Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kailāsaśikharē ramyē gaurī papraccha śaṅkaram |
brahmāṇḍākhilanāthastvaṁ sr̥ṣṭisaṁhārakārakaḥ || 1 ||
tvamēva pūjyasē lōkairbrahmaviṣṇusurādibhiḥ |
nityaṁ paṭhasi dēvēśa kasya stōtram mahēśvara || 2 ||
āścaryamidamatyantaṁ jāyatē mama śaṅkara |
tatprāṇēśa mahāprājña saṁśayaṁ chindhi mē prabhō || 3 ||
śrīmahādēva uvāca-
dhanyāsi kr̥tapuṇyāsi pārvati prāṇavallabhē |
rahasyātirahasyaṁ ca yatpr̥cchasi varānanē || 4 ||
strīsvabhāvānmahādēvi punastvaṁ paripr̥cchasi |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ prayatnataḥ || 5 ||
dattē ca siddhihāniḥ syāttasmādyatnēna gōpayēt |
idaṁ rahasyaṁ paramaṁ puruṣārthapradāyakam || 6 ||
dhanaratnaughamāṇikyaṁ turaṅgaṁ ca gajādikam |
dadāti smaraṇādēva mahāmōkṣapradāyakam || 7 ||
tattē:’haṁ sampravakṣyāmi śr̥ṇuṣvāvahitā priyē |
yō:’sau nirañjanō dēvaścitsvarūpī janārdanaḥ || 8 ||
saṁsārasāgarōttārakāraṇāya nr̥ṇāṁ sadā |
śrīraṅgādikarūpēṇa trailōkyaṁ vyāpya tiṣṭhati || 9 ||
tatō lōkā mahāmūḍhā viṣṇubhaktivivarjitāḥ |
niścayaṁ nādhigacchanti punarnārāyaṇō hariḥ || 10 ||
nirañjanō nirākārō bhaktānāṁ prītikāmadaḥ |
br̥ndāvanavihārāya gōpālaṁ rūpamudvahan || 11 ||
muralīvādanādhārī rādhāyai prītimāvahan |
aṁśāṁśēbhyaḥ samunmīlya pūrṇarūpakalāyutaḥ || 12 ||
śrīkr̥ṣṇacandrō bhagavān nandagōpavarōdyataḥ |
dharaṇīrūpiṇī mātā yaśōdā nandagēhinī || 13 ||
dvābhyāṁ prayācitō nāthō dēvakyāṁ vasudēvataḥ |
brahmaṇā:’bhyarthitō dēvō dēvairapi surēśvaraḥ || 14 ||
jātō:’vanyāṁ ca muditō muralīvācanēcchayā |
śriyā sārdhaṁ vacaḥ kr̥tvā tatō jātō mahītalē || 15 ||
saṁsārasārasarvasvaṁ śyāmalaṁ mahadujjvalam |
ētajjyōtirahaṁ vandyaṁ cintayāmi sanātanam || 16 ||
gauratējō vinā yastu śyāmatējassamarcayēt |
japēdvā dhyāyatē vāpi sa bhavētpātakī śivē || 17 ||
sa brahmahā surāpī ca svarṇastēyī ca pañcamaḥ |
ētairdōṣairvilipyēta tējōbhēdānmahīśvari || 18 ||
tasmājjyōtirabhūddvēdhā rādhāmādhavarūpakam |
tasmādidaṁ mahādēvi gōpālēnaiva bhāṣitam || 19 ||
durvāsasō munērmōhē kārtikyāṁ rāsamaṇḍalē |
tataḥ pr̥ṣṭavatī rādhā sandēhaṁ bhēdamātmanaḥ || 20 ||
nirañjanātsamutpannaṁ māyātītaṁ jaganmayam |
śrīkr̥ṣṇēna tataḥ prōktaṁ rādhāyai nāradāya ca || 21 ||
tatō nāradatassarvaṁ viralā vaiṣṇavāstathā |
kalau jānanti dēvēśi gōpanīyaṁ prayatnataḥ || 22 ||
śaṭhāya kr̥paṇāyātha ḍāmbhikāya surēśvari |
brahmahatyāmavāpnōti tasmādyatnēna gōpayēt || 23 ||
ōṁ asya śrīgōpālasahasranāmastōtra mahāmantrasya śrīnārada r̥ṣiḥ, anuṣṭup chandaḥ, śrīgōpālō dēvatā, kāmō bījaṁ, māyā śaktiḥ, candraḥ kīlakaṁ, śrīkr̥ṣṇacandra bhaktirūpaphalaprāptayē śrīgōpālasahasranāmastōtrajapē viniyōgaḥ |
ōṁ aiṁ klīṁ bījaṁ, śrīṁ hrīṁ śaktiḥ, śrī br̥ndāvananivāsaḥ kīlakaṁ, śrīrādhāpriyaṁ paraṁ brahmēti mantraḥ, dharmādi caturvidha puruṣārthasiddhyarthē japē viniyōgaḥ |
nyāsaḥ |
ōṁ nārada r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
śrīgōpāladēvatāyai namaḥ hr̥dayē |
klīṁ kīlakāya namaḥ nābhau |
hrīṁ śaktayē namaḥ guhyē |
śrīṁ kīlakāya namaḥ phālayōḥ |
ōṁ klīṁ kr̥ṣṇāya gōvindāya gōpījanavallabhāya svāhā iti mūlamantraḥ |
karanyāsaḥ |
ōṁ klāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ klūṁ madhyamābhyāṁ namaḥ |
ōṁ klaiṁ anāmikābhyāṁ namaḥ |
ōṁ klauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ klaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ |
ōṁ klāṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ klūṁ śikhāyai vaṣaṭ |
ōṁ klaiṁ kavacāya hum |
ōṁ klauṁ nētratrayāya vauṣaṭ |
ōṁ klaḥ astrāya phaṭ |
mūlamantranyāsaḥ |
klīṁ aṅguṣṭhābhyāṁ namaḥ |
kr̥ṣṇāya tarjanībhyāṁ namaḥ |
gōvindāya madhyamābhyāṁ namaḥ |
gōpījana anāmikābhyāṁ namaḥ |
vallabhāya kaniṣṭhikābhyāṁ namaḥ |
svāhā karatalakarapr̥ṣṭhābhyāṁ namaḥ |
klīṁ hr̥dayāya namaḥ |
kr̥ṣṇāya śirasē svāhā |
gōvindāya śikhāyai vaṣaṭ |
gōpījana kavacāya hum |
vallabhāya nētratrayāya vauṣaṭ |
svāhā astrāya phaṭ |
dhyānam |
phullēndīvarakāntiminduvadanaṁ barhāvataṁsapriyaṁ
śrīvatsāṅkamudārakaustubhadharaṁ pītāmbaraṁ sundaram |
gōpīnāṁ nayanōtpalārcitatanuṁ gōgōpasaṅghāvr̥taṁ
gōvindaṁ kalavēṇuvādanaparaṁ divyāṅgabhūṣaṁ bhajē || 1 ||
kastūrītilakaṁ lalāṭaphalakē vakṣassthalē kaustubhaṁ
nāsāgrē varamauktikaṁ karatalē vēṇuṁ karē kaṅkaṇam |
sarvāṅgē haricandanaṁ ca kalayan kaṇṭhē ca muktāvaliṁ
gōpastrīparivēṣṭitō vijayatē gōpālacūḍāmaṇiḥ || 2 ||
ōṁ klīṁ dēvaḥ kāmadēvaḥ kāmabījaśirōmaṇiḥ |
śrīgōpālō mahīpālō vēdavēdāṅgapāragaḥ || 1 ||
kr̥ṣṇaḥ kamalapatrākṣaḥ puṇḍarīkaḥ sanātanaḥ |
gōpatirbhūpatiḥ śāstā prahartā viśvatōmukhaḥ || 2 ||
ādikartā mahākartā mahākālaḥ pratāpavān |
jagajjīvō jagaddhātā jagadbhartā jagadvasuḥ || 3 ||
matsyō bhīmaḥ kuhūbhartā hartā vārāhamūrtimān |
nārāyaṇō hr̥ṣīkēśō gōvindō garuḍadhvajaḥ || 4 ||
gōkulēśō mahācandraḥ śarvarīpriyakārakaḥ |
kamalāmukhalōlākṣaḥ puṇḍarīkaḥ śubhāvahaḥ || 5 ||
durvāsāḥ kapilō bhaumaḥ sindhusāgarasaṅgamaḥ |
gōvindō gōpatirgōtraḥ kālindīprēmapūrakaḥ || 6 ||
gōpasvāmī gōkulēndraḥ gōvardhanavarapradaḥ |
nandādigōkulatrātā dātā dāridryabhañjanaḥ || 7 ||
sarvamaṅgaladātā ca sarvakāmavarapradaḥ |
ādikartā mahībhartā sarvasāgarasindhujaḥ || 8 ||
gajagāmī gajōddhārī kāmī kāmakalānidhiḥ |
kalaṅkarahitaścandrō bimbāsyō bimbasattamaḥ || 9 ||
mālākāraḥ kr̥pākāraḥ kōkilasvarabhūṣaṇaḥ |
rāmō nīlāmbarō dēhī halī dvividamardanaḥ || 10 ||
sahasrākṣapurībhēttā mahāmārīvināśanaḥ |
śivaḥ śivatamō bhēttā balārātiprapūjakaḥ || 11 ||
kumārīvaradāyī ca varēṇyō mīnakētanaḥ |
narō nārāyaṇō dhīrō dharāpatirudāradhīḥ || 12 ||
śrīpatiḥ śrīnidhiḥ śrīmān māpatiḥ pratirājahā |
br̥ndāpatiḥ kulaṁ grāmī dhāma brahmasanātanaḥ || 13 ||
rēvatīramaṇō rāmaḥ priyaścañcalalōcanaḥ |
rāmāyaṇaśarīraśca rāmō rāmaḥ śriyaḥpatiḥ || 14 ||
śarvaraḥ śarvarī śarvaḥ sarvatra śubhadāyakaḥ |
rādhārādhayitārādhī rādhācittapramōdakaḥ || 15 ||
rādhāratisukhōpētō rādhāmōhanatatparaḥ |
rādhāvaśīkarō rādhāhr̥dayāmbhōjaṣaṭpadaḥ || 16 ||
rādhāliṅganasammōdō rādhānartanakautukaḥ |
rādhāsañjātasamprītō rādhākāmaphalapradaḥ || 17 ||
br̥ndāpatiḥ kōkanidhiḥ kōkaśōkavināśanaḥ |
candrāpatiścandrapatiścaṇḍakōdaṇḍabhañjanaḥ || 18 ||
rāmō dāśarathī rāmō bhr̥guvaṁśasamudbhavaḥ |
ātmārāmō jitakrōdhō mōhō mōhāndhabhañjanaḥ || 19 ||
vr̥ṣabhānubhavō bhāvī kāśyapiḥ karuṇānidhiḥ |
kōlāhalō halō hālī halī haladharapriyaḥ || 20 ||
rādhāmukhābjamārtāṇḍō bhāskarō ravijō vidhuḥ |
vidhirvidhātā varuṇō vāruṇō vāruṇīpriyaḥ || 21 ||
rōhiṇīhr̥dayānandī vasudēvātmajō baliḥ |
nīlāmbarō rauhiṇēyō jarāsandhavadhō:’malaḥ || 22 ||
nāgō javāmbhō virudō vīrahā varadō balī |
gōpadō vijayī vidvān śipiviṣṭaḥ sanātanaḥ || 23 ||
paraśurāmavacōgrāhī varagrāhī sr̥gālahā |
damaghōṣōpadēṣṭā ca rathagrāhī sudarśanaḥ || 24 ||
vīrapatnīyaśastrātā jarāvyādhivighātakaḥ |
dvārakāvāsatattvajñō hutāśanavarapradaḥ || 25 ||
yamunāvēgasaṁhārī nīlāmbaradharaḥ prabhuḥ |
vibhuḥ śarāsanō dhanvī gaṇēśō gaṇanāyakaḥ || 26 ||
lakṣmaṇō lakṣaṇō lakṣyō rakṣōvaṁśavināśakaḥ |
vāmanō vāmanībhūtō vamanō vamanāruhaḥ || 27 ||
yaśōdānandanaḥ kartā yamalārjunamuktidaḥ |
ulūkhalī mahāmānō dāmabaddhāhvayī śamī || 28 ||
bhaktānukārī bhagavān kēśavō:’caladhārakaḥ |
kēśihā madhuhā mōhī vr̥ṣāsuravighātakaḥ || 29 ||
aghāsuravighātī ca pūtanāmōkṣadāyakaḥ |
kubjāvinōdī bhagavān kaṁsamr̥tyurmahāmukhī || 30 ||
aśvamēdhō vājapēyō gōmēdhō naramēdhavān |
kandarpakōṭilāvaṇyaścandrakōṭisuśītalaḥ || 31 ||
ravikōṭipratīkāśō vāyukōṭimahābalaḥ |
brahmā brahmāṇḍakartā ca kamalāvāñchitapradaḥ || 32 ||
kamalī kamalākṣaśca kamalāmukhalōlupaḥ |
kamalāvratadhārī ca kamalābhaḥ purandaraḥ || 33 ||
saubhāgyādhikacittaśca mahāmāyī madōtkaṭaḥ |
tāṭakāriḥ suratrātā mārīcakṣōbhakārakaḥ || 34 ||
viśvāmitrapriyō dāntō rāmō rājīvalōcanaḥ |
laṅkādhipakuladhvaṁsī vibhīṣaṇavarapradaḥ || 35 ||
sītānandakarō rāmō vīrō vāridhibandhanaḥ |
kharadūṣaṇasaṁhārī sākētapuravāsavān || 36 ||
candrāvalipatiḥ kūlaḥ kēśikaṁsavadhō:’maraḥ |
mādhavō madhuhā mādhvī mādhvīkō mādhavī vibhuḥ || 37 ||
