāyagandhirucirasphuritādharōṣṭhaṁ
āsrāvilēkṣaṇamanukṣaṇamandahāsaṁ |
gōpālaḍimbhavapuṣaṁ kuhanā jananyāḥ
prāṇastanandhayamavaimi paraṁ pumāṁsam || 3 ||

āvirbhavatvanibhr̥tābharaṇaṁ purastāt
ākuñcitaikacaraṇaṁ nibhr̥tānyapādaṁ |
dadhnānimanthamukharēṇa nibaddhatālaṁ
nāthasya nandabhavanē navanītanāṭyam || 4 ||

hartuṁ kumbhē vinihitakarassvādu haiyaṅgavīnaṁ
dr̥ṣṭvā dāmagrahaṇacaṭulāṁ mātaraṁ jātarōṣāṁ |
pāyādīṣatpracalitapadō nāpagacchanna tiṣṭhan
mithyāgōpassapadi nayanē mīlayan viśvagōptā || 5 ||

vrajayōṣidapāṅga vēdanīyaṁ
madhurābhāgyamananyabhōgyamīḍē |
vasudēvavadhū stanandhayaṁ tat
kimapi brahma kiśōrabhāvadr̥śyam || 6 ||

parivartitakandharaṁ bhayēna
smitaphullādharapallavaṁ smarāmi |
viṭapitvanirāsakaṁ kayōścit
vipulōlūkhalakarṣakaṁ kumāram || 7 ||

nikaṭēṣu niśāmayāmi nityaṁ
nigamāntairadhunā:’pi mr̥gyamāṇaṁ |
yamalārjunadr̥ṣṭabālakēliṁ
yamunāsākṣikayauvanaṁ yuvānam || 8 ||

padavīmadavīyasīṁ vimuktēḥ
aṭavī sampadamambu vāhayantīṁ |
aruṇādharasābhilāṣavaṁśāṁ
karuṇāṁ kāraṇamānuṣīṁ bhajāmi || 9 ||

animēṣaniṣēvaṇīyamakṣṇōḥ
ajahadyauvanamāvirastu cittē |
kalahāyitakuntalaṁ kalāpaiḥ
karuṇōnmādakavibhramaṁ mahō mē || 10 ||

anuyāyimanōjñavaṁśanālaiḥ
avatu sparśitavallavīvimōhaiḥ |
anaghasmitaśītalairasau mām
anukampāsaridambujairapāṅgaiḥ || 11 ||

adharāhitacāruvaṁśanālāḥ
makuṭālambimayūrapiñchamālāḥ |
harinīlaśilāvibhaṅganīlāḥ
pratibhāssantu mamāntimaprayāṇē || 12 ||

akhilānavalōkayāmi kālān
mahilādhīnabhujāntarasyayūnaḥ |
abhilāṣapadaṁ vrajāṅganānām
abhilāpakramadūramābhirūpyam || 13 ||

hr̥di mugdhaśikhaṇḍamaṇḍanō
likhitaḥ kēna mamaiṣa śilpinā |
madanāturapallavāṅganā-
vadanāmbhōjadivākarō yuvā || 14 ||

mahasē mahitāya maulinā
vinatēnāñjalimañjanatviṣē |
kalayāmi vimugdhavallavī-
valayābhāṣitamañjuvēṇavē || 15 ||

jayati lalitavr̥ttiṁ śikṣitō vallavīnāṁ
śithilavalayaśiñjāśītalairhastatālaiḥ |
akhilabhuvanarakṣāgōpavēṣasya viṣṇōḥ
adharamaṇisudhāyāmaṁśavānvaṁśanālaḥ || 16 ||

citrākalpa śravasi kalayan lāṅgalīkarṇapūraṁ
barhōttaṁsasphuritacikurō bandhujīvaṁ dadhānaḥ |
guñjābaddhāmurasi lalitāṁ dhārayan hārayaṣṭiṁ
gōpastrīṇāṁ jayati kitavaḥ kō:’pi kaumārahārī || 17 ||

līlāyaṣṭiṁ karakisalayē dakṣiṇē nyasya dhanyāṁ
aṁsē dēvyāḥ pulakarucirē sanniviṣṭānyabāhuḥ |
mēghaśyāmō jayati lalitō mēkhalādattavēṇuḥ
guñjāpīḍasphuritacikurō gōpakanyābhujaṅgaḥ || 18 ||

pratyālīḍhasthitimadhigatāṁ prāptagāḍhāṅgapāliṁ
paścādīṣanmilitanayanāṁ prēyasīṁ prēkṣamāṇaḥ |
bhastrāyantrapraṇihitakarō bhaktajīvāturavyāt
vārikrīḍānibiḍavasanō vallavīvallabhō naḥ || 19 ||

vāsō hr̥tvā dinakarasutāsannidhau vallavīnāṁ
līlāsmērō jayati lalitāmāsthitaḥ kundaśākhāṁ |
savrīḍābhistadanu vasanē tābhirabhyarthyamānē
kāmī kaścitkarakamalayōrañjaliṁ yācamānaḥ || 20 ||

ityananyamanasā vinirmitāṁ
vēṅkaṭēśakavinā stutiṁ paṭhan |
divyavēṇurasikaṁ samīkṣatē
daivataṁ kimapi yauvatapriyam || 21 ||

iti śrīvēdāntācāryasya kr̥tiṣu gōpālavimśatiḥ ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed