Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmānvēṅkaṭanāthāryaḥ kavitārkika kēsarī |
vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di ||
vandē br̥ndāvanacaraṁ vallavījanavallabham |
jayantīsambhavaṁ dhāma vaijayantīvibhūṣaṇam || 1 ||
vācaṁ nijāṅkarasikāṁ prasamīkṣamāṇō
vaktrāravindavinivēśitapāñcajanyaḥ |
varṇatrikōṇarucirē varapuṇḍarīkē
baddhāsanō jayati vallavacakravartī || 2 ||
āmnāyagandhiruditasphuritādharōṣṭhaṁ
āsrāvilēkṣaṇamanukṣaṇamandahāsam |
gōpālaḍimbhavapuṣaṁ kuhanājananyāḥ
prāṇastanandhayamavaimi paraṁ pumāṁsam || 3 ||
āvirbhavatvanibhr̥tābharaṇaṁ purastāt
ākuñcitaikacaraṇaṁ nibhr̥tānyapādam |
dadhnā nimanthamukharēṇa nibaddhatālaṁ
nāthasya nandabhavanē navanītanāṭyam || 4 ||
hartuṁ kumbhē vinihitakaraḥ svādu haiyaṅgavīnaṁ
dr̥ṣṭvā dāmagrahaṇacaṭulāṁ mātaraṁ jātarōṣām |
pāyādīṣat pracalitapadō nāpagacchan na tiṣṭhan
mithyāgōpaḥ sapadi nayanē mīlayan viśvagōptā || 5 ||
vrajayōṣidapāṅgavēdhanīyaṁ
madhurābhāgyamananyabhōgyamīḍē |
vasudēvavadhūstanandhayaṁ tat
kimapi brahma kiśōrabhāvadr̥śyam || 6 ||
parivartitakandharaṁ bhayēna
smitaphullādharapallavaṁ smarāmi |
viṭapitvanirāsakaṁ kayōścit
vipulōlūkhalakarṣakaṁ kumāram || 7 ||
nikaṭēṣu niśāmayāmi nityaṁ
nigamāntairadhunā:’pi mr̥gyamāṇam |
yamalārjunadr̥ṣṭabālakēliṁ
yamunāsākṣikayauvanaṁ yuvānam || 8 ||
padavīmadavīyasīṁ vimuktēḥ
aṭavīsampadamambuvāhayantīm |
aruṇādharasābhilāṣavaṁśāṁ
karuṇāṁ kāraṇamānuṣīṁ bhajāmi || 9 ||
animēṣaniṣēvaṇīyamakṣṇōḥ
ajahadyauvanamāvirastu cittē |
kalahāyitakuntalaṁ kalāpaiḥ
karuṇōnmādakavibhramaṁ mahō mē || 10 ||
anuyāyimanōjñavaṁśanālaiḥ
avatu sparśitavallavīvimōhaiḥ |
anaghasmitaśītalairasau māṁ
anukampāsaridambujairapāṅgaiḥ || 11 ||
adharāhitacāruvaṁśanālāḥ
makuṭālambimayūrapiñchamālāḥ |
harinīlaśilāvibhaṅganīlāḥ
pratibhāḥ santu mamāntimaprayāṇē || 12 ||
akhilānavalōkayāmi kālān
mahilādhīnabhujāntarasya yūnaḥ |
abhilāṣapadaṁ vrajāṅganānāṁ
abhilāpakramadūramābhirūpyam || 13 ||
hr̥di mugdhaśikhaṇḍamaṇḍanō
likhitaḥ kēna mamaiṣa śilpinā |
madanāturavallavāṅganā-
-vadanāmbhōjadivākarō yuvā || 14 ||
mahasē mahitāya maulinā
vinatēnāñjalimañjanatviṣē |
kalayāmivimugdhavallavī-
-valayābhāṣitamañjuvēṇavē || 15 ||
jayati lalitavr̥ttiṁ śikṣitō vallavīnāṁ
śithilavalayaśiñjāśītalairhastatālaiḥ |
akhilabhuvanarakṣāgōpavēṣasya viṣṇōḥ
adharamaṇisudhāyāmaṁśavān vaṁśanālaḥ || 16 ||
citrākalpaḥ śravasi kalayan lāṅgalīkarṇapūraṁ
barhōttaṁsasphuritacikurō bandhujīvaṁ dadhānaḥ |
guñjābaddhāmurasi lalitāṁ dhārayan hārayaṣṭiṁ
gōpastrīṇāṁ jayati kitavaḥ kō:’pi kaumārahārī || 17 ||
līlāyaṣṭiṁ karakisalayē dakṣiṇē nyasya dhanyāṁ
aṁsē dēvyāḥ pulakarucirē sanniviṣṭānyabāhuḥ |
mēghaśyāmō jayati lalitō mēkhalādattavēṇuḥ
guñjāpīḍasphuritacikurō gōpakanyābhujaṅgaḥ || 18 ||
pratyālīḍhasthitimadhigatāṁ prāptagāḍhāṅkapāliṁ
paścādīṣanmilitanayanāṁ prēyasīṁ prēkṣamāṇaḥ |
bhastrāyantrapraṇihitakarō bhaktajīvāturavyāt
vārikrīḍānibiḍavasanō vallavīvallabhō naḥ || 19 ||
vāsō hr̥tvā dinakarasutāsannidhau vallavīnāṁ
līlāsmērō jayati lalitāmāsthitaḥ kundaśākhām |
savrīḍābhistadanu vasanē tābhirabhyarthyamānē
kāmī kaścit karakamalayōrañjaliṁ yācamānaḥ || 20 ||
ityananyamanasā vinirmitāṁ
vēṅkaṭēśakavinā stutiṁ paṭhan |
divyavēṇurasikaṁ samīkṣatē
daivataṁ kimapi yauvatapriyam || 21 ||
iti śrīvēdāntādēśikācārya kr̥ta śrī gōpāla viṁśatiḥ ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.