muñjāṭavīgāhamānō dhēnukārirdaśātmajaḥ |
vaṁśīvaṭavihārī ca gōvardhanavanāśrayaḥ || 38 ||
tathā tālavanōddēśī bhāṇḍīravanaśaṅkaraḥ |
tr̥ṇāvartakr̥pākārī vr̥ṣabhānusutāpatiḥ || 39 ||
rādhāprāṇasamō rādhāvadanābjamadhūtkaṭaḥ |
gōpīrañjanadaivajñaḥ līlākamalapūjitaḥ || 40 ||
krīḍākamalasandōhō gōpikāprītirañjanaḥ |
rañjakō rañjanō raṅgō raṅgī raṅgamahīruhaḥ || 41 ||
kāmaḥ kāmāribhaktaśca purāṇapuruṣaḥ kaviḥ |
nāradō dēvalō bhīmō bālō bālamukhāmbujaḥ || 42 ||
ambujō brahmasākṣī ca yōgī dattavarō muniḥ |
r̥ṣabhaḥ parvatō grāmō nadīpavanavallabhaḥ || 43 ||
padmanābhaḥ surajyēṣṭhō brahmā rudrō:’hibhūṣitaḥ |
gaṇānāṁ trāṇakartā ca gaṇēśō grahilō grahiḥ || 44 ||
gaṇāśrayō gaṇādhyakṣō krōḍīkr̥tajagattrayaḥ |
yādavēndrō dvārakēndrō mathurāvallabhō dhurī || 45 ||
bhramaraḥ kuntalī kuntīsutarakṣī mahāmanāḥ |
yamunāvaradātā ca kāśyapasya varapradaḥ || 46 ||
śaṅkhacūḍavadhōddāmō gōpīrakṣaṇatatparaḥ |
pāñcajanyakarō rāmī trirāmī vanajō jayaḥ || 47 ||
phālguṇaḥ phalgunasakhō virādhavadhakārakaḥ |
rukmiṇīprāṇanāthaśca satyabhāmāpriyaṅkaraḥ || 48 ||
kalpavr̥kṣō mahāvr̥kṣō dānavr̥kṣō mahāphalaḥ |
aṅkuśō bhūsurō bhāvō bhāmakō bhrāmakō hariḥ || 49 ||
saralaḥ śāśvatō vīrō yaduvaṁśaśivātmakaḥ |
pradyumnō balakartā ca prahartā daityahā prabhuḥ || 50 ||
mahādhanō mahāvīrō vanamālāvibhūṣaṇaḥ |
tulasīdāmaśōbhāḍhyō jālandharavināśanaḥ || 51 ||
sūraḥ sūryō mr̥kaṇḍuśca bhāsvarō viśvapūjitaḥ |
ravistamōhā vahniśca bāḍabō baḍabānalaḥ || 52 ||
daityadarpavināśī ca garuḍō garuḍāgrajaḥ |
gōpīnāthō mahīnāthō br̥ndānāthō:’varōdhakaḥ || 53 ||
prapañcī pañcarūpaśca latāgulmaśca gōmatiḥ |
gaṅgā ca yamunārūpō gōdā vētravatī tathā || 54 ||
kāvērī narmadā tāpī gaṇḍakī sarayū rajaḥ |
rājasastāmasassattvī sarvāṅgī sarvalōcanaḥ || 55 ||
sudhāmayō:’mr̥tamayō yōgināṁ vallabhaḥ śivaḥ |
buddhō buddhimatāṁ śrēṣṭhō viṣṇurjiṣṇuḥ śacīpatiḥ || 56 ||
vaṁśī vaṁśadharō lōkō vilōkō mōhanāśanaḥ |
ravarāvō ravō rāvō valō vālō valāhakaḥ || 57 ||
śivō rudrō nalō nīlō lāṅgalī lāṅgalāśrayaḥ |
pāradaḥ pāvanō haṁsō haṁsārūḍhō jagatpatiḥ || 58 ||
mōhinīmōhanō māyī mahāmāyō mahāsukhī |
vr̥ṣō vr̥ṣākapiḥ kālaḥ kālīdamanakārakaḥ || 59 ||
kubjābhāgyapradō vīrō rajakakṣayakārakaḥ |
kōmalō vāruṇī rājā jalajō jaladhārakaḥ || 60 ||
hārakaḥ sarvapāpaghnaḥ paramēṣṭhī pitāmahaḥ |
khaḍgadhārī kr̥pākārī rādhāramaṇasundaraḥ || 61 ||
dvādaśāraṇyasambhōgī śēṣanāgaphaṇālayaḥ |
kāmaḥ śyāmaḥ sukhaśrīdaḥ śrīpatiḥ śrīnidhiḥ kr̥tiḥ || 62 ||
harirharō narō nārō narōttama iṣupriyaḥ |
gōpālacittahartā ca kartā saṁsāratārakaḥ || 63 ||
ādidēvō mahādēvō gaurīgururanāśrayaḥ |
sādhurmadhurvidhurdhātā trātā:’krūraparāyaṇaḥ || 64 ||
rōlambī ca hayagrīvō vānarārirvanāśrayaḥ |
vanaṁ vanī vanādhyakṣō mahāvandyō mahāmuniḥ || 65 ||
syamantakamaṇiprājñaḥ vijñō vighnavighātakaḥ |
gōvardhanō vardhanīyō vardhanī vardhanapriyaḥ || 66 ||
vārdhanyō vardhanō vardhī vardhiṣṇastu sukhapriyaḥ |
vardhitō vardhakō vr̥ddhō br̥ndārakajanapriyaḥ || 67 ||
gōpālaramaṇībhartā sāmbakuṣṭhavināśanaḥ |
rukmiṇīharaṇaprēmā prēmī candrāvalīpatiḥ || 68 ||
śrīkartā viśvabhartā ca nārāyaṇa narō balī |
gaṇō gaṇapatiścaiva dattātrēyō mahāmuniḥ || 69 ||
vyāsō nārāyaṇō divyō bhavyō bhāvukadhārakaḥ |
śvaḥśrēyasaṁ śivaṁ bhadraṁ bhāvukaṁ bhavukaṁ śubham || 70 ||
śubhātmakaḥ śubhaḥ śāstā praśastō mēghanādahā |
brahmaṇyadēvō dīnānāmuddhārakaraṇakṣamaḥ || 71 ||
kr̥ṣṇaḥ kamalapatrākṣaḥ kr̥ṣṇaḥ kamalalōcanaḥ |
kr̥ṣṇaḥ kāmī sadā kr̥ṣṇaḥ samastapriyakārakaḥ || 72 ||
nandō nandī mahānandī mādī mādanakaḥ kilī |
mīlī hilī gilī gōlī gōlō gōlālayō gulī || 73 ||
guggulī mārakī śākhī vaṭaḥ pippalakaḥ kr̥tī |
mlēcchahā kālahartā ca yaśōdā yaśa ēva ca || 74 ||
acyutaḥ kēśavō viṣṇuḥ hariḥ satyō janārdanaḥ |
haṁsō nārāyaṇō nīlō līnō bhaktiparāyaṇaḥ || 75 ||
jānakīvallabhō rāmō virāmō viṣanāśanaḥ |
siṁhabhānurmahābhānu-rvīrabhānurmahōdadhiḥ || 76 ||
samudrō:’bdhirakūpāraḥ pārāvāraḥ saritpatiḥ |
gōkulānandakārī ca pratijñāparipālakaḥ || 77 ||
sadārāmaḥ kr̥pārāmō mahārāmō dhanurdharaḥ |
parvataḥ parvatākārō gayō gēyō dvijapriyaḥ || 78 ||
kamalāśvatarō rāmō rāmāyaṇapravartakaḥ |
dyaurdivō divasō divyō bhavyō bhāgī bhayāpahaḥ || 79 ||
pārvatībhāgyasahitō bhartā lakṣmīsahāyavān | [vilāsavān]
vilāsī sāhasī sarvī garvī garvitalōcanaḥ || 80 ||
surārirlōkadharmajñō jīvanō jīvanāntakaḥ |
yamō yamāriryamanō yamī yāmavighātakaḥ || 81 ||
vaṁśulī pāṁśulī pāṁsuḥ pāṇḍurarjunavallabhaḥ |
lalitā candrikāmālā mālī mālāmbujāśrayaḥ || 82 ||
ambujākṣō mahāyakṣō dakṣaścintāmaṇiprabhuḥ |
maṇirdinamaṇiścaiva kēdārō badarīśrayaḥ || 83 ||
badarīvanasamprītō vyāsaḥ satyavatīsutaḥ |
amarārinihantā ca sudhāsindhuvidhūdayaḥ || 84 ||
candrō raviḥ śivaḥ śūlī cakrī caiva gadādharaḥ |
śrīkartā śrīpatiḥ śrīdaḥ śrīdēvō dēvakīsutaḥ || 85 ||
śrīpatiḥ puṇḍarīkākṣaḥ padmanābhō jagatpatiḥ |
vāsudēvō:’pramēyātmā kēśavō garuḍadhvajaḥ || 86 ||
nārāyaṇaḥ paraṁ dhāma dēvadēvō mahēśvaraḥ |
cakrapāṇiḥ kalāpūrṇō vēdavēdyō dayānidhiḥ || 87 ||
bhagavān sarvabhūtēśō gōpālaḥ sarvapālakaḥ |
anantō nirguṇō nityō nirvikalpō nirañjanaḥ || 88 ||
nirādhārō nirākārō nirābhāsō nirāśrayaḥ |
puruṣaḥ praṇavātītō mukundaḥ paramēśvaraḥ || 89 ||
kṣaṇāvaniḥ sārvabhaumō vaikuṇṭhō bhaktavatsalaḥ |
viṣṇurdāmōdaraḥ kr̥ṣṇō mādhavō mathurāpatiḥ || 90 ||
dēvakīgarbhasambhūtō yaśōdāvatsalō hariḥ |
śivaḥ saṅkarṣaṇaḥ śambhurbhūtanāthō divaspatiḥ || 91 ||
avyayaḥ sarvadharmajñō nirmalō nirupadravaḥ |
nirvāṇanāyakō nityō nīlajīmūtasannibhaḥ || 92 ||
kalākṣayaśca sarvajñaḥ kamalārūpatatparaḥ |
hr̥ṣīkēśaḥ pītavāsā vasudēvapriyātmajaḥ || 93 ||
nandagōpakumārāryō navanītāśanō vibhuḥ |
purāṇaḥ puruṣaśrēṣṭhaḥ śaṅkhapāṇiḥ suvikramaḥ || 94 ||
aniruddhaścakradharaḥ śārṅgapāṇiścaturbhujaḥ |
gadādharaḥ surārtighnō gōvindō nandakāyudhaḥ || 95 ||
br̥ndāvanacaraḥ śaurirvēṇuvādyaviśāradaḥ |
tr̥ṇāvartāntakō bhīmasāhasō bahuvikramaḥ || 96 ||
śakaṭāsurasaṁhārī bakāsuravināśanaḥ |
dhēnukāsurasaṁhārī pūtanārirnr̥kēsarī || 97 ||
pitāmahō gurussākṣī pratyagātmā sadāśivaḥ |
apramēyaḥ prabhuḥ prājñō:’pratarkyaḥ svapnavardhanaḥ || 98 ||
dhanyō mānyō bhavō bhāvō dhīraḥ śāntō jagadguruḥ |
antaryāmīśvarō divyō daivajñō dēvasaṁstutaḥ || 99 ||
kṣīrābdhiśayanō dhātā lakṣmīvān lakṣmaṇāgrajaḥ |
dhātrīpatiramēyātmā candraśēkharapūjitaḥ || 100 ||
lōkasākṣī jagaccakṣuḥ puṇyacāritrakīrtanaḥ |
kōṭimanmathasaundaryō jaganmōhanavigrahaḥ || 101 ||
mandasmitatanurgōpagōpikāparivēṣṭitaḥ |
phullāravindanayanaścāṇūrāndhraniṣūdanaḥ || 102 ||
indīvaradalaśyāmō barhibarhāvataṁsakaḥ |
muralīninadāhlādō divyamālāmbarāvr̥taḥ || 103 ||
sukapōlayugaḥ subhrūyugalaḥ sulalāṭakam |
kambugrīvō viśālākṣō lakṣmīvāñchubhalakṣaṇaḥ || 104 ||
pīnavakṣāścaturbāhuścaturmūrtistrivikramaḥ |
kalaṅkarahitaḥ śuddhō duṣṭaśatrunibarhaṇaḥ || 105 ||
kirīṭakuṇḍaladharaḥ kaṭakāṅgadamaṇḍitaḥ |
mudrikābharaṇōpētaḥ kaṭisūtravirājitaḥ || 106 ||
mañjīrarañjitapadaḥ sarvābharaṇabhūṣitaḥ |
vinyastapādayugalō divyamaṅgalavigrahaḥ || 107 ||
gōpikānayanānandaḥ pūrṇacandranibhānanaḥ |
samastajagadānandaḥ sundarō lōkanandanaḥ || 108 ||
yamunātīrasañcārī rādhāmanmathavaibhavaḥ |
gōpanārīpriyō dāntō gōpīvastrāpahārakaḥ || 109 ||
śr̥ṅgāramūrtiḥ śrīdhāmā tārakō mūlakāraṇam |
sr̥ṣṭisaṁrakṣaṇōpāyaḥ krūrāsuravibhañjanaḥ || 110 ||
narakāsurasaṁhārī murārirvairimardanaḥ |
āditēyapriyō daityabhīkarō yaduśēkharaḥ || 111 ||
jarāsandhakuladhvaṁsī kaṁsārātiḥ suvikramaḥ |
puṇyaślōkaḥ kīrtanīyō yādavēndrō jagannutaḥ || 112 ||
rukmiṇīramaṇaḥ satyabhāmājāmbavatīpriyaḥ |
mitravindānāgnajitīlakṣmaṇāsamupāsitaḥ || 113 ||
sudhākarakulē jātō:’nantaḥ prabalavikramaḥ |
sarvasaubhāgyasampannō dvārakāpaṭ-ṭaṇasthitaḥ || 114 ||
bhadrāsūryasutānāthō līlāmānuṣavigrahaḥ |
sahasraṣōḍaśastrīśō bhōgamōkṣaikadāyakaḥ || 115 ||
vēdāntavēdyaḥ saṁvēdyō vaidyō brahmāṇḍanāyakaḥ |
gōvardhanadharō nāthaḥ sarvajīvadayāparaḥ || 116 ||
mūrtimān sarvabhūtātmā ārtatrāṇaparāyaṇaḥ |
sarvajñaḥ sarvasulabhaḥ sarvaśāstraviśāradaḥ || 117 ||
ṣaḍguṇaiśvaryasampannaḥ pūrṇakāmō dhurandharaḥ |
mahānubhāvaḥ kaivalyadāyakō lōkanāyakaḥ || 118 ||
ādimadhyāntarahitaḥ śuddhasāttvikavigrahaḥ |
asamānaḥ samastātmā śaraṇāgatavatsalaḥ || 119 ||
utpattisthitisaṁhārakāraṇaṁ sarvakāraṇam |
gambhīraḥ sarvabhāvajñaḥ saccidānandavigrahaḥ || 120 ||
viṣvaksēnaḥ satyasandhaḥ satyavāk satyavikramaḥ |
satyavrataḥ satyarataḥ satyadharmaparāyaṇaḥ || 121 ||
āpannārtipraśamanaḥ draupadīmānarakṣakaḥ |
kandarpajanakaḥ prājñō jagannāṭakavaibhavaḥ || 122 ||
bhaktivaśyō guṇātītaḥ sarvaiśvaryapradāyakaḥ |
damaghōṣasutadvēṣī bāṇabāhuvikhaṇḍanaḥ || 123 ||
bhīṣmabhaktipradō divyaḥ kauravānvayanāśanaḥ |
kauntēyapriyabandhuśca pārthasyandanasārathiḥ || 124 ||
nārasiṁhō mahāvīraḥ stambhajātō mahābalaḥ |
prahlādavaradaḥ satyō dēvapūjyō:’bhayaṅkaraḥ || 125 ||
upēndra indrāvarajō vāmanō balibandhanaḥ |
gajēndravaradaḥ svāmī sarvadēvanamaskr̥taḥ || 126 ||
śēṣaparyaṅkaśayanō vainatēyarathō jayī |
avyāhatabalaiśvaryasampannaḥ pūrṇamānasaḥ || 127 ||
yōgīśvarēśvaraḥ sākṣī kṣētrajñō jñānadāyakaḥ |
yōgihr̥tpaṅkajāvāsō yōgamāyāsamanvitaḥ || 128 ||
nādabindukalātītaścaturvargaphalapradaḥ |
suṣumnāmārgasañcārī dēhasyāntarasaṁsthitaḥ || 129 ||
dēhēndriyamanaḥprāṇasākṣī cētaḥprasādakaḥ |
sūkṣmaḥ sarvagatō dēhī jñānadarpaṇagōcaraḥ || 130 ||
tattvatrayātmakō:’vyaktaḥ kuṇḍalī samupāśritaḥ |
brahmaṇyaḥ sarvadharmajñaḥ śāntō dāntō gataklamaḥ || 131 ||
śrīnivāsaḥ sadānandō viśvamūrtirmahāprabhuḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 132 ||
samastabhuvanādhāraḥ samastaprāṇarakṣakaḥ |
samastassarvabhāvajñō gōpikāprāṇavallabhaḥ || 133 ||
nityōtsavō nityasaukhyō nityaśrīrnityamaṅgalam |
vyūhārcitō jagannāthaḥ śrīvaikuṇṭhapurādhipaḥ || 134 ||
pūrṇānandaghanībhūtō gōpavēṣadharō hariḥ |
kalāpakusumaśyāmaḥ kōmalaḥ śāntavigrahaḥ || 135 ||
gōpāṅganāvr̥tō:’nantō br̥ndāvanasamāśrayaḥ |
vēṇunādarataḥ śrēṣṭhō dēvānāṁ hitakārakaḥ || 136 ||
jalakrīḍāsamāsaktō navanītasya taskaraḥ |
gōpālakāminījāraścōrajāraśikhāmaṇiḥ || 137 ||
parañjyōtiḥ parākāśaḥ parāvāsaḥ parisphuṭaḥ |
aṣṭādaśākṣarō mantrō vyāpakō lōkapāvanaḥ || 138 ||
saptakōṭimahāmantraśēkharō dēvaśēkharaḥ |
vijñānajñānasandhānastējōrāśirjagatpatiḥ || 139 ||
bhaktalōkaprasannātmā bhaktamandāravigrahaḥ |
bhaktadāridryaśamanō bhaktānāṁ prītidāyakaḥ || 140 ||
bhaktādhīnamanāḥ pūjyō bhaktalōkaśivaṅkaraḥ |
bhaktābhīṣṭapradaḥ sarvabhaktāghaughanikr̥ntakaḥ || 141 ||
apārakaruṇāsindhurbhagavān bhaktatatparaḥ || 142 ||
[iti śrīrādhikānātha nāmnāṁ sāhasramīritam | ]
smaraṇātpāparāśīnāṁ khaṇḍanaṁ mr̥tyunāśanam || 1 ||
vaiṣṇavānāṁ priyakaraṁ mahādāridryanāśanam |
brahmahatyāsurāpānaṁ parastrīgamanaṁ tathā || 2 ||
paradravyāpaharaṇaṁ paradvēṣasamanvitam |
mānasaṁ vācikaṁ kāyaṁ yatpāpaṁ pāpasambhavam || 3 ||
sahasranāmapaṭhanātsarvē naśyanti tatkṣaṇāt |
mahādāridryayuktō vai vaiṣṇavō viṣṇubhaktimān || 4 ||
kārtikyāṁ yaḥ paṭhēdrātrau śatamaṣṭōttaraṁ kramāt |
pītāmbaradharō dhīmān sugandhī puṣpacandanaiḥ || 5 ||
pustakaṁ pūjayitvā ca naivēdyādibhirēva ca |
rādhādhyānāṅkitō dhīrō vanamālāvibhūṣitaḥ || 6 ||
śatamaṣṭōttaraṁ dēvi paṭhēnnāmasahasrakam |
caitrē kr̥ṣṇē ca śuklē ca kuhūsaṅkrāntivāsarē || 7 ||
paṭhitavyaṁ prayatnēna trailōkyaṁ mōhayēt kṣaṇāt |
tulasīmālayā yuktō vaiṣṇavō bhaktitatparaḥ || 8 ||
ravivārē ca śukrē ca dvādaśyāṁ śrāddhavāsarē |
brāhmaṇaṁ pūjayitvā ca bhōjayitvā vidhānataḥ || 9 ||
paṭhēnnāmasahasraṁ ca tataḥ siddhiḥ prajāyatē |
mahāniśāyāṁ satataṁ vaiṣṇavō yaḥ paṭhētsadā || 10 ||
dēśāntaragatā lakṣmīḥ samāyāti na saṁśayaḥ |
trailōkyē tu mahādēvi sundaryaḥ kāmamōhitāḥ || 11 ||
mugdhāḥ svayaṁ samāyānti vaiṣṇavaṁ ca bhajanti tāḥ |
rōgī rōgātpramucyēta baddhō mucyēta bandhanāt || 12 ||
garbhiṇī janayētputraṁ kanyā vindati satpatim |
rājānō vaśatāṁ yānti kiṁ punaḥ kṣudramānuṣāḥ || 13 ||
sahasranāmaśravaṇāt paṭhanāt pūjanāt priyē |
dhāraṇāt sarvamāpnōti vaiṣṇavō nātra saṁśayaḥ || 14 ||
vaṁśīvaṭē cānyavaṭē tathā pippalakē:’tha vā |
kadambapādapatalē śrīgōpālasya sannidhau || 15 ||
yaḥ paṭhēdvaiṣṇavō nityaṁ sa yāti harimandiram |
kr̥ṣṇēnōktaṁ rādhikāyai tayā prōktaṁ purā śivē || 16 ||
nāradāya mayā prōktaṁ nāradēna prakāśitam |
mayā tava varārōhē prōktamētatsudurlabham || 17 ||
gōpanīyaṁ prayatnēna na prakāśyaṁ kadācana |
śaṭhāya pāpinē caiva lampaṭāya viśēṣataḥ || 18 ||
na dātavyaṁ na dātavyaṁ na dātavyaṁ kadācana |
dēyaṁ śāntāya śiṣyāya viṣṇubhaktiratāya ca || 19 ||
gōdānabrahmayajñādērvājapēyaśatasya ca |
aśvamēdhasahasrasya phalaṁ pāṭhē bhavēddhruvam || 20 ||
mōhanaṁ stambhanaṁ caiva māraṇōccāṭanādikam |
yadyadvāñchati cittēna tattatprāpnōti vaiṣṇavaḥ || 21 ||
ēkādaśyāṁ naraḥ snātvā sugandhadravyatailakaiḥ |
āhāraṁ brāhmaṇē dattvā dakṣiṇāṁ svarṇabhūṣaṇam || 22 ||
tataḥ prārambhakartāsau sarvaṁ prāpnōti mānavaḥ |
śatāvr̥tta sahasraṁ ca yaḥ paṭhēdvaiṣṇavō janaḥ || 23 ||
śrībr̥ndāvanacandrasya prasādātsarvamāpnuyāt |
yadgr̥hē pustakaṁ dēvi pūjitaṁ caiva tiṣṭhati || 24 ||
na mārī na ca durbhikṣaṁ nōpasargabhayaṁ kvacit |
sarpādibhūtayakṣādyā naśyantē nātra saṁśayaḥ || 25 ||
śrīgōpālō mahādēvi vasēttasya gr̥hē sadā |
yadgr̥hē ca sahasraṁ ca nāmnāṁ tiṣṭhati pūjitam || 26 ||
iti śrīsammōhanatantrē haragaurīsaṁvādē śrīgōpāla sahasranāmastōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.